WhatsApp Icon
Hundi Icon

Shri maatamgee hrdayam

 

 

ekaaa kautukaavishtaa bhairavam bhootasevitam |

bhairavee paripaprachcha sarvabhootahite rataa || ~1 ||

 

sreebhairavyuvaacha |

bhagavan sarvadharmaj~na bhootavaatsalyabhaavana |

aham tu vettumichchaami sarvabhootopakaaram || ~2 ||

 

kena mantrena japtena stotrena pathitena cha |

sarvathaa sreyasaam praaptirbhootaanaam bhootimichchataam || ~3 ||

 

sreebhairava uvaacha |

srnu devi tava snehaatpraayo gopyamapi priye |

kathayishyaami tatsarvam sukhasampatkaram subham || ~4 ||

 

pathataam srnvataam nityam sarvasampattidaayakam |

vidyaisvaryasukhaavaapti mangalapradamuttamam || ~5 ||

 

maatamgyaa hrdayam stotram duhkhadaaridryabhamjanam |

mangalam mangalaanaam cha hyasti sarvasukhapradam || ~6 ||

 

asya sreemaatamgee hrdayastotra mantrasya dakshinaamoortirrshih viraat chandah maatamgee devataa hreem beejam hoom saktih kleem keelakam sarvavaamchitaarthasiddhyarthe paathe viniyogah ||

 

rshyaadinyaasah –

om dakshinaamoortirrshaye namah sirasi | viraatchandase namo mukhe | maatamgeedevataayai namah hrdi | hreem beejaaya namah guhye | hoom saktaye namah paadayoh | kleem keelakaaya namo naabhau | viniyogaya namah sarvaamge ||

 

karanyaasah –

om hreem amgushthaabhyaam namah | om kleem tarjaneebhyaam namah | om hoom madhyamaabhyaam namah | om hreem anaamikaabhyaam namah | om kleem kanishthikaabhyaam namah | om hoom karatalakaraprshthaabhyaam namah |

 

amganyaasah –

om hreem hrdayaaya namah | om kleem sirase svaahaa | om hoom sikhaayai vashat | om hreem netratrayaaya vaushat | om kleem kavachaaya hum | om hoom astraaya phat |

 

dhyaanam |

syaamaam subhraamsubhaalaam trikamalanayanaam ratnasimhaasanasthaam

bhaktaabheeshtapradaatreem suranikarakaraasevyakamjaamghriyugmaam |

neelaambhojaamsukaamtim nisicharanikaraaranyadaavaagniroopaam

maatamgeemaavahamteemabhimataphaladaam modineem chintayaami || ~7 ||

 

namaste maatamgyai mrdumuditatanvai tanumataam

parasreyodaayai kamalacharanadhyaanamanasaam |

sadaa samsevyaayai sadasi vibudhairdivyadhishanai-

-rdayaardraayai devyai duritadalanoddandamanase || ~8 ||

 

param maataste yo japati manumavyagrahrdayah

kavitvam kalpaanaam kalayati sukalpah pratipadam |

api praayo ramyaaఽmrtamayapadaa tasya lalitaa

nateem manyaa vaanee natati rasanaayaam cha phalitaa || ~9 ||

 

tava dhyaayamto ye vapuranujapamti pravalitam

sadaa mantram maatarnahi bhavati teshaam paribhavah |

kadambaanaam maalaah sirasi yumjamti sadaye

bhavamti praayaste yuvatijanayoothasvavasagaah || ~1~0 ||

 

sarojaih saahasraih sarasijapadadvamdvamapi ye

sahasram naamoktvaa tadapi tava ~memtam manumitam |

prtha~mnaamnaa tenaayutakalitamarchamti khalu te

sadaa devavraatapranamitapadaambhojayugalaah || ~1~1 ||

 

tava preetyai maatardadati balimaadhaaya balinaa

samatsyam maamsam vaa suruchirasitam raajaruchitam |

supunyaa ye svaamtastava charanamodaikarasikaa

aho bhaagyam teshaam tribhuvanamalam vasyamakhilam || ~1~2 ||

 

lasallolasrotraabharanakiranakraamtikalitam

[ mitasmityaapannapratibhitamamannam vikaritam ]

mitasmerajyotsnaapratiphalitabhaabhirvikaritam |

mukhaambhojam maatastava pariluthadbhroomadhukaram

ramaa ye dhyaayamti tyajati na hi teshaam subhavanam || ~1~3 ||

 

parah sreemaatamgyaa japati hrdayaakhyah sumanasaa-

-mayam sevyah sadyoఽbhimataphaladaschaatilalitah |

naraa ye srnvamti stavamapi pathamteemamanisam

na teshaam dushpraapyam jagati yadalabhyam divishadaam || ~1~4 ||

 

dhanaarthee dhanamaapnoti daaraarthee sumdareem priyaam |

sutaarthee labhate putram stavasyaasya prakeertanaat || ~1~5 ||

 

vidyaarthee labhate vidyaam vividhaam vibhavapradaam |

jayaarthee pathanaadasya jayam praapnoti nischitam || ~1~6 ||

 

nashtaraajyo labhedraajyam sarvasampatsamaasritam |

kuberasamasampattih sa bhaveddhrdayam pathan || ~1~7 ||

 

kimatra bahunoktena yadyadichchati maanavah |

maatamgeehrdayastotrapaathaattatsarvamaapnuyaat || ~1~8 ||

 

iti sreedakshinaamoortisamhitaayaam sree maatamgee hrdaya stotram |