WhatsApp Icon
Hundi Icon

Shri tripurasumdaree vedapaada stavah

 

vedapaadastavam vakshye devyaah priyachikeershayaa |
yathaamati matim devastanno damtih prachodayaat || ~1 ||

akimchitkarakarmabhyah pratyaahrtya krpaavasaat |
subrahmanyah stutaavasyaam tannah shanmukhah prachodayaat || ~2 ||

akaaraadikshakaaraamtavarnaavayavasaalinee |
veenaapustakahastaavyaatprano devi sarasvatee || ~3 ||

yaa varnapadavaakyaarthagadyapadyasvaroopinee |
vaachi nartayatu kshipram medhaam devi sarasvatee || ~4 ||

upaasyamaanaa vipremdraih sandhyaasu cha tisrshvapi |
sadyah praseeda me maatah sandhyaavidye sarasvatee || ~5 ||

mamdaa nimdaalolupaaham svabhaavaa-
-detatstotram pooryate kim mayeti |
maa te bheetirhe mate tvaadrsaanaa-
-meshaa netree raadhasaa soonrtaanaam || ~6 ||

taramgabhrukuteekotibhamgyaa tarjayate jaraam |
sudhaamayaaya subhraaya simdhoonaam pataye namah || ~7 ||

tasya madhye manidveepah kalpakaaraamabhooshitah |
astu me lalitaavaasah svastidaa abhayamkarah || ~8 ||

kadambamamjareeniryadvaaruneepaaranonmadaih |
dvirephairvarnaneeyaaya vanaanaam pataye namah || ~9 ||

tatra vapraavalee leelaa gaganollamghigopuram |
maatah kautoohalam dadyaatsagmhaaryam nagaram tava || ~1~0 ||

makaramdajhareemajjanmilimdakulasamkulaam |
mahaapadmaataveem vamde yasasaa sampareevrtaam || ~1~1 ||

tatraiva chintaamanidhoranaarchibhi-
-rvinirmitam ropitaratnasrmgam |
bhaje bhavaaneebhavanaavatamsa-
-maadityavarnam tamasah parastaat || ~1~2 ||

munibhih svaatmalaabhaaya yachchakram hrdi sevyate |
tatra pasyaami buddhyaa tadakshare parame vyoman || ~1~3 ||

panchabrahmamayo mamchastatra yo bimdumadhyagah |
tava kaamesi vaasoఽyamaayushmamtam karotu maam || ~1~4 ||

naanaaratnaguluchchaaleekaamtikimmeelitodaram |
vimrsaami vitaanam teఽtislakshnamatilomasam || ~1~5 ||

paryamkatalpopari darsaneeyam
sabaanachaapaamkusapaasapaanim |
aseshabhooshaaramaneeyameede
trilochanam neelakamtham prasaamtam || ~1~6 ||

jataarunam chandrakalaalalaamam
udvelalaavanyakalaabhiraamam |
kaamesvaram kaamasaraasanaamkam
samastasaakshim tamasah parastaat || ~1~7 ||

tatra kaamesavaamaamke khelamteemalikumtalaam |
sachchidaanamdalahareem mahaalakshmeemupaasmahe || ~1~8 ||

chaarugorochanaapamkajambaalitaghanastaneem |
namaami tvaamaham lokamaataram padmamaalineem || ~1~9 ||

sive namannirjarakumjaraasura-
-pratolikaamaulimareechiveechibhih |
idam tava kshaalanajaatasaubhagam
charanam no loke sudhitaam dadhaatu || ~2~0 ||

kalpasyaadau kaaranesaanapi tree-
-nsrashtum devi treengunaanaadadhaanaam |
seve nityam sreyase bhooyase tvaa-
-majaamekaam lohitasuklakrishnaam || ~2~1 ||

kesodbhootairadbhutaamodapoorai-
-raasaabrmdam saamdramaapoorayamteem |
tvaamaanamya tvatprasaadaatsvayambhoo-
-rasmaanmaayee srjate visvametat || ~2~2 ||

ardhonmeeladyauvanoddaamadarpaam
divyaakalpairarpayamteem mayookhaan |
devi dhyaatvaa tvaam puraa kaitabhaari-
-rvisvam bibharti bhuvanasya naabhih || ~2~3 ||

