WhatsApp Icon
Hundi Icon

Shri syaamalaa kavacham

 

 

sree devyuvaacha |

saadhusaadhu mahaadeva kathayasva mahesvara |

yena sampadvidhaanena saadhakaanaam jayapradam || ~1 ||

 

vinaa japam vinaa homam vinaa mantram vinaa nutim |

yasya smaranamaatrena saadhako dharaneepatih || ~2 ||

 

sree bhairava uvaacha |

srnu devi pravakshyaami maatamgeekavacham param |

gopaneeyam prayatnena maunena japamaacharet || ~3 ||

 

maatamgeekavacham divyam sarvarakshaakaram nrnaam |

kavitvam cha mahatvam cha gajaavaajisutaadayah || ~4 ||

 

subhadam sukhadam nityamanimaadipradaayakam |

brahmavishnumahesaanaam teshaamaadyaa mahesvaree || ~5 ||

 

slokaardham slokamekam vaa yastu samyakpathennarah |

tasya haste sadaivaaste raajyalakshmeerna samsayah || ~6 ||

 

saadhakah syaamalaam dhyaayan kamalaasanasamsthitah |

yonimudraam kare badhvaa saktidhyaanaparaayanah || ~7 ||

 

kavacham tu pathedyastu tasya syuh sarvasampadah |

putrapautraadisampattiramte muktischa saasvatee || ~8 ||

 

brahmaramdhram sadaa paayaachchyaamalaa mantranaayikaa |

lalaatam rakshataam nityam kadambesee sadaa mama || ~9 ||

 

bhruvau paayachcha sumukhee avyaannetre cha vainikee |

veenaavatee naasikaam cha mukham rakshatu mamtrinee || ~1~0 ||

 

samgeetayoginee damtaan avyaadoshthau sukapriyaa |

chubukam paatu me syaamaa jihvaam paayaanmahesvaree || ~1~1 ||

 

karnau devi stanau kaalee paatu kaatyaayanee mukham |

neepapriyaa sadaa rakshedudaram mama sarvadaa || ~1~2 ||

 

priyamkaree priyavyaapee naabhim rakshatu mudrinee |

skandhau rakshatu sarvaanee bhujau me paatu mohinee || ~1~3 ||

 

katim paatu pradhaanesee paatu paadau cha pushpinee |

aapaadamastakam syaamaa poorve rakshatu pushtidaa || ~1~4 ||

 

uttare tripuraa rakshedvidyaa rakshatu paschime |

vijayaa dakshine paatu medhaa rakshatu chaanale || ~1~5 ||

 

praaj~naa rakshatu nairrtyaam vaayavyaam subhalakshanaa |

eesaanyaam rakshataaddevi maatamgee subhakaarinee || ~1~6 ||

 

oordhvam paatu sadaa devi devaanaam hitakaarinee |

paatale paatu maam nityaa vaasukee visvaroopinee || ~1~7 ||

 

akaaraadikshakaaraamtamaatrkaaroopadhaarinee |

aapaadamastakam paayaadashtamaatrsvaroopinee || ~1~8 ||

 

avargasambhavaa braahmee mukham rakshatu sarvadaa |

kavargasthaa tu maahesee paatu dakshabhujam tathaa || ~1~9 ||

 

chavargasthaa tu kaumaaree paayaanme vaamakam bhujam |

dakshapaadam samaasritya tavargam paatu vaishnavee || ~2~0 ||

 

tavargajanmaa vaaraahee paayaanme vaamapaadakam |

tathaa pavargajemdraanee paarsvaadeen paatu sarvadaa || ~2~1 ||

 

yavargasthaa tu chaamumdaa hrddormoole cha me tathaa |

hrdaadipaanipaadaamtajatharaananasamj~nikam || ~2~2 ||

 

chandikaa cha savargasthaa rakshataam mama sarvadaa |

visuddham kamthamoolam tu rakshataatshodasasvaraah || ~2~3 ||

 

kakaaraadi thakaaraamta dvaadasaarnam hrdambujam |

manipooram daadhiphaamta dasavarnasvaroopinee || ~2~4 ||

 

svaadhishthaanam tu shatpatram baadilaamtasvaroopinee |

vaadisaamtasvaroopaaఽvyaanmoolaadhaaram chaturdalam || ~2~5 ||

 

hamkshaarnamaaj~naa dvidalam bhruvormadhyam sadaavatu |

akaaraadikshakaaraamtamaatrkaabeejaroopini || ~2~6 ||

 

maatamgee maam sadaa rakshedaapaadatalamastakam |

imam mantram samuddhaarya dhaarayedvaamake bhuje || ~2~7 ||

 

kamthe vaa dhaarayedyastu sa vai devo mahesvarah |

tam drshtvaa devataah sarvaah pranamamti sudooratah || ~2~8 ||

 

tasya tejah prabhaavena samyaggamtum na sakyate |

imdraadeenaam labhetsatyam bhoopatirvasago bhavet || ~2~9 ||

 

vaaksiddhirjaayate tasya animaadyashtasiddhayah |

aj~naatvaa kavacham devyaah syaamalaam yo japennarah || ~3~0 ||

 

tasyaavasyam tu saa devi yoginee bhakshayettanum |

iha loke sadaa duhkham ato duhkhee bhavishyati || ~3~1 ||

 

janmakoti sadaa mooko mantrasiddhirna vidyate |

gurupaadau namaskrtya yathaamantram bhavetsudheeh || ~3~2 ||

 

tathaa tu kavacham devyaah saphalam gurusevayaa |

iha loke nrpo bhootvaa pathenmukto bhavishyati || ~3~3 ||

 

bodhayetparasishyaaya durjanaaya suresvari |

nimdakaaya kuseelaaya saktihimsaaparaaya cha || ~3~4 ||

 

yo dadaati na sidhyeta maatamgeekavacham subham |

na deyam sarvadaa bhadre praanaih kamthagatairapi || ~3~5 ||

 

gopyaadgopyataram gopyam guhyaadguhyatamam mahat |

dadyaadguruh susishyaaya gurubhaktiparaaya cha |

sive nashte gurustraataa gurau nashte na kaschana || ~3~6 ||

 

iti sreesaktitamtramahaarnave sree syaamalaa kavacham |