WhatsApp Icon
Hundi Icon

Shri raajaraajesvaryashtakam (ambaashtakam)

 

 

eesvara uvaacha |

atha vakshye mahesaani kavacham sarvakaamadam |

yasya vij~naanamaatrena bhavetsaakshaatsadaashivah || ~1 ||

 

naarchanam tasya devesi mantramaatram japennarah |

sa bhavetpaarvateeputrah sarvasaastreshu paaragah |

vidyaarthinaa sadaa sevyaa viseshe vishnuvallabhaa || ~2 ||

 

asyaaschaturaksharivishnuvanitaaroopaayaah kavachasya sreebhagavaan shiva rshiranushtupchando, vaagbhavee devataa, vaagbhavam beejam, lajjaa saktih, ramaa keelakam, kaamabeejaatmakam kavacham, mama supaamditya kavitva sarvasiddhisamrddhaye jape viniyogah ||

 

atha kavacham |

aimkaaree mastake paatu vaagbhavee sarvasiddhidaa |

hreem paatu chakshushormadhye chakshuryugme cha saamkaree || ~1 ||

 

jihvaayaam mukhavrtte cha karnayorgamdayornasi |

oshthaadhare damtapamktau taalumoole hanau punah || ~2 ||

 

paatu maam vishnuvanitaa lakshmeeh sreevarnaroopinee |

karnayugme bhujadvamdve stanadvamdve cha paarvatee || ~3 ||

 

hrdaye manibamdhe cha greevaayaam paarsvayoh punah |

sarvaamge paatu kaamesee mahaadevi samunnatih || ~4 ||

 

vyushtih paatu mahaamaayaa utkrshtih sarvadaaఽvatu |

sandhim paatu sadaa devi sarvatra sambhuvallabhaa || ~5 ||

 

vaagbhavee sarvadaa paatu paatu maam harigehinee |

ramaa paatu sadaa devi paatu maayaa svaraat svayam || ~6 ||

 

sarvaamge paatu maam lakshmeervishnumaayaa suresvaree |

vijayaa paatu bhavane jayaa paatu sadaa mama || ~7 ||

 

shivadootee sadaa paatu sumdaree paatu sarvadaa |

bhairavee paatu sarvatra bhairumdaa sarvadaaఽvatu || ~8 ||

 

tvaritaa paatu maam nityamugrataaraa sadaaఽvatu |

paatu maam kaalikaa nityam kaalaraatrih sadaaఽvatu || ~9 ||

 

navadurgaa sadaa paatu kaamaakhyaa sarvadaaఽvatu |

yoginyah sarvadaa paamtu mudraah paamtu sadaa mama || ~1~0 ||

 

maatarah paamtu devyascha chakrasthaa yogineeganaah |

sarvatra sarvakaaryeshu sarvakarmasu sarvadaa || ~1~1 ||

 

paatu maam devadevi cha lakshmeeh sarvasamrddhidaa |

iti te kathitam divyam kavacham sarvasiddhaye || ~1~2 ||

 

yatra tatra na vaktavyam yadeechchedaatmano hitam |

sathaaya bhaktiheenaaya nimdakaaya mahesvari || ~1~3 ||

 

nyoonaamge atiriktaamge darsayenna kadaachana |

na stavam darsayeddivyam samdarsya shivahaa bhavet || ~1~4 ||

 

kuleenaaya mahochchraaya durgaabhaktiparaaya cha |

vaishnavaaya visuddhaaya dadyaatkavachamuttamam || ~1~5 ||

 

nijasishyaaya saamtaaya dhanine j~naanine tathaa |

dadyaatkavachamityuktam sarvatamtrasamanvitam || ~1~6 ||

 

vilikhya kavacham divyam svayambhukusumaih subhaih |

svasukraih parasukraischa naanaagamdhasamanvitaih || ~1~7 ||

 

gorochanaakumkumena raktachandanakena vaa |

sutithau subhayoge vaa sravanaayaam raverdine || ~1~8 ||

 

asvinyaam krttikaayaam vaa phalgunyaam vaa maghaasu cha |

poorvabhaadrapadaayoge svaatyaam mangalavaasare || ~1~9 ||

 

vilikhet prapathet stotram subhayoge suraalaye |

aayushmatpreetiyoge cha brahmayoge viseshatah || ~2~0 ||

 

imdrayoge subhayoge sukrayoge tathaiva cha |

kaulave baalave chaiva vanije chaiva sattamah || ~2~1 ||

 

soonyaagaare smasaane vaa vijane cha viseshatah |

kumaareem poojayitvaadau yajeddevim sanaataneem || ~2~2 ||

 

matsyamaamsaih saakasoopaih poojayetparadevataam |

ghrtaadyaih sopakaranaih poopasoopairviseshatah || ~2~3 ||

 

braahmanaanbhojaayitvaadau preenayetparamesvareem |

bahunaa kimihoktena krte tvevam dinatrayam || ~2~4 ||

 

tadaadharenmahaarakshaam sankarenaabhibhaashitam |

maaranadveshanaadeeni labhate naatra samsayah || ~2~5 ||

 

sa bhavetpaarvateeputrah sarvasaastravisaaradah |

gururdevo harah saakshaatpatnee tasya harapriyaa || ~2~6 ||

 

abhedena bhajedyastu tasya siddhiradooratah |

sarvadevamayeem devim sarvamantramayeem tathaa || ~2~7 ||

 

subhaktyaa poojayedyastu sa bhavetkamalaapriyah |

raktapushpaistathaa gamdhairvastraalamkaranaistathaa || ~2~8 ||

 

bhaktyaa yah poojayeddevim labhate paramaam gatim |

naaree vaa purusho vaapi yah pathetkavacham subham |

mantrasiddhih kaaryasiddhirlabhate naatra samsayah || ~2~9 ||

 

pathati ya iha martyo nityamaardraamtaraatmaa

japaphalamanumeyam lapsyate yadvidheyam |

sa bhavati padamuchchaih sampadaam paadanamrah

kshitipamukutalakshmeerlakshanaanaam chiraaya || ~3~0 ||

 

iti sreevisvasaaratamtroktam chaturaksharee vishnuvanitaa kavacham naama sree kamalaa kavacham |