WhatsApp Icon
Hundi Icon

Shri bhadrakaalyashtakam – 1

 

 

 

ghore samsaaravahnau pralayamupagate yaa hi krtvaa smasaane

nrtyatyanyoonasaktirjagadidamakhilam mumdamaalaabhiraamaa |

bhidyadbrahmaamdabhaamdam patutaraninadairattahaasairudaaraih

saasmaakam vairivargam samayatu tarasaa bhadradaa bhadrakaalee || ~1 ||

 

magne lokeఽmburaasau nalinabhavanutaa vishnunaa kaarayitvaa

chakrotkrttorukamtham madhumapi bhayadam kaitabham chaatibheemam |

padmotpatteh prabhootam bhayamuta riputoyaaharatsaanukampaa

saasmaakam vairivargam samayatu tarasaa bhadradaa bhadrakaalee || ~2 ||

 

visvatraanam vidhaatum mahishamatha raane yaaఽsuram bheemaroopam

soolenaahatya vakshasyamarapatinutaa paatayamtee cha bhoomau |

tasyaasrgvaahineebhirjalanidhimakhilam sonitaabham cha chakre

saasmaakam vairivargam samayatu tarasaa bhadradaa bhadrakaalee || ~3 ||

 

yaa devi chandamumdau tribhuvananalineevaaranau devasatroo

drshtvaa yuddhotsave tau drutataramabhiyaataasinaa krttakamthau |

krtvaa tadraktapaanodbhavamadamuditaa saattahaasaatibheemaa

saasmaakam vairivargam samayatu tarasaa bhadradaa bhadrakaalee || ~4 ||

 

sadyastam raktabeejam samarabhuvi nataa ghoraroopaanasamkhyaan

raaktodbhootairasamkhyairgajaturagarathaih saarthamanyaamscha daityaan |

vaktre nikshipya drshtvaa gurutaradasanairaapapau sonitaugham

saasmaakam vairivargam samayatu tarasaa bhadradaa bhadrakaalee || ~5 ||

 

sthaanaadbhrashtaischa devaistuhinagiritate samgataih samstutaa yaa

samkhyaaheenaih sametam tridasaripuganaih syamdanebhaasvayuktaih |

yuddhe sumbham nisumbham tribhuvanaviid naasayamtee cha jaghne

saasmaakam vairivargam samayatu tarasaa bhadradaa bhadrakaalee || ~6 ||

 

sambhornetraanale yaa jananamapi jagattraanahetorayaaseet

bhooyasteekshnaatidhaaraavidalitadanujaa daarukam chaapi hatvaa |

tasyaasrkpaanatushtaa muhurapi krtavatyattahaasam kathoram

saasmaakam vairivargam samayatu tarasaa bhadradaa bhadrakaalee || ~7 ||

 

yaa devi kaalaraatree tuhinagirasutaa lokamaataa dharitree

vaanee nidraa cha maayaa manasijadayitaa ghoraroopaatisaumyaa |

chaamumdaa khadgahastaa ripuhananaparaa sonitaasvaadakaamaa

saa hanyaadvisvavamdyaa mama ripunivahaa bhadradaa bhadrakaalee || ~8 ||

 

bhadrakaalyashtakam japyam satrusamkshayakaamkshinaa |

svargaapavargadam punyam dushtagrahanivaaranam || ~9 ||

 

iti sreebhadrakaalyashtakam |