WhatsApp Icon
Hundi Icon

Shri lalitaa sahasranaama stotraratnam – poorvapeethikaa

 

agastya uvaacha |
asvaanana mahaabuddhe sarvasaastravisaarada |
kathitam lalitaadevyaascharitam paramaadbhutam || ~1 ||

poorvam praadurbhavo maatustatah pattaabhishechanam |
bhamdaasuravadhaschaiva vistarena tvayoditah || ~2 ||

varnitam sreepuram chaapi mahaavibhavavistaram |
sreematpanchadasaaksharyaah mahimaa varnitastathaa || ~3 ||

shodhaanyaasaadayo nyaasaah nyaasakhamde sameeritaah |
amtaryaagakramaschaiva bahiryaagakramastathaa || ~4 ||

mahaayaagakramaschaiva poojaakhamde prakeertitaah | [sameeritah]
purascharanakhamde tu japalakshanameeritam || ~5 ||

homakhamde tvayaa prokto homadravyavidhikramah |
chakraraajasya vidyaayaah sreedevyaa desikaatmanoh || ~6 ||

rahasyakhamde taadaatmyam parasparamudeeritam |
stotrakhamde bahuvidhaah stutayah parikeertitaah || ~7 ||

mamtrineedamdineedevyoh prokte naamasahasrake |
na tu sreelalitaadevyaah proktam naamasahasrakam || ~8 ||

tatra me samsayo jaato hayagreeva dayaanidhe |
kim vaa tvayaa vismrtam tajj~naatvaa vaa samupekshitam || ~9 ||

mama vaa yogyataa naasti srotum naamasahasrakam |
kimartham bhavataa noktam tatra me kaaranam vada || ~1~0 ||

soota uvaacha |
iti prshto hayagreevo muninaa kumbhajanmanaa |
prahrshto vachanam praaha taapasam kumbhasambhavam || ~1~1 ||

sreehayagreeva uvaacha |
lopaamudraapateఽgastya saavadhaanamanaah srnu |
naamnaam sahasram yannoktam kaaranam tadvadaami te || ~1~2 ||

rahasyamiti matvaaham noktavaamste na chaanyathaa |
punascha prchchate bhaktyaa tasmaattatte vadaamyaham || ~1~3 ||

brooyaachchishyaaya bhaktaaya rahasyamapi desikah |
bhavataa na pradeyam syaadabhaktaaya kadaachana || ~1~4 ||

na sathaaya na dushtaaya naavisvaasaaya karhichit |
sreemaatrbhaktiyuktaaya sreevidyaaraajavedine || ~1~5 ||

upaasakaaya suddhaaya deyam naamasahasrakam |
yaani naamasahasraani sadyah siddhipradaani vai || ~1~6 ||

tamtreshu lalitaadevyaasteshu mukhyamidam mune |
sreevidyaiva tu mantraanaam tatra kaadiryathaa paraa || ~1~7 ||

puraanaam sreepuramiva sakteenaam lalitaa tathaa |
sreevidyopaasakaanaam cha yathaa devo parah shivah || ~1~8 ||

tathaa naamasahasreshu parametatprakeertitam |
yathaasya pathanaaddevi preeyate lalitaambikaa || ~1~9 ||

anyanaamasahasrasya paathaanna preeyate tathaa |
sreemaatuh preetaye tasmaadanisam keertayedidam || ~2~0 ||

bilvapatraischakraraaje yoఽrchayellalitaambikaam |
padmairvaa tulaseepushpairebhirnaamasahasrakaih || ~2~1 || [patraih]

sadyah prasaadam kurute tasya simhaasanesvaree |
chakraadhiraajamabhyarchya japtvaa panchadasaakshareem || ~2~2 ||

japaamte keertayennityamidam naamasahasrakam |
japapoojaadyasaktaschetpathennaamasahasrakam || ~2~3 ||

saamgaarchane saamgajape yatphalam tadavaapnuyaat |
upaasane stuteeranyaah pathedabhyudayo hi sah || ~2~4 ||

idam naamasahasram tu keertayennityakarmavat |
chakraraajaarchanam devyaa japo naamnaam cha keertanam || ~2~5 ||

