WhatsApp Icon
Hundi Icon

manidveepavarnanam (devibhaagavatam) – 3

 

atha sreemaddevibhaagavate dvaadasaskandhe dvaadasoఽdhyaayah || vyaasa uvaacha | tadeva devisadanam madhyabhaage viraajate | sahasrastambhasamyuktaaschatvaarasteshu mamdapaah || ~1 || srmgaaramamdapaschaiko muktimamdapa eva cha | j~naanamamdapasamj~nastu trteeyah parikeertitah || ~2 || ekaamtamamdapaschaiva chaturthah parikeertitah | naanaavitaanasamyuktaa naanaadhoopaistu dhoopitaah || ~3 || kotisuryasamaah kaamtyaa bhraajamte mamdapaah subhaah | tanmamdapaanaam paritah kaasmeeravanikaa smrtaa || ~4 || mallikaakumdavanikaa yatra pushkalakaah sthitaah | asamkhyaataa mrgamadaih pooritaastatsravaa nrpa || ~5 || mahaapadmaatavee tadvadratnasopaananirmitaa | sudhaarasena sampoornaa gumjanmattamadhuvrataa || ~6 || hamsakaaramdavaakeernaa gamdhapooritadiktataa | vanikaanaam sugamdhaistu manidveepam suvaasitam || ~7 || srmgaaramamdape devyo gaayamti vividhaih svaraih | sabhaasado devavaraa madhye sreejagadambikaa || ~8 || muktimamdapamadhye tu mochayatyanisam shivaa | j~naanopadesam kurute trteeye nrpa mamdape || ~9 || chaturthamamdape chaiva jagadrakshaavichintanam | mamtrineesahitaa nityam karoti jagadambikaa || ~1~0 || chintaamanigrhe raajan saktitattvaatmakaih paraih | sopaanairdasabhiryukto mamchakoఽpyadhiraajate || ~1~1 || brahmaa vishnuscha rudrascha eesvarascha sadaashivah | ete mamchakhuraah proktaah phalakastu sadaashivah || ~1~2 || tasyopari mahaadevo bhuvaneso viraajate | yaa devi nijaleelaartham dvidhaabhootaa babhoova ha || ~1~3 || srshtyaadau tu sa evaayam tadardhaamgo mahesvarah | kamdarpadarpanaasodyatkotikamdarpasumdarah || ~1~4 || panchavaktrastrinetrascha manibhooshanabhooshitah | harinaabheetiparasoonvaram cha nijabaahubhih || ~1~5 || dadhaanah shodasaabdoఽsau devah sarvesvaro mahaan | kotisuryaprateekaasaschandrakotisuseetalah || ~1~6 || suddhasphatikasamkaasastrinetrah seetaladyutih | vaamaamke sannishannaasya devi sreebhuvanesvaree || ~1~7 || navaratnaganaakeernakaamcheedaamaviraajitaa | taptakaamchanasannaddhavaidooryaamgadabhooshanaa || ~1~8 || kanachchreechakrataatamkavitamkavadanaambujaa | lalaatakaamtivibhavavijitaardhasudhaakaraa || ~1~9 || bimbakaamtitiraskaariradachchadaviraajitaa | lasatkumkumakastooreetilakodbhaasitaananaa || ~2~0 || divyachoodaamanisphaarachamchachchandrakasuryakaa | udyatkavisamasvachchanaasaabharanabhaasuraa || ~2~1 || chintaakalambitasvachchamuktaaguchchaviraajitaa | paateerapamkakarpoorakumkumaalamkrtastanee || ~2~2 || vichitravividhaakalpaa kambusamkaasakamdharaa | daadimeephalabeejaabhadamtapamktiviraajitaa || ~2~3 || anarghyaratnaghatitamukutaamchitamastakaa | mattaalimaalaavilasadalakaadhyamukhaambujaa || ~2~4 || kalamkakaarsyanirmuktasarachchandranibhaananaa | jaahnaveesalilaavartasobhinaabhivibhooshitaa || ~2~5 || maanikyasakalaabaddhamudrikaamgulibhooshitaa | pumdareekadalaakaaranayanatrayasumdaree || ~2~6 || kalpitaachchamahaaraagapadmaraagojjvalaprabhaa | ratnakimkinikaayuktaratnakamkanasobhitaa || ~2~7 || manimuktaasaraapaaralasatpadakasamtatih | ratnaamgulipravitataprabhaajaalalasatkaraa || ~2~8 || kamchukeegumphitaapaaranaanaaratnatatidyutih | mallikaamodidhammillamallikaalisaraavrtaa || ~2~9 || suvrttanibidottumgakuchabhaaraalasaa shivaa | varapaasaamkusaabheetilasadbaahuchatushtayaa || ~3~0 || sarvasrmgaaraveshaadhyaa sukumaaraamgavallaree | saumdaryadhaaraasarvasvaa nirvyaajakarunaamayee || ~3~1 || nijasamllaapamaadhuryavinirbhartsitakachchapee | kotikotiraveemdoonaam kaamtim yaa bibhratee paraa || ~3~2 || naanaasakheebhirdaaseebhistathaa devaamganaadibhih | sarvaabhirdevataabhistu samamtaatpariveshtitaa || ~3~3 || ichchaasaktyaa j~naanasaktyaa kriyaasaktyaa samanvitaa | lajjaa tushtistathaa pushtih keertih kaamtih kshamaa dayaa || ~3~4 || buddhirmedhaa smrtirlakshmeermoortimatyoఽmganaah smrtaah | jayaa cha vijayaa chaivaapyajitaa chaaparaajitaa || ~3~5 || nityaa vilaasinee dogdhree tvaghoraa mangalaa navaa | peethasaktaya etaastu sevamte yaam paraambikaam || ~3~6 || yasyaastu paarsvabhaage sto nidhee tau samkhapadmakau | navaratnavahaa nadyastathaa vai kaamchanasravaah || ~3~7 || saptadhaatuvahaa nadyo nidhibhyaam tu vinirgataah | sudhaasimdhvamtagaaminyastaah sarvaa nrpasattama || ~3~8 || saa devi bhuvanesaanee tadvaamaamke viraajate | sarvesatvam mahesasya yatsamgaadeva naanyathaa || ~3~9 || chintaamanigrhasyaasya pramaanam srnu bhoomipa | sahasrayojanaayaamam mahaamtastatprachakshate || ~4~0 || taduttare mahaasaalaah poorvasmaaddvigunaah smrtaah | amtarikshagatam tvetanniraadhaaram viraajate || ~4~1 || samkochascha vikaasascha jaayateఽsya niramtaram | patavatkaaryavasatah pralaye sarjane tathaa || ~4~2 || saalaanaam chaiva sarveshaam sarvakaamtiparaavadhi | chintaamanigrham proktam yatra devi mahomayee || ~4~3 || ye ye upaasakaah samti pratibrahmaamdavartinah | deveshu naagalokeshu manushyeshvitareshu cha || ~4~4 || sreedevyaaste cha sarveఽpi vrajamtyatraiva bhoomipa | devikshetre ye tyajamti praanaandevyarchane rataah || ~4~5 || te sarve yaamti tatraiva yatra devi mahotsavaa | ghrtakulyaa dugdhakulyaa dadhikulyaa madhusravaah || ~4~6 || syamdamti saritah sarvaastathaamrtavahaah paraah | draakshaarasavahaah kaaschijjamboorasavahaah paraah || ~4~7 || aamrekshurasavaahinyo nadyastaastu sahasrasah | manorathaphalaa vrkshaa vaapyah koopaastathaiva cha || ~4~8 || yatheshtapaanaphaladaa na nyoonam kimchidasti hi | na rogapalitam vaapi jaraa vaapi kadaachana || ~4~9 || na