kalhaarasreemamjareepumjareetim
dhikkurvamteemamba te paatalimnaa |
moortim dhyaatvaa saasvateem bhootimaaya-
-nnimdro raajaa jagato ya eese || ~2~4 ||

devataamtaramantraughajapasreephalabhootayaa |
jaapakastava devyamte vidyayaa vimdateఽmrtam || ~2~5 ||

pumskokilakalakvaanakomalaalaapasaalini |
bhadraani kuru me maatarduritaani paraasuva || ~2~6 ||

amtevaasinnasti chette mumukshaa
vakshye yuktim muktasarvaishanah san |
sadbhyah saakshaatsumdareem j~naptiroopaam
sraddhaabhaktidhyaanayogaadavehi || ~2~7 ||

shodhaanyaasaadidevaischa sevitaa chakramadhyagaa |
kaamesamahishee bhooyah shodasee sarma yachchatu || ~2~8 ||

saamto daamto desikemdram pranamya
tasyaadesaattaarakam mantratattvam |
jaaneete chedamba dhanyah samaanam
naatah param veditavyam hi kimchit || ~2~9 ||

tvameva kaaranam kaaryam kriyaa j~naanam tvameva cha |
tvaamamba na vinaa kimchittvayi sarvam pratishthitam || ~3~0 ||

paraagamadreemdrasute tavaamghri-
-sarojayoramba dadhaami moordhnaa |
alamkrtam vedavadhoosirobhi-
-ryato jaato bhuvanaani visvaa || ~3~1 ||

dushtaandaityaanhamtukaamaam maharsheen
sishtaananyaanpaatukaamaam karaabjaih |
ashtaabhistvaam saayudhairbhaasamaanaam
durgaam devigm saranamaham prapadye || ~3~2 ||

devi sarvaanavadyaamgi tvaamanaadrtya ye kriyaah |
kurvamti nishphalaasteshaamadugdhaa iva dhenavah || ~3~3 ||

naaham manye daivatam maanyamanya-
-ttvatpaadaabjaadambike kumbhajaadyaah |
ye dhyaataaro bhaktisamsuddhachittaah
paraamrtaatparimuchyamti sarve || ~3~4 ||

kurvaanoఽpi duraarambhaamstava naamaani saambhavi |
prajapanneti maayaamtamati mrtyum taraamyaham || ~3~5 ||

kalyaani tvam kumdahaasaprakaasai-
-ramtardhvaamtam naasayamtee kshanena |
hamtaasmaakam dhyaayataam tvatpadaabja-
-muchchatishtha mahate saubhagaaya || ~3~6 ||

titeershayaa bhavaambhodherhayagreevaadayah puraa |
apramattaa bhavatpoojaam suvidvaamso vitenire || ~3~7 ||

madvasyaa ye duraachaaraa ye cha sanmaargagaaminah |
bhavatyaah krpayaa sarve suvaryamtu yajamaanaah || ~3~8 ||

sreechakrasthaam saasvataisvaryadaatreem
paumdram chaapam pushpabaanaandadhaanaam |
bamdhookaabhaam bhaavayaami trinetraam
taamagnivarnaam tapasaa jvalamteem || ~3~9 ||

bhavaani tava paadaabjanirnejanapavitrataah |
bhavaamayaprasaamtyai tvaamapo yaachaami bheshajam || ~4~0 ||

chidaanamdasudhaambhodhestavaanamdalavoఽsti yah |
kaaranesaistribhih saakam tadvisvamupajeevati || ~4~1 ||

no vaa yaagairnaiva poortaadikrtyai-
-rno vaa japyairno mahadbhistapobhih |
no vaa yogaih klesakrdbhih sumedhaa
nichaayyemaam saamtimatyamtameti || ~4~2 ||

praatah paahi mahaavidye madhyaahne tu mrdapriye |
saayam paahi jagadvamdye punarnah paahi visvatah || ~4~3 ||

bamdhookaabhairbhaanubhirbhaasayamtee
visvam sasvattumgapeenastanaardhaa |
laavanyaabdheh sumdari tvam prasaadaa-
-daayuh prajaagm rayimasmaasu dhehi || ~4~4 ||

