WhatsApp Icon
Hundi Icon

tripuropanishat

 

om vaa~mme manasi pratishthitaa | mano me vaachi pratishthitam | aaviraaveerma edhi | vedasya ma aaneesthah | srutam me maa prahaasih | anenaadheetenaahoraatraan samdadhaami | rtam vadishyaami | satyam vadishyaami | tanmaamavatu | tadvaktaaramavatu | avatu maam | avatu vaktaaram | om saantih saantih saantih ||

tisrah puraastripathaa visvacharshanaa atraakathaa aksharaah sannivishtaah |
adhishthaayainaamajaraa puraanee mahattaraa mahimaa devataanaam || ~1 ||

navayoneernavachakraani deedhire navaivayogaa navayoginyascha |
navaanaam chakre adhinaathaah syonaa nava mudraa nava bhadraa maheenaam || ~2 ||

ekaa saa aaseet prathamaa saa navaaseedaasona vimsadaasonatrimsat |
chatvaarimsadatha tisrah samidhaa usateeriva maataro maa visantu || ~3 ||

oordhvajvalajjvalanam jyotiragre tamo vai tirascheenamajaram tadrajoఽbhoot |
aanandanam modanam jyotirindro retaa u vai mandalaa mandayanti || ~4 ||

tisrascha rekhaah sadanaani bhoomestrivishtapaastrigunaastriprakaaraah |
etatpuram poorakam poorakaanaamatra prathate madano madanyaa || ~5 ||

madantikaa maaninee mangalaa cha subhagaa cha saa sundaree siddhimattaa |
lajjaa matistushtirishtaa cha pushtaa lakshmeerumaa lalitaa laalapantee || ~6 ||

imaam vij~naaya sudhayaa madanti parisrutaa tarpayantah svapeetham |
naakasya prshthe mahato vasanti param dhaama traipuram chaavisanti || ~7 ||

kaamo yonih kamalaa vajrapaanirguhaa hasaa maatarisvaabhramindrah |
punarguhaa sakalaa maayayaa cha puruchyeshaa visvamaataadividyaa || ~8 ||

shashtham saptamamatha vahnisaarathimasyaa moolatrikramaadesayantah |
kathyam kavim kalpakam kaamameesam tushtuvaamso amrtatvam bhajante || ~9 ||

trivishtapam trimukham visvamaaturnavarekhaah svaramadhyam tadeele |
brhattitheerdasapa~nchaadinityaa saa shodasee puramadhyam bibharti || ~1~0 ||

dvaa mandalaadvaa stanaa bimbamekam mukham chaadhastreeni guhaa sadanaani |
kaameem kalaam kaamyaroopaam viditvaa naro jaayate kaamaroopascha kaamyah || ~1~1 ||

parisrutam jhashamaadyam palam cha bhaktaani yoneeh suparishkrtaani |
nivedayan devataayai mahatyai svaatmeekrtya sukrtee siddhimeti || ~1~2 ||

srnyeva sitayaa visvacharshanih paasena pratibadhnaatyabheekaan |
ishubhih pa~nchabhirdhanushaa vidhyatyaadisaktirarunaa visvajanyaa || ~1~3 ||

bhagah saktirbhagavaankaama eesa ubhaa daataaraaviha saubhagaanaam |
samapradhaanau samasattvau samojau tayoh saktirajaraa visvayonih || ~1~4 ||

parisrutaa havishaa paavitena pramsakoche galite vaimanaskah |
sarvah sarvasya jagato vidhaataa dhartaa hartaa visvaroopatvameti || ~1~5 ||

iyam mahopanishat tripuraayaa yaamaksharam parame geerbhireette |
eshargyajuh parametachcha saamevaayamatharveyamanyaa cha vidyaam || ~1~6 ||

om hreem om hreem ityupanishat ||

om vaa~mme manasi pratishthitaa | mano me vaachi pratishthitam | aaviraaveerma edhi | vedasya ma aaneesthah | srutam me maa prahaasih | anenaadheetenaahoraatraan samdadhaami | rtam vadishyaami | satyam vadishyaami | tanmaamavatu | tadvaktaaramavatu | avatu maam | avatu vaktaaram | om saantih saantih saantih ||

iti tripuropanishat |