chintaa na cha maatsaryam kaamakrodhaadikam tathaa | sarve yuvaanah sastreekaah sahasraadityavarchasah || ~5~0 || bhajamti satatam devim tatra sreebhuvanesvareem | kechitsalokataapannaah kechitsaameepyataam gataah || ~5~1 || saroopataam gataah kechitsaarshtitaam cha pare gataah | yaa yaastu devataastatra pratibrahmaamdavartinaam || ~5~2 || samashtayah sthitaastaastu sevamte jagadeesvareem | saptakotimahaamantraa moortimamta upaasate || ~5~3 || mahaavidyaascha sakalaah saamyaavasthaatmikaam shivaam | kaaranabrahmaroopaam taam maayaasabalavigrahaam || ~5~4 || ittham raajan mayaa proktam manidveepam mahattaram | na suryachandrau no vidyutkotayoఽgnistathaiva cha || ~5~5 || etasya bhaasaa kotyamsakotyamsenaapi te samaah | kvachidvidrumasamkaasam kvachinmarakatachchavi || ~5~6 || vidyudbhaanusamachchaayam madhyasuryasamam kvachit | vidyutkotimahaadhaaraa saarakaamtitatam kvachit || ~5~7 || kvachitsimdooraneelemdramaanikyasadrsachchavi | heerasaaramahaagarbhadhagaddhagitadiktatam || ~5~8 || kaamtyaa daavaanalasamam taptakaamchanasannibham | kvachichchandropalodgaaram sooryodgaaram cha kutrachit || ~5~9 || ratnasrmgisamaayuktam ratnapraakaaragopuram | ratnapatrai ratnaphalairvrkshaischa parimamditam || ~6~0 || nrtyanmayoorasamghaischa kapotaranitojjvalam | kokilaakaakaleelaapaih sukalaapaischa sobhitam || ~6~1 || suramyaramaneeyaambulakshaavadhisarovrtam | tanmadhyabhaagavilasadvikachadratnapamkajaih || ~6~2 || sugamdhibhih samamtaattu vaasitam satayojanam | mamdamaarutasambhinnachaladdrumasamaakulam || ~6~3 || chintaamanisamoohaanaam jyotishaa vitataambaram | ratnaprabhaabhirabhito dhagaddhagitadiktatam || ~6~4 || vrkshavraatamahaagamdhavaatavraatasupooritam | dhoopadhoopaayitam raajanmanideepaayutojjvalam || ~6~5 || manijaalakasachchidrataralodarakaamtibhih | di~mmohajanakam chaitaddarpanodarasamyutam || ~6~6 || aisvaryasya samagrasya srmgaarasyaakhilasya cha | sarvaj~nataayaah sarvaayaastejasaschaakhilasya cha || ~6~7 || paraakramasya sarvasya sarvottamagunasya cha | sakalaayaa dayaayaascha samaaptiriha bhoopate || ~6~8 || raaj~na aanamdamaarabhya brahmalokaamtabhoomishu | aanamdaa ye sthitaah sarve teఽtraivaamtarbhavamti hi || ~6~9 || iti te varnitam raajanmanidveepam mahattaram | mahaadevyaah param sthaanam sarvalokottamottamam || ~7~0 || etasya smaranaatsadyah sarvam paapam vinasyati | praanotkramanasandhau tu smrtvaa tatraiva gachchati || ~7~1 || adhyaayapanchakam tvetatpathennityam samaahitah | bhootapretapisaachaadibaadhaa tatra bhavenna hi || ~7~2 || naveenagrhanirmaane vaastuyaage tathaiva cha | pathitavyam prayatnena kalyaanam tena jaayate || ~7~3 || iti sreemaddevibhaagavate mahaapuraane dvaadasaskandhe manidveepavarnanam naama dvaadasoఽdhyaayah ||