WhatsApp Icon
Hundi Icon

Shri lalitaa trisatee stotram – poorvapeethikaa

 

agastya uvaacha |
hayagreeva dayaasimdho bhagavan sishyavatsala |
tvattah srutamaseshena srotavyam yadyadasti tat || ~1 ||

rahasyanaamasaahasramapi tvattah srutam mayaa |
itah param me naastyeva srotavyamiti nischayah || ~2 ||

tathaapi mama chittasya paryaaptirnaiva jaayate |
kaartsnyaarthah praapya ityeva sochayishyaamyaham prabho || ~3 ||

kimidam kaaranam broohi j~naatavyaamsoఽsti vaa punah |
asti chenmama tadbroohi brooheetyuktaa pranamya tam || ~4 ||

soota uvaacha |
samaalalambe tatpaadayugalam kalasodbhavah |
hayaanano bheetabheetah kimidam kimidam tviti || ~5 ||

mumcha mumcheti tam choktvaa chintaakraamto babhoova sah |
chiram vichaarya nischinvanvaktavyam na mayetyasau || ~6 ||

tooshneem sthitah smarannaaj~naam lalitaambaakrtaam puraa |
pranamya viprah sa munistatpaadaavatyajansthitah || ~7 ||

varshatrayaavadhi tathaa gurusishyau tathaa sthitau |
tachchrnvamtascha pasyamtah sarve lokaah suvismitaah || ~8 ||

tatah sreelalitaadevi kaamesvarasamanvitaa |
praadurbhooya hayagreevam rahasyevamachodayat || ~9 ||

sreedevyuvaacha |
asvaananaavayoh preetih saastravisvaasini tvayi |
raajyam deyam siro deyam na deyaa shodasaaksharee || ~1~0 ||

svamaatrjaaravadgopyaa vidyaishetyaagamaa jaguh |
tatoఽtigopaneeyaa me sarvapoortikaree stutih || ~1~1 ||

mayaa kaamesvarenaapi krtaa samgopitaa bhrsam |
madaaj~nayaa vachodevyaschakrurnaamasahasrakam || ~1~2 ||

aavaabhyaam kathitaa mukhyaa sarvapoortikaree stutih |
sarvakriyaanaam vaikalyapoortiryajjapato bhavet || ~1~3 ||

sarvapoortikaram tasmaadidam naama krtam mayaa |
tadbroohi tvamagastyaaya paatrameva na samsayah || ~1~4 ||

patnyasya lopaamudraakhyaa maamupaasteఽtibhaktitah |
ayam cha nitaraam bhaktastasmaadasya vadasva tat || ~1~5 ||

amumchamaanastvatpaadau varshatrayamasau sthitah |
etajj~naatumato bhaktyaa heedameva nidarsanam || ~1~6 ||

chittaparyaaptiretasya naanyathaa sambhavishyati |
sarvapoortikaram tasmaadanuj~naato mayaa vada || ~1~7 ||

soota uvaacha |
ityuktvaaఽmtaradhaadambaa kaamesvarasamanvitaa |
athotthaapya hayagreevah paanibhyaam kumbhasambhavam || ~1~8 ||

samsthaapya nikate vaachamuvaacha bhrsavismitah |
hayagreeva uvaacha |
krtaarthoఽsi krtaarthoఽsi krtaarthoఽsi ghatodbhava || ~1~9 ||

tvatsamo lalitaabhakto naasti naasti jagattraye |
yenaagastya svayam devi tava vaktavyamanvasaat || ~2~0 ||

sachchishyena tvayaa chaaham drshtavaanasmi taam shivaam |
yatamte darsanaarthaaya brahmavishnveesapoorvakaah || ~2~1 ||

atah param te vakshyaami sarvapoortikaram stavam |
yasya smaranamaatrena paryaaptiste bhaveddhrdi || ~2~2 ||

rahasyanaamasaahasraadapi guhyatamam mune |
aavasyakam tatoఽpyetallalitaam samupaasitum || ~2~3 ||

tadaham sampravakshyaami lalitaambaanusaasanaat |
sreematpanchadasaaksharyaah kaadivarnakramaanmune || ~2~4 ||

prthagvimsatinaamaani kathitaani ghatodbhava |
aahatya naamnaam trisatee sarvasampoortikaarinee || ~2~5 ||

rahasyaatirahasyaishaa gopaneeyaa prayatnatah |
taam srnushva mahaabhaaga saavadhaanena chetasaa || ~2~6 ||

kevalam naamabuddhiste na kaaryaa teshu kumbhaja |
mantraatmakatvameteshaam naamnaam naamaatmataapi cha || ~2~7 ||

tasmaadekaagramanasaa srotavyam cha tvayaa sadaa |
soota uvaacha |
ityuktvaa tam hayagreevah proche naamasatatrayam || ~2~8 ||