WhatsApp Icon
Hundi Icon

Shri dakshinakaalee kavacham – 2

 

kailaasasikharaaroodham bhairavam chandrasekharam |

vakshahsthale samaaseenaa bhairavee pariprchchati || ~1 ||

 

sreebhairavyuvaacha |

devesa paramesaana lokaanugrahakaarakah |

kavacham soochitam poorvam kimartham na prakaasitam || ~2 ||

 

yadi me mahatee preetistavaasti kula bhairava |

kavacham kaalikaa devyaah kathayasvaanukampayaa || ~3 ||

 

sreebhairava uvaacha |

aprakaasya midam devi naraloke viseshatah |

lakshavaaram vaaritaasi stree svabhaavaaddhi prchchasi || ~4 ||

 

sreebhairavyuvaacha |

sevakaa bahavo naatha kuladharma paraayanaah |

yataste tyaktajeevaasaa savopari chitopari || ~5 ||

 

teshaam prayoga siddhyartham svarakshaartham viseshatah |

prchchaami bahuso deva kathayasva dayaanidhe || ~6 ||

 

sreebhairava uvaacha |

kathayaami srnu praaj~ne kaalikaa kavacham param |

gopaneeyam pasoragre svayonimapare yathaa || ~7 ||

 

asya sree dakshinakaalikaa kavachasya bhairava rshih ushnik chandah advaitaroopinee sree dakshinakaalikaa devataa hreem beejam hoom saaktih kreem keelakam sarvaartha saadhana purahsara mantra siddhyarthe paathe viniyogah |

 

atha kavacham |

sahasraare mahaapadme karpooradhavalo guruh |

vaamorusthitatachchaktih sadaa sarvatra rakshatu || ~8 ||

 

paramesah purah paatu paraaparagurustathaa |

parameshthee guruh paatu divya siddhischa maanavah || ~9 ||

 

mahaadevi sadaa paatu mahaadevah sadaaఽvatu |

tripuro bhairavah paatu divyaroopadharah sadaa || ~1~0 ||

 

brahmaanamdah sadaa paatu poornadevah sadaaఽvatu |

chalaschittah sadaa paatu chelaamchalascha paatu maam || ~1~1 ||

 

kumaarah krodhanaschaiva varadah smaradeepanah |

maayaamaayaavatee chaiva siddhaughaah paatu sarvadaa || ~1~2 ||

 

vimalo kusalaschaiva bheemasenah sudhaakarah |

meeno gorakshakaschaiva bhojadevah prajaapatih || ~1~3 ||

 

mooladevo ramtidevo vighnesvara hutaasaanah |

samtoshah samayaanamdah paatu maam manavaa sadaa || ~1~4 ||

 

sarveఽpyaanamdanaathaamtah ambaam taam maatarah kramaat |

gananaathah sadaa paatu bhairavah paatu maam sadaa || ~1~5 ||

 

vatuko nah sadaa paatu durgaa maam parirakshatu |

sirasah paadaparyamtam paatu maam ghoradakshinaa || ~1~6 ||

 

tathaa sirasi maam kaalee hrdi moole cha rakshatu |

sampoorna vidyayaa devi sadaa sarvatra rakshatu || ~1~7 ||

 

kreem kreem kreem vadane paatu hrdi hoom hoom sadaaఽvatu |

hreem hreem paatu sadaadhaare dakshine kaalike hrdi || ~1~8 ||

 

kreem kreem kreem paatu me poorve hoom hoom dakshe sadaaఽvatu |

hreem hreem maam paschime paatu hoom hoom paatu sadottare || ~1~9 ||

 

prshthe paatu sadaa svaahaa moolaa sarvatra rakshatu |

shadamge yuvatee paatu shadamgeshu sadaiva maam || ~2~0 ||

 

mantraraajah sadaa paatu oordhvaadho digvidik sthitah |

chakraraaje sthitaaschaapi devataah paripaamtu maam || ~2~1 ||

 

ugraa ugraprabhaa deeptaa paatu poorve trikonake |

neelaa ghanaa balaakaa cha tathaa paratrikonake || ~2~2 ||

 

maatraa mudraa mitaa chaiva tathaa madhya trikonake |

kaalee kapaalinee kullaa kurukullaa virodhinee || ~2~3 ||

 

bahih shatkonake paamtu viprachittaa tathaa priye |

sarvaah syaamaah khadgadharaa vaamahastena tarjaneeh || ~2~4 ||

 

braahmee poorvadale paatu naaraayanee tathaagnike |

maahesvaree dakshadale chaamumdaa rakshaseఽvatu || ~2~5 ||

 

kaumaaree paschime paatu vaayavye chaaparaajitaa |

vaaraahee chottare paatu naarasimhee siveఽvatu || ~2~6 ||

 

aim hreem asitaamgah poorve bhairavah parirakshatu |

aim hreem ruruschaajinakone aim hreem chandastu dakshine || ~2~7 ||

 

aim hreem krodho nairrteఽvyaat aim hreem unmattakastathaa |

paschime paatu aim hreem maam kapaalee vaayu konake || ~2~8 ||

 

aim hreem bheeshanaakhyascha uttareఽvatu bhairavah |

aim hreem samhaara aisaanyaam maatrnaamamkagaa shivaah || ~2~9 ||

 

aim hetuko vatukah poorvadale paatu sadaiva maam |

aim tripuraamtako vatukah aagneyyaam sarvadaaఽvatu || ~3~0 ||

 