karnaakarnaya me tattvam yaa chichchaktiriteeryate |
trirvadaami mumukshoonaam saa kaashthaa saa paraa gatih || ~4~5 ||

vaagdeviti tvaam vadamtyamba kechi-
-llakshmeergaureetyevamanyeఽpyusamti |
sasvanmaatah pratyagadvaitaroopaam
samsamti kechinnivido janaah || ~4~6 ||

laliteti sudhaapooramaadhureechoramambike |
tava naamaasti yattena jihvaa me madhumattamaa || ~4~7 ||

ye sampannaah saadhanaistaischatturbhih
susrooshaabhirdesikam preenayamti |
samyagvidvaan suddhasattvaamtaraanaam
teshaamevaitaam brahmavidyaam vadeta || ~4~8 ||

abhichaaraadibhih krtyaam yah prerayati mayyume |
tava humkaarasamtrastaa pratyakkartaaramrchchatu || ~4~9 ||

jagatpavitri maamikaamapaaharaasu durjaraam |
praseeda me dayaadhune prasastimamba nah skrdhi || ~5~0 ||

kadambaarunamambaayaa roopam chintaya chitta me |
mumcha paapeeyaseem nishthaam maa grdhah kasya sviddhanam || ~5~1 ||

bhamdabhamdanaleelaayaam raktachandanapamkilah |
amkusastava tam hanyaadyascha no dvishate janah || ~5~2 ||

re re chitta tvam vrdhaa sokasimdhau
majjasyamtarvachmyupaayam vimuktyai |
devyaah paadau poojayaikaaksharena
tatte id samgrahena braveemyom || ~5~3 ||

chamchadbaalaatapajyotsnaakalaamamdalasaaline |
aikshavaaya namo maatarbaahubhyaam tava dhanvane || ~5~4 ||

taamevaadyaam brahmavidyaamupaase
moortairvedaih stooyamaanaam bhavaaneem |
hamta svaatmatvena yaam muktikaamo
matvaa dheero harshasokau jahaati || ~5~5 ||

saranam karavaanyamba charanam tava sumdari |
sape tvatpaadukaabhyaam me naanyah pamthaa ayanaaya || ~5~6 ||

ratnachchatraischaamarairdarpanaadyai-
-schakresaaneem sarvadopaacharamtyah |
yoginyoఽnyaah saktayaschaanimaadyaa
yooyam paatah svastibhih sadaa nah || ~5~7 ||

daridram maam vijaaneehi sarvaj~naasi yatah sive |
dooreekrtyaasu duritamathaa no vardhayaa rayim || ~5~8 ||

mahesvari mahaamantrakootatrayakalebare |
kaadividyaaksharasrenimusamtastvaa havaamahe || ~5~9 ||

moolaadhaaraadoordhvamamtascharamteem
bhittvaa gramtheenmoordhni niryatsudhaardraam |
pasyamtastvaam ye cha trptim labhamte
teshaam saamtih saasvatee netareshaam || ~6~0 ||

mahyam druhyamti ye maatastvaddhyaanaasaktachetase |
taanamba saayakairebhirava brahmadvisho jahi || ~6~1 ||

tvadbhaktaanaamamba saamtaishanaanaam
brahmishthaanaam drshtipaatena pootah |
paapeeyaanapyaavrtah svarvadhoobhih
sokaatigo modate svargaloke || ~6~2 ||

samtu vidyaa jagatyasminsamsaarabhramahetavah |
bhajeఽham tvaam yayaa vidvaanvidyayaamrtamasnute || ~6~3 ||

vidvanmukhyairvidrumaabham visaala-
-sroneesimjanmekhalaakimkineekam |
chandrottamsam chinmayam vastu kimchi-
-dviddhi tvametannihitam guhaayaam || ~6~4 ||

na vismaraami chinmoortimikshukodandasaalineem |
munayah sanakapreshthaastaamaahuh paramaam gatim || ~6~5 ||

chakshuhpremkhatpremakaarunyadhaaraam
hamsajyotsnaapoorahrshyachchakoraam |
yaamaaslishyanmodate devadevah
saa no devi suhavaa sarma yachchatu || ~6~6 ||

mumcha vamchakataam chitta paamaram chaapi daivatam |
grhaana padamambaayaa etadaalambanam param || ~6~7 ||

