WhatsApp Icon
Hundi Icon

Shri guhyakaalee sudhaadhaaraa stavah

 

mahaakaala rudra uvaacha |

achintyaamitaakaarasaktisvaroopaa

prativyaktyadhishthaanasattvaikamoortih |

gunaateetanirdvamdvabodhaikagamyaa

tvamekaa parabrahmaroopena siddhaa || ~1 ||

 

agotraakrtitvaadanaikaamtikatvaa-

-dalakshyaagamatvaadaseshaakaratvaat |

prapanchaalasatvaadanaarambhakatvaat

tvamekaa parabrahmaroopena siddhaa || ~2 ||

 

asaadhaaranatvaadasambandhakatvaa-

-dabhinnaasrayatvaadanaakaarakatvaat |

avidyaatmakatvaadanaadyamtakatvaat

tvamekaa parabrahmaroopena siddhaa || ~3 ||

 

yadaa naiva dhaataa na vishnurna rudro

na kaalo na vaa panchabhootaani naasaa |

tadaa kaaraneebhoota sattvaikamoorti-

-stvamekaa parabrahmaroopena siddhaa || ~4 ||

 

na meemaamsakaa naiva kaalaaditarkaa

na saamkhyaa na yogaa na vedaamtavedaah |

na devaa viduste niraakaarabhaavam

tvamekaa parabrahmaroopena siddhaa || ~5 ||

 

na te naamagotre na te janmamrtyoo

na te dhaamacheshte na te duhkhasaukhye |

na te mitrasatroo na te bamdhamokshau

tvamekaa parabrahmaroopena siddhaa || ~6 ||

 

na baalaa na cha tvam vayaskaa na vrddhaa

na cha stree na shamdhah pumaannaiva cha tvam |

na cha tvam suro naasuro no naro vaa

tvamekaa parabrahmaroopena siddhaa || ~7 ||

 

jale seetalatvam suchau daahakatvam

vidhau nirmalatvam ravau taapakatvam |

tavaivaambike yasya kasyaapi sakti-

-stvamekaa parabrahmaroopena siddhaa || ~8 ||

 

papau kshvedamugram puraa yanmahesah

punah samharatyamtakaale jagachcha |

tavaiva prasaadaanna cha svasya saktyaa

tvamekaa parabrahmaroopena siddhaa || ~9 ||

 

karaalaakrteenyaananaani srayamtee

bhajamtee karaastraadi baahulyamittham |

jagatpaalanaayaaఽsuraanaam vadhaaya

tvamekaa parabrahmaroopena siddhaa || ~1~0 ||

 

ruvamtee shivaabhirvahamtee kapaalam

jayamtee suraareen vadhamtee prasannaa |

natamtee patamtee chalamtee hasamtee

tvamekaa parabrahmaroopena siddhaa || ~1~1 ||

 

apaadaaఽpi vaataadhikam dhaavasi tvam

srutibhyaam viheenaaఽpi sabdam srnoshi |

anaasaaఽpi jighrasya netraaఽpi pasya-

-svajihvaaఽpi naanaarasaasvaada vij~naa || ~1~2 ||

 

yathaa bimbamekam raverambarastham

pratichchaayayaa yaavadekodakeshu |

samudbhaasateఽnekaroopam yathaavat

tvamekaa parabrahmaroopena siddhaa || ~1~3 ||

 

yathaa bhraamayitvaa mrdam chakramadhye

kulaalo vidhatte saraavam ghatam cha |

mahaamohayamtreshu bhootaanyaseshaan

tathaa maanushaamstvam srjasyaadisarge || ~1~4 ||

 

yathaa ramgarajjvarkadrshtishvakasmaa-

-nrnaam roopadarveekaraambubhramah syaat |

jagatyatra tattanmaye tadvadeva

tvamekaiva tattannivrtau samastam || ~1~5 ||

 

mahaajyoti ekaara simhaasanam yat-

svakeeyaan suraan vaahayasyugramoorte |

avashtabhya padbhyaam shivam bhairavam cha

sthitaa tena madhye bhavatyeva mukhyaa | ~1~6 ||

 

kva yogaasane yogamudraadineetih

kva gomaayupotasya baalaananam cha |

jaganmaataraadrk tavaaఽpoorvaleelaa

katham kaaramasmadvidhairdevi gamyaa || ~1~7 ||

 

visuddhaa paraa chinmayee svaprakaasaa-

-mrtaanamdaroopaa jagadvyaapikaa cha |

tavedrgvidhaayaa nijaakaaramoortih

kimasmaabhiramtarhrdi dhyaayitavyaa || ~1~8 ||

 

mahaaghorakaalaanala jvaalajvaalaa

hitaa tyaktavaasaa mahaattaattahaasaa |

jataabhaarakaalaa mahaamumdamaalaa

visaalaa tvameedr~mmayaa dhyaayaseఽmba || ~1~9 ||

 

tapo naiva kurvan vapuh khedayaami

vrajannaapi teertham pade khamjayaami |

pathannaapi vedam janim paavayaami

tvadamghridvaye mangalam saadhayaami || ~2~0 ||

 

tiraskurvatoఽnyaamaropaasanaarche

parityaktadharmaadhvarasyaasya jamtoh |

tvadaaraadhanaanyasta chittasya kim me

karishyamtyamee dharmaraajasya dootaah || ~2~1 ||

 

na manye harim no vidhaataarameesam

na vahnim na hyarkam na chemdraadi devaan |

sivodeeritaaneka vaakyaprabamdhai-

-stvadarchaavidhaanam visatvamba matyaam || ~2~2 ||

 

na vaa maam vinimdamtu naama tyajenmaam

tyajedbaamdhavaa j~naatayah samtyajamtu |

yameeyaa bhataa naarake paatayamtu

tvamekaa gatirme tvamekaa gatirme || ~2~3 ||

 

mahaakaalarudroditastotrametat

sadaa bhaktibhaavena yoఽdhyeti bhaktah |

na chaapanna soko na rogo na mrtyu-

-rbhavet siddhiramte cha kaivalyalaabhah || ~2~4 ||

 

idam shivaayaah kathitam sudhaadhaaraakhyam stavam |

etasya satataabhyaasaat siddhih karatalesthitaa || ~2~5 ||

 

etat stotram cha kavacham padyam tritayamapyadah |

pathaneeyam prayatnena naimittikasamarpane || ~2~6 ||

 

saumyemdeevaraneelaneeradaghataaproddaamadehachchataa

laasyonmaadaninaadamangalachayaih sronyamtadolajjataah |

saa kaalee karavaalakaalakalanaa hamtvasriyam chandikaa || ~2~7 ||

 

kaalee krodhakaraalakaalabhayadonmaadapramodaalayaa

netropaamtakrtaamtadaityanivahaaproddaama dehaabhayaa |

paayaadvo jayakaalikaa pravalikaa hoomkaaraghoraananaa

bhaktaanaamabhayapradaa vijayadaa visvesasiddhaasanaa || ~2~8 ||

 

karaalonmukhee kaalikaa bheemakaamtaa

kativyaaghracharmaavrtaa daanavaamtaa |

hoom hoom kadmadeenaadinee kaalikaa tu

prasannaa sadaa nah prasannaan punaatu || ~2~9 ||

 

ityaadinaathavirachita mahaakaalasamhitaayaam sree guhyakaalee sudhaadhaaraa stavah ||