WhatsApp Icon
Hundi Icon

Shri kaalee saamti stotram

 

kaalee kaali mahaakaali kaalike paapahaarini |

dharmamokshaprade devi guhyakaali namoఽstu te || ~1 ||

 

samgraame vijayam dehi dhanam dehi sadaa grhe |

dharmakaamaarthasampattim dehi kaali namoఽstu te || ~2 ||

 

ulkaamukhi lalajjihve ghoraraave bhagapriye |

smasaanavaasini prete savamaamsapriyeఽnaghe || ~3 ||

 

aranya chaarini sive kuladravyamayeesvari |

prasannaabhava devesi bhaktasya mama kaalike || ~4 ||

 

subhaani samtu kaulaanaam nasyamtu dveshakaarakaah |

nimdaakaraa kshayam paamtu ye cha haasya prakurvate || ~5 ||

 

ye dvishamti jugupsamte ye nimdamti hasamti ye |

yeఽsooyamte cha samkamte mithyeti pravadamti ye || ~6 ||

 

te daakineemukhe yaamtu sadaarasutabaamdhavaah |

pibatvam sonitam tasya chaamumdaa maamsamattu cha || ~7 ||

 

aastheenicharvayamtvasya yoginee bhairaveeganaah |

yaanimdaagamatamtraadau yaa saktishu kuleshu yaa || ~8 ||

 

kulamaargeshu yaa nimdaa saa nimdaa tava kaalike |

tvannimdaakaarinaam saastree tvameva paramesvari || ~9 ||

 

na vedam na tapo daanam nopavaasaadikam vratam |

chaamdraayanaadi krchcham cha na kimchinmaanayaamyaham || ~1~0 ||

 

kimtu tvachcharanaambhoja sevaam jaane shivaaj~nayaa |

tvadarchaa kurvato devi nimdaapi saphalaa mama || ~1~1 ||

 

raajyam tasya pratishthaa cha lakshmeestasya sadaa sthiraa |

tasya prabhutvam saamarthyam yasya tvam mastakopari || ~1~2 ||

 

dhanyoఽham krtakrtyoఽham saphalam jeevatam mama |

yasya tvachcharanadvamde mano nivisate sadaa || ~1~3 ||

 

daityaah vinaasamaayaamtu kshayam yaamtu cha daanavaah |

nasyamtu pretakooshmaamdaa raakshasaa asuraastathaa || ~1~4 ||

 

pisaacha bhoota vetaalaam kshetrapaalaa vinaayakaah |

guhyakaah ghonakaaschaiva vileeyamtaa sahasradhaa || ~1~5 ||

 

bhaarumdaa jambhakaah skaamdaah pramathaah pitarastathaa |

yoginyo maataraschaapi daakinyah pootanaastathaa || ~1~6 ||

 

bhasmeebhavamtu sapadi tvat prasaadaat suresvari |

divaacharaa raatricharaa ye cha sandhyaacharaa api || ~1~7 ||

 

saakhaacharaa vanacharaah kamdaraasailachaarinah |

dveshtaaro ye jalacharaa guhaabilacharaa api || ~1~8 ||

 

smaranaadeva te sarve khamdakhamdaa bhavamtu te |

sarpaa naagaa yaatudhaanaa dasyumaayaavinastathaa || ~1~9 ||

 

himsakaa vidvisho nimdaakaraa ye kuladooshakaah |

maaranochchaatanonmoola dvesha mohanakaarakaah || ~2~0 ||

 

krtyaabhichaarakartaarah kaulavisvaasaghaatakaah |

tvatprasaadaajjagaddhaatri nidhanam yaamtu teఽkhilaah || ~2~1 ||

 

navagrahaah satithayo nakshatraani cha raasayah |

samkraamtayoఽbdaa maasaascha rtavo dve tathaayane || ~2~2 ||

 

kalaakaashthaamuhurtaascha pakshaahoraatrayastathaa |

manvamtaraani kalpaascha yugaani yugasandhayah || ~2~3 ||

 

devalokaah lokapaalaah pitaro vahnayastathaa |

adhvaraa nidhayo vedaah puraanaagamasamhitaa || ~2~4 ||

 

ete mayaa keertitaa ye ye chaanye naanukeertitaah |

aaj~nayaa guhyakaalyaaste mama kurvamtu mangalam || ~2~5 ||

 

bhavamtu sarvadaa saumyaah sarvakaalam sukhaavahaah |

aarogyam sarvadaa meఽstu yuddhe chaivaaparaajayah || ~2~6 ||

 

duhkhahaanih sadaivaastaam vighnanaasah pade pade |

akaalamrtyu daaridryam bamdhanam nrpaterbhayam || ~2~7 ||

 

guhyakaalyaah prasaadena na kadaapi bhavenmama |

samtvimdriyaani susthaani saamtih kusalamastu me || ~2~8 ||

 

vaamchaaptirmanasah saukhyam kalyaanam suprajaastathaa |

balam vittam yasah kaamtirvrddhirvidyaa mahodayah || ~2~9 ||

 

deerghaayurapradhrshyatvam veeryam saamarthyameva cha |

vinaaso dveshakartrunaam kaulikaanaam mahonnatih |

jaayataam saamtipaathena kulavartma dhrtaatmanaam || ~3~0 ||

 

iti sree kaalee saamti stotram |