bhaktasya krtyametaavadanyadabhyudayam viduh |
bhaktasyaavasyakamidam naamasaahasrakeertanam || ~2~6 ||

tatra hetum pravakshyaami srnu tvam kumbhasambhava |
puraa sreelalitaadevi bhaktaanaam hitakaamyayaa || ~2~7 ||

vaagdevirvasineemukhyaah samaahooyedamabraveet |
vaagdevataa vasinyaadyaah srnudhvam vachanam mama || ~2~8 ||

bhavatyo matprasaadena prollasadvaagvibhootayah |
madbhaktaanaam vaagvibhootipradaane viniyojitaah || ~2~9 ||

machchakrasya rahasyaj~naa mama naamaparaayanaah |
mama stotravidhaanaaya tasmaadaaj~naapayaami vah || ~3~0 ||

kurudhvamamkitam stotram mama naamasahasrakaih |
yena bhaktaih stutaayaa me sadyah preetih paraa bhavet || ~3~1 ||

ityaaj~naptaastato devyah sreedevyaa lalitaambayaa |
rahasyairnaamabhirdivyaischakruh stotramanuttamam || ~3~2 ||

rahasyanaamasaahasramiti tadvisrutam param |
tatah kadaachitsadasi sthitvaa simhaasaneఽmbikaa || ~3~3 ||

svasevaavasaram praadaatsarveshaam kumbhasambhava |
sevaarthamaagataastatra brahmaaneebrahmakotayah || ~3~4 ||

lakshmeenaaraayanaanaam cha kotayah samupaagataah |
gaureekotisametaanaam rudraanaamapi kotayah || ~3~5 ||

mamtrineedamdineemukhyaah sevaartham yah samaagataah |
saktayo vividhaakaaraastaasaam samkhyaa na vidyate || ~3~6 ||

divyaughaa maanavaughaascha siddhaughaascha samaagataah |
tatra sreelalitaadevi sarveshaam darsanam dadau || ~3~7 ||

teshu drshtvopavishteshu sve sve sthaane yathaakramam |
tatra sreelalitaadevikataakshaakshepachoditaah || ~3~8 ||

utthaaya vasineemukhyaa baddhaamjaliputaastadaa |
astuvannaamasaahasraih svakrtairlalitaambikaam || ~3~9 ||

srutvaa stavam prasannaabhoollalitaa paramesvaree |
te sarve vismayam jagmurye tatra sadasi sthitaah || ~4~0 ||

tatah provaacha lalitaa sadasyaan devataaganaan |
devyuvaacha |
mamaaj~nayaiva vaagdevyaschakruh stotramanuttamam || ~4~1 ||

amkitam naamabhirdivyairmama preetividhaayakaih |
tatpathadhvam sadaa yooyam stotram matpreetivrddhaye || ~4~2 ||

pravartayadhvam bhakteshu mama naamasaahasrakam |
idam naamasahasram me yo bhaktah pathate sakrt || ~4~3 ||

sa me priyatamo j~neyastasmai kaamaan dadaamyaham |
sreechakre maam samabhyarchya japtvaa panchadasaakshareem || ~4~4 ||

paschaannaamasahasram me keertayenmama tushtaye |
maamarchayatu vaa maa vaa vidyaam japatu vaa na vaa || ~4~5 ||

keertayennaamasaahasramidam matpreetaye sadaa |
matpreetyaa sakalaankaamaamllabhate naatra samsayah || ~4~6 ||

tasmaannaamasahasram me keertayadhvam sadaadaraat |
sreehayagreeva uvaacha |
iti sreelalitesaanee saasti devaan sahaanugaan || ~4~7 ||

tadaaj~nayaa tadaarabhya brahmavishnumahesvaraah |
saktayo mamtrineemukhyaa idam naamasahasrakam || ~4~8 ||

pathamti bhaktyaa satatam lalitaaparitushtaye |
tasmaadavasyam bhaktena keertaneeyamidam mune || ~4~9 ||

aavasyakatve hetuste mayaa prokto muneesvara |
idaaneem naamasaahasram vakshyaami sraddhayaa srnu || ~5~0 ||

iti sreebrahmaamdapuraane hayagreevaagastyasamvaade lalitaasahasranaamapoorvabhaago naama prathamoఽdhyaayah ||