WhatsApp Icon
Hundi Icon

Shri lalitaa trisatee stotram – uttara peethikaa (phalasrtih)

 

hayagreeva uvaacha |
ityevam te mayaakhyaatam devyaa naamasatatrayam |
rahasyaatirahasyatvaadgopaneeyam tvayaa mune || ~1 ||

shivavarnaani naamaani sreedevyaa kathitaani hi |
saktyaksharaani naamaani kaamesakathitaani cha || ~2 ||

ubhayaaksharanaamaani hyubhaabhyaam kathitaani vai |
tadanyairgrathitam stotrametasya sadrsam kimu || ~3 ||

naanena sadrsam stotram sreedevipreetidaayakam |
lokatrayeఽpi kalyaanam sambhavennaatra samsayah || ~4 ||

soota uvaacha |
iti hayamukhageetam stotraraajam nisamya
pragalitakalushoఽbhoochchittaparyaaptimetya |
nijagurumatha natvaa kumbhajanmaa taduktam
punaradhikarahasyam j~naatumevam jagaada || ~5 ||

agastya uvaacha |
asvaanana mahaabhaaga rahasyamapi me vada |
shivavarnaani kaanyatra saktivarnaani kaani hi || ~6 ||

ubhayorapi varnaani kaani vaa vada desika |
iti prshtah kumbhajena hayagreevoఽvadatpunah || ~7 ||

hayagreeva uvaacha |
tava gopyam kimasteeha saakshaadambaanusaasanaat |
idam tvatirahasyam te vakshyaami srnu kumbhaja || ~8 ||

etadvij~naanamaatrena sreevidyaa siddhidaa bhavet |
katrayam hadvayam chaiva saivo bhaagah prakeertitah || ~9 ||

saktyaksharaani seshaani hreemkaara ubhayaatmakah |
evam vibhaagamaj~naatvaa ye vidyaajapasaalinah || ~1~0 ||

na teshaam siddhidaa vidyaa kalpakotisatairapi |
chaturbhih shivachakraischa saktichakraischa panchabhih || ~1~1 ||

navachakraischa samsiddham sreechakram shivayorvapuh |
trikonamashtakonam cha dasakonadvayam tathaa || ~1~2 ||

chaturdasaaram chaitaani saktichakraani pancha cha |
bimduschaashtadalam padmam padmam shodasapatrakam || ~1~3 ||

chaturasram cha chatvaari shivachakraanyanukramaat |
trikone baimdavam slishtam ashtaareఽshtadalaambujam || ~1~4 ||

dasaarayoh shodasaaram bhoogrham bhuvanaasrake |
saivaanaamapi saaktaanaam chakraanaam cha parasparam || ~1~5 ||

avinaabhaavasambamdham yo jaanaati sa chakravit |
trikonaroopinee saktirbimduroopaparah shivah || ~1~6 ||

avinaabhaavasambamdham tasmaadbimdutrikonayoh |
evam vibhaagamaj~naatvaa sreechakram yah samarchayet || ~1~7 ||

na tatphalamavaapnoti lalitaambaa na tushyati |
ye cha jaanamti lokeఽsmin sreevidyaachakravedinah || ~1~8 ||

saamanyavedinah sarve viseshaj~noఽtidurlabhah |
svayamvidyaaviseshaj~no viseshaj~nam samarchayet || ~1~9 ||

tasmai deyam tato graahyamasaktastasya daapayet |
amdham tamah pravisamti yeఽvidyaam samupaasate || ~2~0 ||

iti srutirapaahaitaanavidyopaasakaanpunah |
vidyaanyopaasakaaneva nimdatyaarunikee srutih || ~2~1 ||

asrutaa sasrutaasascha yajvaano yeఽpyayajvanah |
svaryamto naapekshamte imdramagnim cha ye viduh || ~2~2 ||

sikataa iva samyamti rasmibhih samudeeritaah |
asmaallokaadamushmaachchetyaaha chaaranyakasrutih || ~2~3 ||

yasya no paschimam janma yadi vaa sankarah svayam |
tenaiva labhyate vidyaa sreematpanchadasaaksharee || ~2~4 ||

iti mantreshu bahudhaa vidyaayaa mahimochyate |
mokshaikahetuvidyaa tu sreevidyaa naatra samsayah || ~2~5 ||

na silpaadij~naanayukte vidvachchabdhah prayujyate |
mokshaikahetuvidyaa saa sreevidyaiva na samsayah || ~2~6 ||

tasmaadvidyaavidevaatra vidvaanvidvaaniteeryate |
svayam vidyaavide dadyaatkhyaapayettadgunaansudheeh || ~2~7 ||

svayamvidyaarahasyaj~no vidyaamaahaatmyavedyapi |
vidyaavidam naarchayechchetko vaa tam poojayejjanah || ~2~8 ||

prasamgaadidamuktam te prakrtam srnu kumbhaja |
yah keertayetsakrdbhaktyaa divyanaamasatatrayam || ~2~9 ||