kaa me bheetih kaa kshatih kim duraapam
kaamesaamkottumgaparyamkasamsthaam |
tattvaateetaamachyutaanamdadaatreem
devimaham nirrtim vamdamaanah || ~6~8 ||

chintaamanimayottamsakaamtikamchukitaanane |
lalite tvaam sakrnnatvaa na bibheti kutaschana || ~6~9 ||

taarunyottumgitakuche laavanyollaasitekshane |
tavaaj~nayaiva kaamaadyaa maasmaanpraapannaraatayah || ~7~0 ||

aakarnaakrshtakaamaasastrasamjaatam taapamamba me |
aachaamatu kataakshaste parjanyo vrshtimaaniva || ~7~1 ||

kurve garvenaapachaaraanapaaraa-
-nadyapyamba tvatpadaabjam tathaapi |
manye dhanye devi vidyaavalambam
maateva putram bibhrtaasvenam || ~7~2 ||

yathopaastikshatirna syaattava chakrasya sumdari |
krpayaa kuru kalyaani tathaa me svastiraayushi || ~7~3 ||

chakram seve taarakam sarvasidhyai
sreemanmaatah siddhayaschaanimaadyaah |
nityaa mudraa saktayaschaamgadevyo
yasmindevaa adhi visve nisheduh || ~7~4 ||

sukumaare sukhaakaare sunetre sookshmamadhyame |
suprasannaa bhava sive sumrdeekaa sarasvatee || ~7~5 ||

vidyudvalleekamdaleem kalpayamteem
moortim sphoortyaa pamkajam dhaarayamteem |
dhyaayanhi tvaam jaayate saarvabhaumo
visvaa aasaah prtanaah samjayamjayan || ~7~6 ||

avij~naaya paraam saktimaatmabhootaam mahesvareem |
aho patamti nirayeshveke chaatmahano janaah || ~7~7 ||

simdooraabhaih sumdarairamsubrmdai-
-rlaakshaalakshmyaam majjayamteem jagamti |
herambaamba tvaam hrdaa lambate ya-
-stasmai visah svayamevaanamamte || ~7~8 ||

tava tattvam vimrsataam pratyagadvaitalakshanam |
chidaanamdaghanaadanyanneha naanaasti kimchana || ~7~9 ||

kamthaatkumdalineem neetvaa sahasraaram sive tava |
na punarjaayate garbhe sumedhaa amrtokshitah || ~8~0 ||

tvatpaadukaanusandhaanapraaptasarvaatmataadrsi |
poornaahamkrtimatyasminna karma lipyate nare || ~8~1 ||

tavaanugrahanirbhinnahrdayagramthiradrije |
svaatmatvena jaganmatvaa tato na vijugupsate || ~8~2 ||

kadaa vasudalopete trikonanavakaanvite |
aavaahayaami chakre tvaam suryaabhaam sriyamaisvareem || ~8~3 ||

hreemityekam taavakam vaachakaarnam
yajjihvaagre devi jaagarti kimchit |
ko vaayam syaatkaamakaamastrilokyaam
sarveఽsmai devaah balimaavahamti || ~8~4 ||

naakastreenaam kinnareenaam nrpaanaa-
-mapyaakarshee chetasaa chintaneeyam |
tvatpaanistham kumkumaabham sive yam
dvishmastasminprati mumchaami paasam || ~8~5 ||

noonam simhaasanesvaryaastavaaj~naam sirasaa vahan |
bhayena pavamaanoఽyam sarvaa disoఽnuvidhaavati || ~8~6 ||

trikalaadhyaam trihrllekhaam dvihamsasvarabhooshitaam |
yo japatyamba te vidyaam soఽksharah paramah svaraat || ~8~7 ||

daaridryaabdhau devi magnoఽpi sasva-
-dvaachaa yaache naahamamba tvadanyam |
tasmaadasmadvaamchitam poorayaita-
-dushaa saa naktaa sudugheva dhenuh || ~8~8 ||

yo vaa yadyatkaamanaakrshtachittah
stutvopaaste devi te chakravidyaam |
kalyaanaanaamaalayah kaalayogaa-
-ttam tam lokam jayate taamscha kaamaan || ~8~9 ||

saadhakah satatam kuryaadaikyam sreechakradehayoh |
tathaa devyaatmanoraikyametaavadanusaasanam || ~9~0 ||

