WhatsApp Icon
Hundi Icon

nitya devyah dhyaana slokaah

 

kaamesvaree –
devim dhyaayejjagaddhaatreem japaakusumasannibhaam
baalabhaanuprateekaasaam saatakumbhasamaprabhaam |
raktavastrapareedhaanaam sampadvidyaavasankareem
namaami varadaam devim kaameseemabhayapradaam || ~1 ||

bhagamaalinee –
bhagaroopaam bhagamayaam dukoolavasanaam shivaam
sarvaalamkaarasamyuktaam sarvalokavasankareem |
bhagodareem mahaadevim raktotpalasamaprabhaam
kaamesvaraamkanilayaam vamde sreebhagamaalineem || ~2 ||

nityaklinnaa –
padmaraagamaniprakhyaam hemataatamkabhooshitaam
raktavastradharaam devim raktamaalyaanulepanaam |
amjanaamchitanetraamtaam padmapatranibhekshanaam
nityaklinnaam namasyaami chaturbhujaviraajitaam || ~3 ||

bherumdaa –
suddhasphatikasamkaasaam padmapatrasamaprabhaam
madhyaahnaadityasamkaasaam subhravastrasamanvitaam |
svetachandanaliptaamgeem subhramaalyavibhooshitaam
bibhrateem chinmayeem mudraamakshamaalaam cha pustakam |
sahasrapatrakamale samaaseenaam suchismitaam
sarvavidyaapradaam devim bherumdaam pranamaamyaham || ~4 ||

vahnivaasini –
vahnikotiprateekaasaam suryakotisamaprabhaam
agnijvaalaasamaakeernaam sarvarogopahaarineem |
kaalamrtyuprasamaneemapamrtyunivaarineem
paramaayushyadaam vamde nityaam sreevahnivaasineem || ~5 ||

mahaavajresvari –
taptakaamchanasamkaasaam kanakaabharanaanvitam
hemataatamkasamyuktaam kastooreetilakaanvitaam |
hemachintaakasamyuktaam poornachandramukhaambujaam
peetaambarasamopetaam pushpamaalyavibhooshitaam |
muktaahaarasamopetaam mukutena viraajitaam
mahaavajresvareem vamde sarvaisvaryaphalapradaam || ~6 ||

shivadootee –
baalasuryaprateekaasaam bamdhookaprasavaarunaam
vidhivishnushivastutyaam devagamdharvasevitaam |
raktaaravimdasamkaasaam sarvaabharanabhooshitaam
shivadooteem namasyaami ratnasimhaasanasthitaam || ~7 ||

tvaritaa –
raktaaravimdasamkaasaamudyatsuryasamaprabhaam
dadhateemamkusam paasam baanam chaapam manoharam |
chaturbhujaam mahaadevimapsaroganasamkulaam
namaami tvaritaam nityaam bhaktaanaamabhayapradam || ~8 ||

kulasumdaree –
arunakiranajaalairamjitaasaavakaasaa
vidhrtajapavateekaa pustakaabheetihastaa |
itarakaravaraadhyaa phullakahlaarasamsthaa
nivasatu hrdi baalaa nityakalyaanaseelaa || ~9 ||

nityaa –
udyatpradyotananibhaam japaakusumasannibhaam
harichandanaliptaamgeem raktamaalyavibhooshitaam |
ratnaabharanabhooshaamgeem raktavastrasusobhitaam
jagadambaam namasyaami nityaam sreeparamesvareem || ~1~0 ||

neelapataakaa –
panchavaktraam trinayanaamarunaamsukadhaarineem
dasahastaam lasanmuktaapraayaabharanamamditaam |
neelameghasamaprakhyaam dhoomraarchisadrsaprabhaam
neelapushpasrajopetaam dhyaayenneelapataakineem || ~1~1 ||

vijayaa –
udyadarkasamaprabhaam daadimeepushpasannibhaam
ratnakamkanakeyoorakireetaamgadasamyutaam |
devagamdharvayogeesamunisiddhanishevitaam
namaami vijayaam nityaam simhoparikrtaasanaam || ~1~2 ||

sarvamangalaa –
raktotpalasamaprakhyaam padmapatranibhekshanaam
ikshukaarmukapushpaughapaasaamkusasamanvitaam |
suprasannaam sasimukheem naanaaratnavibhooshitaam
subhrapadmaasanasthaam taam bhajaami sarvamangalaam || ~1~3 ||

jvaalaamaalinee –
agnijvaalaa samaabhaaksheem neelavaktraam chaturbhujaam
neelaneeradasamkaasaam neelakeseem tanoodareem |
khadgam trisoolam bibhraanaam varaamsaabhayameva cha
simhaprshthasamaaroodhaam dhyaayejjvaalaadyamaalineem || ~1~4 ||

chitraa –
suddhasphatikasamkaasaam palaasakusumaprabhaam
neelameghaprateekaasaam chaturhastaam trilochanaam |
sarvaalamkaarasamyuktaam pushpabaanekshuchaapineem
paasaamkusasamopetaam dhyaayechchitraam mahesvareem || ~1~5 ||

lalitaa –
aaraktaabhaam trinetraamarunimavasanaam ratnataatamkaramyaam
hastaambhojaih sapaasaamkusamadanadhanuh saayakairvisphuramteem |
aapeenottumgavakshoruhakalasaluthattaarahaarojjvalaamgeem
dhyaayedambhoruhasthaamarunimavasanaameesvareemeesvaraanaam || ~1~6 ||