WhatsApp Icon
Hundi Icon

Shri kaalee karpoora stotram

 

 

karpooram madhyamaamtya svarapararahitam semduvaamaakshiyuktam

beejam te maataretattripuraharavadhu trihkrtam ye japamti |

teshaam gadyaani padyaani cha mukhakuharaadullasamtyeva vaachah

svachchandam dhvaamtadhaaraadhararuchiruchire sarvasiddhim gataanaam || ~1 ||

 

eesaanah semduvaamasravanaparigato beejamanyanmahesi

dvamdvam te mamdachetaa yadi japati jano vaaramekam kadaachit |

jitvaa vaachaamadheesam dhanadamapi chiram mohayannambujaakshi

vrmdam chandraardhachoode prabhavati sa mahaaghorabaanaavatamse || ~2 ||

 

eeso vaisvaanarasthah sasadharavilasadvaamanetrena yukto

beejam te dvamdvamanyadvigalitachikure kaalike ye japamti |

dveshtaaram ghnamti te cha tribhuvanamapi te vasyabhaavam nayamti

srkkadvamdvaasradhaaraadvayadharavadane dakshine kaaliketi || ~3 ||

 

oordhve vaame krpaanam karakamalatale chinnamumdam tathoఽdhah

savyeఽbheetim varam cha trijagadaghahare dakshine kaalike cha |

japtvaitannaama ye vaa tava vimalatanum bhaavayamtyetadamba

teshaamashtau karasthaah prakatitaradane siddhayastryambakasya || ~4 ||

 

vargaadyam vahnisamstham vidhurativalitam tattrayam koorchayugmam

lajjaadvamdvam cha paschaat smitamukhitadadhashthadvayamyojayitvaa |

maatarye tvaam japamti smaraharamahile bhaavayamtah svaroopam

te lakshmeelaasyaleelaakamaladaladrsah kaamaroopaa bhavamti || ~5 ||

 

pratyekam vaa dvayam vaa trayamapi cha param beejamatyamtaguhyam

tvannaamnaa yojayitvaa sakalamapi sadaa bhaavayamto japamti |

teshaam netraaravimde viharati kamalaa vaktrasubhraamsubimbe

vaagdevi devi mumdasragatisayalasatkamtha peenastanaadhye || ~6 ||

 

gataasoonaam baahuprakarakrtakaamcheeparilasa-

-nnitambaam digvastraam tribhuvanavidhaatreem trinayanaam |

smasaanasthe talpe savahrdi mahaakaalasurata-

-prasaktaam tvaam dhyaayan janani jadachetaa api kavih || ~7 ||

 

shivaabhirghoraabhih savanivahamumdaaఽsthi nikaraih

param samkeernaayaam prakatitachitaayaam haravadhoom |

pravishtaam samtushtaamuparisuratenaati yuvatee

sadaa tvaam dhyaayamti kvachidapi na teshaam paribhavah || ~8 ||

 

vadaamaste kim vaa janani vayamuchchairjadadhiyo

na dhaataa naapeeso harirapi na te vetti paramam |

tathaapi tvadbhaktirmukharayati chaasmaakamasite

tadetat kshamtavyam na khalu pasuroshah samuchitah || ~9 ||

 

samamtaadaapeenastanajaghanadrgyauvanavatee

rataasakto naktam yadi japati bhaktastava manum |

vivaasaastvaam dhyaayan galitachikurastasya vasagaah

samastaah siddhaughaa bhuvi chirataram jeevati kavih || ~1~0 ||

 

samaah svastheebhootaam japati vipareetaam yadi sadaa

vichintya tvaam dhyaayannatisayamahaakaalasurataam |

tadaa tasya kshoneetalaviharamaanasya vidushah

karaambhoje vasyaa haravadhu mahaasiddhi nivahaah || ~1~1 ||

 

prasoote samsaaram janani jagateem paalayati cha

samastam kshityaadi pralayasamaye samharati cha |

atastvaam dhaataaఽpi tribhuvanapatih sreepatirapi

mahesoఽpi praayah sakalamapi kim staumi bhavateem || ~1~2 ||

 

aneke sevamte bhavadadhikageervaananivahaan

vimoodhaaste maatah kimapi na hi jaanamti paramam |

samaaraadhyaamaadyaam hariharavirimchyaadivibudhaih

prapannoఽsmi svairam ratirasamahaanamdanirataam || ~1~3 ||

 

dharitree keelaalam suchirapi sameeroఽpi gaganam

tvamekaa kalyaanee girisaramanee kaali sakalam |

stutih kaa te maatastava karunayaa maamagatikam

prasannaa tvam bhooyaa bhavamananubhooyaanmama januh || ~1~4 ||

 

smasaanasthah sustho galitachikuro dikpatadharah

sahasram tvarkaanaam nijagalitaveeryena kusumam |

japamstvat pratyekam manumapi tava dhyaananirato

mahaakaali svairam sa bhavati dharitree parivrdhah || ~1~5 ||

 

grhe sammaarjanyaa parigalita veeryam hi chikuram

samoolam madhyaahne vitarati chitaayaam kujadine |

samuchchaarya premnaa manumapi sakrt kaali satatam

gajaaroodho yaati kshitiparivrdhah satkavivarah || ~1~6 ||

 

supushpairaakeernam kusumadhanushomamdiramaho

puro dhyaayan dhyaayan yadi japati bhaktastava manum |

sagamdharvasreneepatirapi kavitvaamrtanadee

nadeenah paryamte paramapadaleenah prabhavati || ~1~7 ||

 

tripanchaare peethe savashivahrdi smeravadanaam

mahaakaalenochchairmadanarasalaavanyanirataam |

samaasakto naktam svayamapi rataanamdanirato

jano yo dhyaayettvaam janani kila sasyaat smaraharah || ~1~8 ||

 

salomaasthi svairam palalamapi maarjaaramasite

param chaushtram maisham naramahishayoschaagamapi vaa |

balim te poojaayaamapi vitarataam martyavasataam

sataam siddhih sarvaa pratipadamapoorvaa prabhavati || ~1~9 ||

 

vasee laksham mantram prajapati havishyaasanarato

divaa maataryushmachcharanayugala dhyaana nipunah |

param naktam nagno nidhuvana vinodena cha manum

japellaksham samyak smaraharasamaanah kshititale || ~2~0 ||

 

idam stotram maatastava manusamuddhaarana januh

svaroopaakhyam paadaambujayugalapoojaavidhiyutam |

nisaardhe vaa poojaasamayamadhi vaa yastu pathati

pralaapastasyaapi prasarati kavitvaamrtarasah || ~2~1 ||

 

kuramgaaksheebrmdam tamanusarati premataralam

vasastasya kshoneepatirapi kuberapratinidhih |

ripuh kaaraagaaram kalayati cha tam kelikalayaa

chiram jeevanmuktah sa bhavati cha bhaktah pratijanuh || ~2~2 ||

 

iti sreemahaakaalavirachitam sree kaalee karpoora stotram |