WhatsApp Icon
Hundi Icon

Shri lalitaa stavaraajah (visvaroopa stotram)

 

devaa oochuh |
jaya devi jaganmaatarjaya devi paraatpare |
jaya kalyaananilaye jaya kaamakalaatmike || ~1 ||

jayakaari cha vaamaakshi jaya kaamaakshi sumdari |
jayaakhilasuraaraadhye jaya kaamesi maanade || ~2 ||

jaya brahmamaye devi brahmaatmakarasaatmike |
jaya naaraayani pare namditaaseshavishtape || ~3 ||

jaya sreekamthadayite jaya sreelalitembike |
jaya sreevijaye devi vijayasreesamrddhide || ~4 ||

jaatasya jaayamaanasya ishtaapoortasya hetave |
namastasyai trijagataam paalayitryai paraatpare || ~5 ||

kalaamuhoortakaashthaaharmaasartusaradaatmane |
namah sahasraseershaayai sahasramukhalochane || ~6 ||

namah sahasrahastaabjapaadapamkajasobhite |
anoranutare devi mahatoఽpi maheeyasi || ~7 ||

paraatparatare maatastejastejeeyasaamapi |
atalam tu bhavetpaadau vitalam jaanunee tava || ~8 ||

rasaatalam kateedesah kukshiste dharanee bhavet |
hrdayam tu bhuvarlokah svaste mukhamudaahrtam || ~9 ||

drsaschandraarkadahanaa disaste baahavombike |
marutastu tavochchvaasaa vaachaste srutayoఽkhilaah || ~1~0 ||

kreedaa te lokarachanaa sakhaa te chinmayah shivah |
aahaaraste sadaanamdo vaasaste hrdaye sataam || ~1~1 ||

drsyaadrsyasvaroopaani roopaani bhuvanaani te |
siroruhaa ghanaaste tu taarakaah kusumaani te || ~1~2 ||

dharmaadyaa baahavaste syuradharmaadyaayudhaani te |
yamaascha niyamaaschaiva karapaadaruhaastathaa || ~1~3 ||

stanau svaahaasvadhaakaarau lokojjeevanakaarakau |
praanaayaamastu te naasaa rasanaa te sarasvatee || ~1~4 ||

pratyaahaarastvimdriyaani dhyaanam te dheestu sattamaa |
manaste dhaaranaasaktirhrdayam te samaadhikah || ~1~5 ||

maheeruhaasteఽmgaruhaah prabhaatam vasanam tava |
bhootam bhavyam bhavishyachcha nityam cha tava vigrahah || ~1~6 ||

yaj~naroopaa jagaddhaatree vishvagroopaa cha paavanee |
aadau yaa tu dayaa bhootaa sasarja nikhilaah prajaah || ~1~7 ||

hrdayasthaapi lokaanaamadrsyaa mohanaatmikaa |
naamaroopavibhaagam cha yaa karoti svaleelayaa || ~1~8 ||

taanyadhishthaaya tishthamti teshvasaktaarthakaamadaa |
namastasyai mahaadevyai sarvasaktyai namo namah || ~1~9 ||

yadaaj~nayaa pravartamte vahnisuryemdumaarutaah |
prthivyaadeeni bhootaani tasyai devyai namo namah || ~2~0 ||

yaa sasarjaadidhaataaram sargaadaavaadibhooridam |
dadhaara svayamevaikaa tasyai devyai namo namah || ~2~1 ||

yathaa dhrtaa tu dharanee yayaakaasamameyayaa |
yasyaamudeti savitaa tasyai devyai namo namah || ~2~2 ||

yatrodeti jagatkrtsnam yatra tishthati nirbharam |
yatraamtameti kaale tu tasyai devyai namo namah || ~2~3 ||

namo namaste rajase bhavaayai
namo namah saattvikasamsthitaayai |
namo namaste tamase haraayai
namo namo nirgunatah shivaayai || ~2~4 ||

namo namaste jagadekamaatre
namo namaste jagadekapitre |
namo namasteఽkhilaroopatamtre
namo namasteఽkhilayamtraroope || ~2~5 ||

namo namo lokagurupradhaane
namo namasteఽkhilavaagvibhootyai |
namoఽstu lakshmyai jagadekatushtyai
namo namah saambhavi sarvasaktyai || ~2~6 ||

anaadimadhyaamtamapaamchabhautikam
hyavaa~mmanogamyamatarkyavaibhavam |
aroopamadvamdvamadrshtigocharam
prabhaavamagryam kathamamba varnyate || ~2~7 ||

praseeda visvesvari visvavamdite
praseeda vidyesvari vedaroopini |
praseeda maayaamayi mantravigrahe
praseeda sarvesvari sarvaroopini || ~2~8 ||

iti sreebrahmaamdamahaapuraane uttarabhaage lalitopaakhyaane trayodasoఽdhyaaye visvaroopa stotram naama sree lalitaa stavaraajah ||