WhatsApp Icon
Hundi Icon

Shri ganapati mantraaksharaavali stotram

 

sreedevyuvaacha |

vinaa tapo vinaa dhyaanam vinaa homam vinaa japam |

anaayaasena vighnesapreenanam vada me prabho || ~1 ||


mahesvara uvaacha |

mantraaksharaavalistotram mahaasaubhaagyavardhanam |

durlabham dushtamanasaam sulabham suddhachetasaam || ~2 ||


mahaaganapatipreetipratipaadakamamjasaa |

kathayaami ghanasroni karnaabhyaamavatamsaya || ~3 ||


omkaaravalayaakaaram achchakallolamaalikam |

aikshavam chetasaa vamde simdhum sandhukshitasvanam || ~4 ||


sreemamtamikshujaladheh amtarabhyuditam numah |

manidveepam mahaakaaram mahaakalpam mahodayam || ~5 ||


hreepradena mahaadhaamnaa dhaamnaameese vibhaarake |

kalpodyaanasthitam vamde bhaasvamtam manimamdapam || ~6 ||


kleebasyaapi smaronmaadakaarisrmgaarasaalini |

tanmadhye gananaathasya manisimhaasanam bhaje || ~7 ||


glaukalaabhirivaachchaabhisteevraadinavasaktibhih |

jushtam lipimayam padmam dharmaadyaasrayamaasraye || ~8 ||


gambheeramiva tatraabdhim vasamtam tryasramamdale |

utsamgagatalakshmeekam udyattigmaamsupaatalam || ~9 ||


gadekshukaarmukarujaachakraambujagunotpalaih |

vreehyagranijadamtaagrakalaseemaatulumgakaih || ~1~0 ||


nashashthavarnavaachyasya daaridryasya vibhamjakaih |

etairekaadasakaraan alamkurvaanamunmadam || ~1~1 ||


paraanamdamayam bhaktapratyoohavyoohanaasanam |

paramaarthaprabodhaabdhim pasyaami gananaayakam || ~1~2 ||


tatpurah prasphuradbilvamoolapeethasamaasrayau |

ramaaramesau vimrsaamyaseshasubhadaayakau || ~1~3 ||


yena dakshinabhaagasthanyagrodhatalamaasritam |

saakalpam saayudham vamde tam saambam paramesvaram || ~1~4 ||


varasambhogaruchirau paschime pippalaasrayau |

ramaneeyatarau vamde ratipushpasileemukhau | ~1~5 ||


ramamaanau ganeshaanottaradikphalineetale |

bhoobhoodharaavudaaraabhau bhaje bhuvanapaalakau || ~1~6 ||


valamaanavapurjyotih kadaaritakakuptateeh |

hrdayaadyamgashaddeviramgarakshaakrte bhaje || ~1~7 ||


radakaamdaruchijyotsnaakaasagamdasravanmadam |

rddhyaasleshakrtaamodamaamodam devamaasraye || ~1~8 ||


dalatkapolavigalanmadadhaaraavalaahakam |

samrddhitatidaaslishtam pramodam hrdi bhaavaye || ~1~9 ||


sakaamtim kaamtilatikaaparirabdhatanum bhaje |

bhujaprakaamdasachchaayam sumukham kalpapaadapam || ~2~0 ||


vamde tumdilamimdhaanam chandrakamdalaseetalam |

durmukham madanaavatyaa nirmitaalinganaamrtam || ~2~1 ||


jambhavairikrtaabhyarchyau jagadabhyudayapradau |

aham madadravaavighnau hataye tvenasaam sraye || ~2~2 ||


navasrmgaararuchirau namatsarvasuraasurau |

draavineevighnakartaarau draavayetaam daridrataam || ~2~3 ||


meduram mauktikaasaaram varshamtau bhaktisaalinaam |

vasudhaaraasamkhanidhee vaakpushpaamjalibhih stumah || ~2~4 ||


varshamtau ratnavarshena valadbaalaatapatvishau |

varadau namataam vamde vasudhaapadmasevadhee || ~2~5 ||


samitaadhimahaavyaadheeh saamdraanamdakarambitaah |

braahmyaadeeh kalaye sakteeh sakteenaamabhivrddhaye || ~2~6 ||


maamavamtu mahemdraadyaa dikpaalaa darpasaalinah |

samnataah sreeganaadheesam savaahaayudhasaktayah || ~2~7 ||


naveenapallavachchaayaadaayaadavapurujjvalam |

medasvi madanishyamdasrotasvi katakotaram || ~2~8 ||


yajamaanatanum yaagaroopinam yaj~napoorusham |

yamam yamavataamarchyam yatnabhaajaamadurlabham || ~2~9 ||


svaarasyaparamaanamdasvaroopam svayamudgatam |

svayam vedyam svayam saktam svayam krtyatrayaakaram || ~3~0 ||


haarakeyoora mukutakanakaamgada kumdalaih |

alamkrtam cha vighnaanaam hartaaram devamaasraye || ~3~1 ||


mantraaksharaavalistotram kathitam tava sumdari |

samastameepsitam tena sampaadaya sive shivam || ~3~2 ||


iti sree ganapati mantraaksharaavali stotram |