WhatsApp Icon
Hundi Icon

Shri kaalikaa kavacham (vairinaasakaram)

 

 

kailaasasikharaaseenam sankaram varadam shivam |

devi paprachcha sarvaj~nam devadevam mahesvaram || ~1 ||

 

devyuvaacha |

bhagavan devadevesa devaanaam mokshada prabho |

prabroohi me mahaabhaaga gopyam yadyapi cha prabho || ~2 ||

 

satroonaam yena naasah syaadaatmano rakshanam bhavet |

paramaisvaryamatulam labhedyena hi tadvada || ~3 ||

 

bhairava uvaacha |

vakshyaami te mahaadevi sarvadharmahitaaya cha |

adbhutam kavacham devyaah sarvarakshaakaram nrnaam || ~4 ||

 

sarvaarishtaprasamanam sarvopadravanaasanam |

sukhadam bhogadam chaiva vasyaakarshanamadbhutam || ~5 ||

 

satroonaam samkshayakaram sarvavyaadhinivaaranam |

duhkhino jvarinaschaiva svaabheeshtaprahataastathaa |

bhogamokshapradam chaiva kaalikaakavacham pathet || ~6 ||

 

asya sreekaalikaakavachasya bhairava rshih anushtup chandah sreekaalikaa devataa mama satrusamhaaraartham jape viniyogah |

 

karanyaasah –

om kraam amgushthaabhyaam namah |

om kreem tarjaneebhyaam namah |

om kroom madhyamaabhyaam namah |

om kraim anaamikaabhyaam namah |

om kraum kanishthikaabhyaam namah |

om krah karatalakaraprshthaabhyaam namah |

 

hrdayaadinyaasah –

om kraam hrdayaaya namah |

om kreem sirase svaahaa |

om kroom sikhaayai vashat |

om kraim kavachaaya hum |

om kraum netratrayaaya vaushat |

om krah astraaya phat |

 

dhyaanam |

dhyaayet kaaleem mahaamaayaam trinetraam bahuroopineem |

chaturbhujaam lalajjihvaam poornachandranibhaananaam || ~7 ||

 

neelotpaladalaprakhyaam satrusamghavidaarineem |

naramumdam tathaa khadgam kamalam cha varam tathaa || ~8 ||

 

bibhraanaam raktavasanaam damshtrayaa ghoraroopineem |

attaattahaasanirataam sarvadaa cha digambaraam || ~9 ||

 

savaasanasthitaam devim mumdamaalaavibhooshitaam |

iti dhyaatvaa mahaadevim tatastu kavacham pathet || ~1~0 ||

 

atha kavacham |

om | kaalikaa ghoraroopaadyaa sarvakaamapradaa subhaa |

sarvadevastutaa devi satrunaasam karotu me || ~1~1 ||

 

hreem hreem svaroopineem chaiva hreem hreem hoom roopineem tathaa |

hreem hreem kshem kshem svaroopaa saa sadaa satroon vidaarayet || ~1~2 ||

 

sreem hreem aim roopinee devi bhavabamdhavimochinee |

hoom roopinee mahaakaalee rakshaasmaan devi sarvadaa || ~1~3 ||

 

yathaa sumbho hato daityo nisumbhascha mahaasurah |

vairinaasaaya vamde taam kaalikaam sankarapriyaam || ~1~4 ||

 

braahmee saivee vaishnavee cha vaaraahee naarasimhikaa |

kaumaaryaimdree cha chaamumdaa khaadayamtu mama dvishah || ~1~5 ||

 

suresvaree ghoraroopaa chandamumdavinaasinee |

mumdamaalaavrtaamgee cha sarvatah paatu maam sadaa || ~1~6 ||

 

hraam hreem kaalike ghoradamshtre rudhirapriye rudhirapoornavaktre rudhiraavrttitastani mama satroon khaadaya khaadaya himsa himsa maaraya maaraya bhimdhi bhimdhi chimdhi chimdhi uchchaataya uchchaataya draavaya draavaya soshaya soshaya svaahaa | om jaya jaya kiri kiri mardaya mardaya mohaya mohaya hara hara mama ripoon dhvamsaya dhvamsaya bhakshaya bhakshaya trotaya trotaya yaatudaanaani chaamumdee sarvajanaan raaj~no raajapurushaan striyo vasaan kuru kuru tanu tanu dhaanyam dhanamasvaascha gajaamscha ratnaani divyakaamineeh putraan raajyam priyam dehi dehi yachchaya yachchaya kshaam ksheem kshoom kshaim kshaum kshah svaahaa || ~1~7 ||

 

ityetat kavacham divyam kathitam sambhunaa puraa |

ye pathamti sadaa teshaam dhruvam nasyamti satravah || ~1~8 ||

 

pralayah sarvavyaadheenaam bhavateeha na samsayah |

dhanaheenaah putraheenaah satravastasya sarvadaa || ~1~9 ||

 

sahasrapathanaat siddhih kavachasya bhavettadaa |

tatah kaaryaani siddhyamti yathaa sankarabhaashitam || ~2~0 ||

 

smasaanaamgaaramaadaaya choorneekrtya prayatnatah |

paadodakena sprshtvaa cha likhellohasalaakayaa || ~2~1 ||

 

bhoomau satroon heenaroopaan uttaraasirasastathaa |

hastam dattvaa tu hrdaye kavacham tu svayam pathet || ~2~2 ||

 

satroh praanapratishthaam tu kuryaanmantrena mantravit |

hanyaadastraprahaarena satrurgachchedyamaalayam || ~2~3 ||

 

jvaladamgaarataapena bhavamti jvarinoఽrayah |

prokshanairvaamapaadena daridro bhavati dhruvam || ~2~4 ||

 

vairinaasakaram proktam kavacham vasyakaarakam |

paramaisvaryadam chaiva putrapautraadivrddhidam || ~2~5 ||

 

prabhaatasamaye chaiva poojaakaale cha yatnatah |

saayamkaale tathaa paathaat sarvasiddhirbhaveddhruvam || ~2~6 ||

 

satruruchchaatanam yaati desaachcha vichyuto bhavet |

paschaatkimkaramaapnoti satyam satyam na samsayah || ~2~7 ||

 

satrunaasakaram devi sarvasampatprade subhe |

sarvadevastute devi kaalike tvaam namaamyaham || ~2~8 ||

 

iti sreerudrayaamale kaalikaakalpe vairinaasakaram naama sree kaalikaa kavacham |