aim vahni vetaalo vatuko dakshine maam sadaaఽvatu |

aim agnijihvavatukoఽvyaat nairrtyaam paschime tathaa || ~3~1 ||

 

aim kaalavatukah paatu aim karaalavatukastathaa |

vaayavyaam aim ekah paatu uttare vatukoఽvatu || ~3~2 ||

 

aim bheemavatukah paatu aisaanyaam disi maam sadaa |

aim hreem hreem hoom phat svaahaamtaaschatuh shashti maatarah || ~3~3 ||

 

oordhvaadho dakshavaamaarge prshthadese tu paatu maam |

aim hoom simhavyaaghramukhee poorve maam parirakshatu || ~3~4 ||

 

aim kaam keem sarpamukhee agnikone sadaaఽvatu |

aim maam maam mrgameshamukhee dakshine maam sadaaఽvatu || ~3~5 ||

 

aim chaum chaum gajaraajamukhee nairrtyaam maam sadaaఽvatu |

aim mem mem vidaalamukhee paschime paatu maam sadaa || ~3~6 ||

 

aim khaum khaum kroshtumukhee vaayukone sadaaఽvatu |

aim haam haam hrasvadeerghamukhee lambodara mahodaree || ~3~7 ||

 

paatumaamuttare kone aim hreem hreem shivakonake |

hrasvajamghataalajamghah pralambaushthee sadaaఽvatu || ~3~8 ||

 

etaah smasaanavaasinyo bheeshanaa vikrtaananaah |

paamtu maa sarvadaa devyah saadhakaabheeshtapoorikaah || ~3~9 ||

 

imdro maam poorvato rakshedaagneyyaamagnidevataa |

dakshe yamah sadaa paatu nairrtyaam nairrtischa maam || ~4~0 ||

 

varunoఽvatu maam paschaat vaayurmaam vaayaveఽvatu |

kuberaschottare paayaat aisaanyaam tu sadaashivah || ~4~1 ||

 

oordhvam brahmaa sadaa paatu adhaschaanamtadevataa |

poorvaadidik sthitaah paamtu vajraadyaaschaayudhaascha maam || ~4~2 ||

 

kaalikaaఽvaatu sirasi hrdaye kaalikaaఽvatu |

aadhaare kaalikaa paatu paadayoh kaalikaaఽvatu || ~4~3 ||

 

dikshu maam kaalikaa paatu vidikshu kaalikaaఽvatu |

oordhvam me kaalikaa paatu adhascha kaalikaaఽvatu || ~4~4 ||

 

charmaasr~mmaamsamedaaఽsthi majjaa sukraani meఽvatu |

imdriyaani manaschaiva deham siddhim cha meఽvatu || ~4~5 ||

 

aakesaat paadaparyamtam kaalikaa me sadaaఽvatu |

viyati kaalikaa paatu pathi maam kaalikaaఽvatu || ~4~6 ||

 

sayane kaalikaa paatu sarvakaaryeshu kaalikaa |

putraan me kaalikaa paatu dhanam me paatu kaalikaa || ~4~7 ||

 

yatra me samsayaavishtaastaa nasyamtu shivaaj~nayaa |

iteedam kavacham devi brahmalokeఽpi durlabham || ~4~8 ||

 

tava preetyaa maayaakhyaatam gopaneeyam svayonivat |

tava naamni smrte devi sarvaj~nam cha phalam labhet || ~4~9 ||

 

sarvapaapakshayam yaamti vaamchaa sarvatra siddhyati |

naamnaah satagunam stotram dhyaanam tasmaachchataadhikam || ~5~0 ||

 

tasmaat sataadhiko mantrah kavacham tachchataadhikam |

suchih samaahito bhootvaa bhakti sraddhaa samanvitah || ~5~1 ||

 

samsthaapya vaamabhaage tu saktim svaami paraayanaam |

raktavastraparidhaanaam shivamantradharaam subhaam || ~5~2 ||

 

yaa saktih saa mahaadevi hararoopascha saadhakah |

anyoఽnya chintayeddevim devatvamupajaayate || ~5~3 ||

 

saktiyukto yajeddevim chakre vaa manasaapi vaa |

bhogaischa madhuparkaadyaistaamboolaischa suvaasitaih || ~5~4 ||

 

tatastu kavacham divyam pathadekamanaah priye |

tasya sarvaartha siddhisyaannaatra kaaryaavichaaranaa || ~5~5 ||

 

idam rahasyam paramam param svastyayanam mahat |

yaa sakrttu patheddevi kavacham devadurlabham || ~5~6 ||

 

sarvayaj~naphalam tasya bhavedeva na samsayah |

samgraame cha jayet satroon maatamgaaniva kesaree || ~5~7 ||

 

naastraani tasya sastraani sareere prabhavamti cha |

tasya vyaadhi kadaachinna duhkham naasti kadaachana || ~5~8 ||

 

gatistasyaiva sarvatra vaayutulyah sadaa bhavet |

deerghaayuh kaamabhogeeso gurubhaktah sadaa bhavet || ~5~9 ||

 

aho kavacha maahaatmyam pathyamaanasya nityasah |

vinaapi nayayogena yogeesa samataam vrajet || ~6~0 ||

 

satyam satyam punah satyam satyam satyam punah punah |

na saknomi prabhaavam tu kavachasyaasya varnitam || ~6~1 ||

 

iti sree dakshinakaalikaa kavacham |