tasya punyamaham vakshye srnu tvam kumbhasambhava |
rahasyanaamasaahasrapaathe yatphalameeritam || ~3~0 ||

tatphalam kotigunitamekanaamajapaadbhavet |
kaamesvareekaamesaabhyaam krtam naamasatatrayam || ~3~1 ||

naanyena tulayedetat stotrenaanyakrtena cha |
sriyah paramparaa yasya bhaavi vaa chottarottaram || ~3~2 ||

tenaiva labhyate chaitatpaschaachchreyah pareekshayet |
asyaa naamnaam trisatyaastu mahimaa kena varnyate || ~3~3 ||

yaa svayam shivayorvaktrapadmaabhyaam parinihsrtaa |
nityam shodasasamkhyaakaanvipraanaadau tu bhojayet || ~3~4 ||

abhyaktaamstilatailena snaataanushnena vaarinaa |
abhyarchya gamdhapushpaadyaih kaamesvaryaadinaamabhih || ~3~5 ||

soopaapoopaih sarkaraadyaih paayasaih phalasamyutaih |
vidyaavido viseshena bhojayetshodasa dvijaan || ~3~6 ||

evam nityaarchanam kuryaadaadau braahmanabhojanam |
trisateenaamabhih paschaadbraahmanaankramasoఽrchayet || ~3~7 ||

tailaabhyamgaadikam datvaa vibhave sati bhaktitah |
suklapratipadaarabhya paurnamaasyavadhi kramaat || ~3~8 ||

divase divase vipraa bhojyaa vimsatisamkhyayaa |
dasabhih panchabhirvaapi tribhirekena vaa dinaih || ~3~9 ||

trimsatshashtih satam vipraah sambhojyaastrisatam kramaat |
evam yah kurute bhaktyaa janmamadhye sakrnnarah || ~4~0 ||

tasyaiva saphalam janma muktistasya kare sthiraa |
rahasyanaamasaahasrabhojaneఽpyevameva hi || ~4~1 ||

aadau nityabalim kuryaatpaschaadbraahmanabhojanam |
rahasyanaamasaahasramahimaa yo mayoditah || ~4~2 ||

sa seekaraanuratnaikanaamno mahimavaaridheh |
vaagdevirachite naamasaahasre yadyadeeritam || ~4~3 ||

tatphalam kotigunitam naamnoఽpyekasya keertanaat |
etadanyairjapaih stotrairarchanairyatphalam bhavet || ~4~4 ||

tatphalam kotigunitam bhavennaamasatatrayaat |
vaagdevirachite stotre taadrso mahimaa yadi || ~4~5 ||

saakshaatkaamesakaameseekrteఽsmingrhyataamiti |
sakrtsamkeertanaadeva naamnaamasmin satatraye || ~4~6 ||

bhavechchittasya paryaaptirnyoonamanyaanapekshinee |
na j~naatavyamitoఽpyanyatra japtavyam cha kumbhaja || ~4~7 ||

yadyatsaadhyatamam kaaryam tattadarthamidam japet |
tattatphalamavaapnoti paschaatkaaryam pareekshayet || ~4~8 ||

ye ye prayogaastamtreshu taistairyatsaadhyate phalam |
tatsarvam sidhyati kshipram naamatrisatakeertanaat || ~4~9 ||

aayushkaram pushtikaram putradam vasyakaarakam |
vidyaapradam keertikaram sukavitvapradaayakam || ~5~0 ||

sarvasampatpradam sarvabhogadam sarvasaukhyadam |
sarvaabheeshtapradam chaiva devyaa naamasatatrayam || ~5~1 ||

etajjapaparo bhooyaannaanyadichchetkadaachana |
etatkeertanasamtushtaa sreedevi lalitaambikaa || ~5~2 ||

bhaktasya yadyadishtam syaattattatpoorayate dhruvam |
tasmaatkumbhodbhava mune keertaya tvamidam sadaa || ~5~3 ||

naaparam kimchidapi te boddhavyamavasishyate |
iti te kathitam stotram lalitaapreetidaayakam || ~5~4 ||

naavidyaavedine brooyaannaabhaktaaya kadaachana |
na sathaaya na dushtaaya naavisvaasaaya karhichit || ~5~6 ||

yo brooyaattrisateem naamnaam tasyaanartho mahaanbhavet |
ityaaj~naa saamkaree proktaa tasmaadgopyamidam tvayaa || ~5~7 ||

lalitaapreritenaiva mayoktam stotramuttamam |
rahasyanaamasaahasraadapi gopyamidam mune || ~5~8 ||

soota uvaacha |
evamuktvaa hayagreevah kumbhajam taapasottamam |
stotrenaanena lalitaam stutvaa tripurasumdareem |
aanamdalahareemagnamaanasah samavartata || ~5~9 ||

iti brahmaamdapuraane uttarakhamde hayagreevaagastyasamvaade lalitopaakhyaane stotrakhamde sreelalitaatrisateestotraratnam |