hastaambhojaprollasachchaamaraabhyaam
sreevaaneebhyaam paarsvayorveejyamaanaam |
sreesammraaj~ni tvaam sadaalokayeyam
sadaa sadbhih sevyamaanaam nigoodhaam || ~9~1 ||

ishtaanishtapraaptivichchittihetuh
stotum vaachaam kluptirityeva manye |
tvadroopam hi svaanubhootyaikavedyam
na chakshushaa grhyate naapi vaachaa || ~9~2 ||

harasvaraischaturvargapradam mantram sabimdukam |
devyaa japata vipremdraa anyaa vaacho vimumchatha || ~9~3 ||

yaste raakaachandrabimbaasanasthaam
peeyooshaabdhim kalpayamteem mayookhaih |
moortim bhaktyaa dhyaayate hrtsaroje
na tasya rogo na jaraa na mrtyuh || ~9~4 ||

tubhyam maataryoఽmjalim moordhni dhatte
maulisrenyaa bhoobhujastam namamti |
yah stauti tvaamamba chidvallivaachaa
tam dheeraasah kavaya unnayamti || ~9~5 ||

vairimchoghairvishnurudremdrabrmdai-
-rdurgaakaaleebhairaveesaktisamghaih |
yamtresi tvam vartase stooyamaanaa
na tatra sooryo bhaati na chandrataarakam || ~9~6 ||

bhootyai bhavaani tvaam vamde suraah satamakhaadayah |
tvaamaanamya samrddhaah syuraayo dhaamaani divyaani || ~9~7 ||

pushpavatpullataatamkaam praataraadityapaatalaam |
yastvaamamtah smaratyamba tasya devaa asanvase || ~9~8 ||

vasye vidrumasamkaasaam vidyaayaam visadaprabhaam |
tvaamamba bhaavayedbhootyai suvarnaam hemamaalineem || ~9~9 ||

vaamaamkasthaameesiturdeepyamaanaam
bhooshaabrmdairimdurekhaavatamsaam |
yastvaam pasyan samtatam naiva trptah
tasmai cha devi vashadastu tubhyam || ~1~0~0 ||

navaneepavaneevaasalaalasottaramaanase |
srmgaaradevate maatah sriyam vaasaya me kule || ~1~0~1 ||

bhaktyaabhaktyaa vaapi padyaavasaana-
-srutyaa stutyaa chaitayaa stauti yastvaam |
tasya kshipram tvatprasaadena maatah
satyaah samtu yajamaanasya kaamaah || ~1~0~2 ||

baalisena mayaa proktamapi vaatsalyasaalinoh |
aanamdamaadidampatyorimaa vardhamtu vaamgirah || ~1~0~3 ||

maadhureesaurabhaavaasachaapasaayakadhaarineem |
devim dhyaayan pathedetatsarvakaamaarthasiddhaye || ~1~0~4 ||

stotrametatprajapatastava tripurasumdari |
anudveekshya bhayaaddooram mrtyurdhaavati panchamah || ~1~0~5 ||

yah pathati stutimetaam
vidyaavamtam tamamba dhanavamtam |
kuru devi yasasvamtam
varchasvamtam manushyeshu || ~1~0~6 ||

ye srnvamti stutimimaam tava devyanasooyakaah |
tebhyo dehi sriyam vidyaamudvarcha uttanoobalam || ~1~0~7 ||

tvaamevaaham staumi nityam pranaumi
sreevidyesaam vachmi samchintayaami |
adhyaaste yaa visvamaataa viraajo
hrtpumdareekam virajam visuddham || ~1~0~8 ||

sankarena rachitam stavottamam
yah pathejjagati bhaktimaannarah |
tasya siddhiratulaa bhaveddhruvaa
sumdaree cha satatam praseedati || ~1~0~9 ||

yatraiva yatraiva mano madeeyam
tatraiva tatraiva tava svaroopam |
yatraiva yatraiva siro madeeyam
tatraiva tatraiva padadvayam te || ~1~1~0 ||

iti sreematparamahamsaparivraajakaachaaryasya sreegovimdabhagavatpoojyapaadasishyasya
sreemachchamkarabhagavatah krtau tripurasumdaree vedapaada stavah |