WhatsApp Icon
Hundi Icon

Shri tripurasumdaree dandakam

 

jayati nijasudhaambhah sambhavaa vaagbhavasreeh
atha sarasa samudyat kaamatattvaanubhaavaa |
tadanu paramadhaama dhyaanasamlakshya mokshaa
ravi sasi sikhiroopaa traipuree mantrasaktih || ~1 ||

jaya jaya jagadekamaatarnamaschandra choodemdra sopemdra padmodbhavoshnaamsu seetaamsu sikhi pavana yama dhanada danujemdrapati varunapramukha sakala sura mukutamani nichayakara nikara parijanita pura vividha ruchiruchira kusumachaya buddhilubdha bhramadbhramaramaalaa ninaadaanugata mamjusimjaana mamjeerakala kanakamaya kimkinee kvaanayan nrtyaduddaama nibhrtapadalalita kimkaraalamkrta suchamkramana leele suleele, sthalaambhoja nibhacharana nakharatna kaamtichchalena haranayana havyaasanapratikrtaanamga vijayasriyaa asau bhavatyaa bhava iva saranaagatah paadamoole samaaleena ivaalakshyate sulakshyate, lalita laavanyataru kamdalee subhaga jamghaalate chillate || ~2 ||

galita kaladhauta prabhorudyute sudyute vidyududyota maanikya bamdhojjvalaanargha kaamchee
kalaapaanusamyamita sunitamba bimbasthale susthale || ~3 ||

smaradvirada parirachita navaromaraajyamkuse niramkuse || ~4 ||

dakshinaavarta naabhibhramatrivalitata pariluthita lalita laavanyarasa suranimnagaa bhooshita sumadhya dese sudese, sphurattaara haaraavalee gagana gamgaataramga vrajaalimgitottumga nibidastana sauvarna
girisikhara yugme ayugme ume || ~5 ||

muraarikara kamburekhaanugata kamthapeethe supeethe, lasat sarala savilaasa bhujayugala parihasita
navakomala mrnaale sunaale || ~6 ||

mahaarhamanivalayaja mayookhachaya maamsala karakamala nakharatna kirane jitarane sukarane susarane || ~7 ||

sphurat padmaraagemdra manikumdalollasita kaamtichchatochchurita gamdasthalee rachita kastoorikaa patrarekhaa samudghaata sunaaseera gaamdeeva sobhe susobhe || ~8 ||

mahaasiddha gamdharvagana kinnaree tumburu pramukha vararachita varavividha padamangalaanamga samgeeta sukhasravana sampoornakarne jaya svaamini || ~9 ||

sasi sakala sugamdhi taamboola paripoornamukhi sumukhi || ~1~0 ||

baalapravaala prabhaadhara dalopaamta visraamta damtadyuti dyotitaasoka navapallavaasakta saradimdu karanikara saamdraprabhe suprabhe devi || ~1~1 ||

visvakarmaadi nirmaana vidhi sootra suspashta naasaagra rekhe surekhe || ~1~2 ||

kapolatala kaamtivibhavena na vibhaamti nasyamti yaamti dhaavamti tejaamsi cha tamaamsi cha vimalatara taralatara taarakaanamga leelaa vilaasollasat karnamoolaamta visraamta vipulekshanaakshepa vikshipta
ruchirachita navakumda neelaambujaprakara paribhooshitaasaavakaase sukaase || ~1~3 ||

chaladbhroolataa vijita kamdarpakodanda bhamge subhamge || ~1~4 ||

milanmadhyamrganaabhimaya bimdupada chandratilakaayamaanekshanaalamkrtaardhemdu rochillalaate sulaate || ~1~5 ||

lasadvamsamani jaalakaamtarita vara chalat kumtalaamtaanugata kumdamaalaanushakta bhramadbhramara pamkte supamkte || ~1~6 ||

vahadbahala parimala manohaari navamaalikaa mallikaa maalatee ketakee champakemdeevarodaara mamdaara maalaanu samgrathita dhammillamoordhaavanaddhemdu karasamchayoyam gaganatala samcharoyam yasaschatra roopah
sadaa drsyate te sive || ~1~7 ||

yasya madhurasmita jyotishaa poornaharinaamkalakshmeeh kshanaakshepa vikshipyate tasya mukhapumdareekasya kavibhih kadaa kopamaa kena kasmin katham deeyate || ~1~8 ||

sphuta sphatika ghatitaakshasootra nakshatrachaya chakraparivartana vinoda samdarsita nisaasamayachaare suchaare, mahaaj~naanamaya pustakam hastapadme atra vaame dadhatyaa bhavatyaa tadaa susphutam vaamamaargasya sarvottamattvam samupadishyate || ~1~9 ||

divyamukhasaurabhe yogaparyamka baddhaasane suvadane surasane sudarsane sumadane suhasane suresi janani tubhyam namo jaya janani tubhyam namo jaya janani tubhyam namah || ~2~0 ||

