WhatsApp Icon
Hundi Icon

Shri guhyakaalee vajra kavacham (visvamangalam)

 

 

asya visvamangalam naama sree guhyakaalee mahaavajrakavachasya samvarta rshih anushtup chandah, ekavaktraadi satavaktraamtaa guhyakaalee devataa, phrem beejam, sphrem saktih, chreem keelakam sarvaabheeshtasiddhi poorvaka aatmarakshane jape viniyogah ||

 

om phrem paatu sirah siddhikaraalee kaalikaa mama |

hreem chreem lalaatam me siddhivikaraali sadaaఽvatu || ~1 ||

 

sreem kleem mukham chandayogesvaree rakshatu sarvadaa |

hoom streem karnau vajrakaapaalinee me kaalikaaఽvatu || ~2 ||

 

aim kraum hanoo kaalasankarshanaa me paatu kaalikaa |

kreem kraum bhruvaavugrachandaa kaalikaa me sadaaఽvatu || ~3 ||

 

haam kshaum netre siddhilakshmeeravatu pratyaham mama |

hoom hraum naasaam chandakaapaalinee me sarvadaaఽvatu || ~4 ||

 

aam eem oshthaadharau paatu sadaa samayakubjikaa |

gloom glaum damtaan raajaraajesvaree me rakshataat sadaa || ~5 ||

 

joom sah sadaa me rasanaam paatu sreejayabhairavee |

sphrem sphrem paatu svarnakootesvaree me chibukam sadaa || ~6 ||

 

bloom blaum kamtham rakshatu me sarvadaa tumburesvaree |

kshroom kshraum me raajamaatamgee skandhau rakshatu sarvadaa || ~7 ||

 

phraam phraum bhujau vajrachandesvaree rakshatu me sadaa |

strem straum vakshahsthalam paatu jayajhamkesvaree mama || ~8 ||

 

phim phaam karau rakshatu me shivadootee cha sarvadaa |

chraim chraum me jatharam paatu phetkaaree ghoraraavinee || ~9 ||

 

straim straum guhyesvari naabhim mama rakshatu sarvadaa |

kshum kshaum paarsvo sadaa paatu baabhuvee ghoraroopinee || ~1~0 ||

 

groom graum kulesvaree paatu mama prshtham cha sarvadaa |

kloom klaum katim rakshatu me bheemaadevi bhayaanakaa || ~1~1 ||

 

haim haum me rakshataadooroo sarvadaa chandakhecharee |

sphrom sphraum me jaanunee paatu koramgee bheeshanaananaa || ~1~2 ||

 

treem threem jamghaayugam paatu taamasee sarvadaa mama |

jraim jraum paadau mahaavidyaa sarvadaa mama rakshatu || ~1~3 ||

 

dreem threem vaageesvaree sarvaan sandheen dehasya meఽvatu |

khrem khraum saraaraadhaatoonme kaamaakhyaa sarvadaaఽvatu || ~1~4 ||

 

breem broom kaatyaayanee paatu dasavaayoomstanoodbhavaan |

jloom jlaum paatu mahaalakshmeeh khaanyekaadasa sarvadaa || ~1~5 ||

 

aim aum anooktam yat sthaanam sareereఽmtarbahischa me |

tatsarvam sarvadaa paatu harasiddhaa harapriyaa || ~1~6 ||

 

phrem chreem hreem streem hoom sareerasakalam sarvadaa mama |

guhyakaalee divaaraatrau sandhyaasu parirakshatu || ~1~7 ||

 

iti te kavacham proktam naamnaa cha visvamangalam |

sarvebhyah kavachebhyastu sreshtham saarataram param || ~1~8 ||

 

idam pathitvaa tvam deham bhasmanaivaavagumthya cha |

tattat sthaaneshu vinyasya baddhavaadah kavacham drdham || ~1~9 ||

 

dasavaaraan manum japtvaa yatra kutraapi gachchatu |

samare nipatachchastreఽranye svaapadasamkule || ~2~0 ||

 

smasaane pretabhootaadhyakaamtaare dasyusamkule |

raajadvaare sapisune gahvare sarpaveshtite || ~2~1 ||

 

tasya bheetirna kutraapi charatah prthiveemimaam |

na cha vyaadhibhayam tasya naiva taskarajam bhayam || ~2~2 ||

 

naagnyutpaato naiva bhootapretajah samkatastathaa |

vidyudvarshopalabhayam na kadaapi prabaadhate || ~2~3 ||

 

na durbhikshabhayam chaasya na cha maaribhayam tathaa |

krtyaabhichaarajaa doshaah sprsamtyenam kadaapi na || ~2~4 ||

 

sahasram japataschaasya purascharanamuchyate |

tatkrtvaa tu prayumjeeta sarvasminnapi karmani || ~2~5 ||

 

vasyakaaryo mohane cha maaranochchaatane tathaa |

stambhane cha tathaa dveshe tathaa krtyaabhichaarayoh || ~2~6 ||

 

durgabhamge tathaa yuddhe parachakra nivaarane |

etat prayogaat sarvaani kaaryaani parisaadhayet || ~2~7 ||

 

bhootaavesam naasayati vivaade jayati dvishah |

samkatam tarati kshipram kalahe jayamaapnuyaat || ~2~8 ||

 

yadeechchet mahateem lakshmeem tanayaanaayureva cha |

vidyaam kaamtim tathaunnatyam yasam aarogyameva cha || ~2~9 ||

 

bhogaan saukhyam vighnahaanimanaalasyam mahodayam |

adheehi kavacham nityamamunaamumcha cha priye || ~3~0 ||

 

kavachenaamunaa sarvam samsaadhayati saadhakah |

yadyaddhyaayati chittena siddham tattatpurah sthitam || ~3~1 ||

 

durdhatam ghatayatyetat kavacham visvamangalam |

visvasya mangalam yasmaadato vai visvamangalam || ~3~2 ||

 

saannidhyakaarakam guhyakaalyaa etat prakeertitam |

bhuktvaa bhogaanagham hatvaa dehaamte mokshamaapnuyaat || ~3~3 ||

 

iti sree guhyakaalee visvamangala kavacham ||