WhatsApp Icon
Hundi Icon

kalyaanavrshti stavah

 

kalyaanavrshtibhirivaamrtapooritaabhi-
-rlakshmeesvayamvaranamangaladeepikaabhih |
sevaabhiramba tava paadasarojamoole
naakaari kim manasi bhaagyavataam janaanaam || ~1 ||

etaavadeva janani sprhaneeyamaaste
tvadvamdaneshu salilasthagite cha netre |
saamnidhyamudyadarunaayutasodarasya
tvadvigrahasya parayaa sudhayaaplutasya || ~2 ||

eesatvanaamakalushaah kati vaa na samti
brahmaadayah pratibhavam pralayaabhibhootaah |
ekah sa eva janani sthirasiddhiraaste
yah paadayostava sakrtpranatim karoti || ~3 ||

labdhvaa sakrttripurasumdari taavakeenam
kaarunyakamdalitakaamtibharam kataaksham |
kamdarpakotisubhagaastvayi bhaktibhaajah
sammohayamti taruneerbhuvanatrayeఽpi || ~4 ||

hreem‍kaarameva tava naama grnamti vedaa
maatastrikonanilaye tripure trinetre |
tvatsamsmrtau yamabhataabhibhavam vihaaya
deevyamti namdanavane saha lokapaalaih || ~5 ||

hamtuh puraamadhigalam paripeeyamaanah
kroorah katham na bhavitaa garalasya vegah |
naasvaasanaaya yadi maataridam tavaartham
dehasya sasvadamrtaaplutaseetalasya || ~6 ||

sarvaj~nataam sadasi vaakpatutaam prasoote
devi tvadamghrisaraseeruhayoh pranaamah |
kim cha sphuranmakutamujjvalamaatapatram
dve chaamare cha mahateem vasudhaam dadaati || ~7 ||

kalpadrumairabhimatapratipaadaneshu
kaarunyavaaridhibhiramba bhavaatkataakshaih |
aalokaya tripurasumdari maamanaatham
tvayyeva bhaktibharitam tvayi baddhatrshnam || ~8 ||

hamtetareshvapi manaamsi nidhaaya chaanye
bhaktim vahamti kila paamaradaivateshu |
tvaameva devi manasaa samanusmaraami
tvaameva naumi saranam janani tvameva || ~9 ||

lakshyeshu satsvapi kataakshanireekshanaanaa-
-maalokaya tripurasumdari maam kadaachit |
noonam mayaa tu sadrsah karunaikapaatram
jaato janishyati jano na cha jaayate vaa || ~1~0 ||

hreem hreemiti pratidinam japataam tavaakhyaam
kim naama durlabhamiha tripuraadhivaase |
maalaakireetamadavaaranamaananeeyaa
taansevate vasumatee svayameva lakshmeeh || ~1~1 ||

sampatkaraani sakalemdriyanamdanaani
saamraajyadaananirataani saroruhaakshi |
tvadvamdanaani duritaaharanodyataani
maameva maataranisam kalayamtu naanyam || ~1~2 ||

kalpopasamhrtishu kalpitataandavasya
devasya khamdaparasoh parabhairavasya |
paasaamkusaikshavasaraasanapushpabaanaa
saa saakshinee vijayate tava moortirekaa || ~1~3 ||

lagnam sadaa bhavatu maataridam tavaardham
tejah param bahulakumkumapamkasonam |
bhaasvatkireetamamrtaamsukalaavatamsam
madhye trikonanilayam paramaamrtaardram || ~1~4 ||

hreem‍kaarameva tava naama tadeva roopam
tvannaama durlabhamiha tripure grnamti |
tvattejasaa parinatam viyadaadibhootam
saukhyam tanoti saraseeruhasambhavaadeh || ~1~5 ||

hreem‍kaaratrayasamputena mahataa mantrena samdeepitam
stotram yah prativaasaram tava puro maatarjapenmantravit |
tasya kshonibhujo bhavamti vasagaa lakshmeeschirasthaayinee
vaanee nirmalasooktibhaarabhaaritaa jaagarti deergham vayah || ~1~6 ||

iti sreematparamahamsaparivraajakaachaaryasya sreegovimdabhagavatpoojyapaadasishyasya sreemachchamkarabhagavatah krtau kalyaanavrshti stavah |