a i u r lu* iti laghutayaa tadanu dairghyena panchaiva yonistathaa vaagbhavam pranava au bimdurah, ka kha ga gha ~ma cha cha ja jha ~na ta tha da dha na ta tha da dha na pa pha ba bha ma ya ra la va sa sha sa ha la iti subaddha rudraatmikaam amrtakara kiranagana varshineem maatrkaam udgiramtee hasamtee lasamtee vasamtee tadaa tatra kamalavana bhavanabhoomau bhavamtee bhavabhedinee bhayabhamjinee sabhoorbhuvahsvarbhuvanamoorti bhavye subhavye sukaavye || ~2~1 ||

sukrtinaa yena sambhaavyase tasya jarjarita jarasovirajasoఽpi putreekrtaarkasya sattarka padavaakya aagama veda vedaamga vedaamta siddhaamta saura saivaadi vaishnava puraanetihaasa smrti gaaruda bhootatamtra svarodaya jyotishaayurveda naanaakhyaana paataalasaastraartha mantrasikshaadikam vividha vidyaakulam likhita padagumpha sambamdha rasa satkaamti sodaara bhanita prabamdha prabhootaartha
samaalamkrtaasesha bhaashaa mahaakaavya leelodayaasiddhi roopayaati sadya ambike || ~2~2 ||

vaagbhavenaikena vaagdevi vaageesvaro jaayate kinnukila kaamaaksharena sakrduchcharitenaiva tava saadhako baadhako bhavati bhuvi sarva srmgaarinaam tannayanapatha patita netraneelotpalaa jhatiti yadi
siddha gamdharvagana sumdaree lalitavaravidyaadharee vaa sureevaamareevaa maheenaathanaathaamganaa vaa
jvalanmadana saranikara dalita samkshobhitaa nigaditeva jvaliteva skhaliteva mushiteva sampadyate, saktibeejaika sandhyaayinaam yoginaam bhoginaam vainateyaayate daahinaam amrtameghaayate dussahavishaanaam nisaanaathachoodaayate dhyaayate dhaaryate yenabeejatrayam tasyanaamnaiva pasupaasamalapamjaram trtyati tadaaj~nayaa siddhyati cha gunaashtakam bhaktibhaajaam mahaabhairavi kavalita sakalatattvaatmike susvaroope suroope parinatashivaayam tvaayi tadaa kah parah sishyate, kaa kriyaa sishyate yadi tvadbhaktiheenasya tatvasya kaa arthakriyaa kaaritaa taditi tasmin vidhau tasya kim dhaama kim naama kim karma kim sarma kim narma kim varma kim dharma kaa gatih kaa ratih kaa matih kim varjaneeyam cha || ~2~3 ||

jhatiti yadi sarvasoonyaamtarbhoomau nijechchaa samunmesha samayam samaasaadya baalaarka kotyamsaroopaa vigarbheekrtaasesha samsaara beejaaఽnubaddhaasi kamdam tadaa tvam ambikaa geeyase tadanu parijanita kutilaagra tejoఽmkuraa janani vaameti samstooyase, tatah baddha suspashta rekhaa sikhaa jyeshtheti sambhaavyase, saiva srmgaatakaakaarataam aagataa tadaa raudreeti vikhyaapyase || ~2~4 ||

taascha vaamaadikaasvat kalaastreen gunaan samdadhatyah kriyaa j~naanachaya vaamchaa svaroopaah kramaat taamarasajanma madhumathana puravairinaam beejabhaavam bhajamtyah srjamtyastribhuvanam tripurasumdaree iti tena samkeertyase || ~2~5 ||

tatra srmgaatapeethollasat kumdalaakaara tejo kulaat prollasamtee sagamdhee shivaarkam samaaskandya chaamdram mahaamamdalam draavayamtee pibamtee sudhaam kulavadhooh kulam parityajya parapurusha kuleenamavalambya visvam paribhraamya sarvasvamaakramya tenaiva maargena nijakulanivaasam samaagatya samtushyaseeti priyah kah patih kah prabhuh koఽstu tenaiva jaaneemahe he mahesaani ramase cha kaamesvaree kaamagiryaalayeఽnamgakusumaadibhih sevitaa tadupari jaalamdharapeethe vajrapeetheshu vajresvaree parijanaannatayasi punah poornagirigahvare nagnavasanaarchite bhagamaalinee vilasasi devi jvalanmamadana saranikara madhu vikasita samada madhukara kadamba vipina vibhave bhagavati
sree tripurasumdari sree odyaanapeethe namaste namaste namaste namaste sive || ~2~6 ||

iti sreetripurasumdareecharana kimkineesimjitam
mahaapranati deepakam tripurasumdareedandakam |
imam bhajati bhaktimaan pathati yah sudheeh saadhakah
sa chaashtaguna sampadaam bhavatu bhaajanam sarvadaa || ~2~7 ||

saudhaambudhaavarunapota suvarnasaila
kaadamba divyavana madhyama varnabhoomau |
bhaasvat vichitramani mamdapa divyapeetha-
-madhyasthitaam bhuvanamaataramaasrayaami || ~2~8 ||

brahmemdra rudra hari chandra sahasrarasmi-
-skanda dvipaanana hutaasana vamditaayai |
vaageesvari tribhuvanesvari visvamaata-
-ramtarbahischa krta samsthitaye namaste || ~2~9 ||

iti sreedeepakanaathasiddha virachitam sree tripurasumdaree dandakam |