WhatsApp Icon
Hundi Icon

Shri kaalee krama stavah

 

namaami kaalikaa devim kalikalmashanaasineem |

namaami sambhupatneem cha namaami bhavasumdareem || ~1 ||

 

aadyaam devi namaskrtya namastrailokyamohineem |

namaami satyasamkalpaam sarvaparvatavaasineem || ~2 ||

 

paarvateem cha namaskrtya namo nityam nagaatmaje || ~3 ||

 

maatastvadeeya charanam saranam suraanaam

dhyaanaaspadairdisati vaamchitavaamchaneeyam |

yeshaam hrdi sphurati tachcharanaaravimdam

dhanyaasta eva niyatam suralokapoojyaah || ~4 ||

 

gamdhaih subhaih kumkuma pamkalepai

matistvadeeyam charanam hi bhaktaah |

smaramti srnvamti luthamtidheeraa-

-steshaam jaraanaiva bhavedbhavaani || ~5 ||

 

tavaamghri padmam saranam suraanaam

paraaparaa tvam paramaa prakrshtih |

dine dine deva bhavet karasthah

kimanyamuchchaih kathayamti samtah || ~6 ||

 

kaveemdraanaam darpam karakamalasobhaa parichitam |

vidhunvajjamghaa me sakalaganametadgirisute || ~7 ||

 

atastvatpaadaabjam janani satatam chetasi mama |

hitam naareebhootam pranihitaid saamkaramapi || ~8 ||

 

ye te daridraah satatam hi maata-

-stvadeeyapaadam manasaa namamti |

devaasuraah siddhavaraascha sarve

tava prasaadaat satatam luthamti || ~9 ||

 

haristvatpaadaabjam nikhilajagataam bhootirabhavat |

sivo dhyaatvaa dhyaatvaa kimapi paramam tatparataram || ~1~0 ||

 

prajaanaam naathoఽyam tadanu jagataam srshtivihitam |

kimanyatte maatastava charanayugmasya phalataa || ~1~1 ||

 

imdrah suraanaam saranam saranye

prajaapatih kaasyapa eva naanyah |

varah patirvishnubhavah paresi

tvadeeyapaadaabjaphalam samastam || ~1~2 ||

 

tvadeeyanaabhee nava pallavevaa

navaamkurairlomavaraih praphullam |

sadaa varenye saranam vidhehi

kim vaaparam chittavarairvibhaavyam || ~1~3 ||

 

tvadeeya paadaarchita vastu sambhavah

suraasuraih poojyamavaaya sambhuh |

tvadeeya paadaarchana tatpare harih

sudarsanaadheesvarataamupaalabhat || ~1~4 ||

 

dharitree gamdharoopena rasena cha jalam dhrtam |

tejo vahnisvaroopena pranave brahmaroopadhrk || ~1~5 ||

 

mukham chandraakaaram tribhuvanapade yaamasahitam

trinetram me maatah pariharati yah syaat sa tu pasuh |

na siddhistasya syaat suratasatatam visvamakhilam

kataakshaiste maatah saphalapadapadmam sa labhate || ~1~6 ||

 

rtustvam haristvam shivastvam muraareh

puraa tvam paraa tvam sadaseermuraareh |

harastvam haristvam shivastvam shivaanaam

gatistvam gatistvam gatistvam bhavaani || ~1~7 ||

 

navaaఽham navaa tvam navaa vaa kriyaayaa

varastvam charustvam saranyam saraayaah |

nadastavam nadeem tvam gatistvam nidheenaam

sutastvam sutaa tvam pitaa tvam grheenaam || ~1~8 ||

 

tvadeeya mumdaakhya bhavaani maalaam

vidhaaya chitte bhava padmajaapyah |

suraadhipatvam labhate muneemdrah

saranyametat kimayeeha chaanyat || ~1~9 ||

 

narasya mumdam cha tathaa hi khadgam

bhujadvaye ye manasaa japamti |

savyetare devi varaabhayam cha

bhavamti te siddhajanaa muneemdraah || ~2~0 ||

 

siropari tvaam hrdaye nidhaaya

japamti vidyaam hrdaye kadaachit |

sadaa bhavetkaavyarasasya vettaa

amte paradvamdvamupaasrayeta || ~2~1 ||

 

digambaraa tvaam manasaa vichintya

japetparaakhyaam jagataam janeeti |

japetparaakhyaam jagataam matischa

kimvaa paraakhyaam saranam bhavaamah || ~2~2 ||

 

shivaaviraavaih pariveshtitaam tvaam

nidhaaya chitte satatam japamti |

bhaveya devesi paraaparaadi

nireesataam devi paraa vadamti || ~2~3 ||

 

tvadeeya srmgaararasam nidhaaya

japamti mantram yadi vedamukhyaa |

bhavamti te devi janaapavaadam

kavih kaveenaamapi chaagrajanmaa || ~2~4 ||

 

vikeernavesaam manasaa nidhaaya

japamti vidyaam chakitam kadaachit |

sudhaadhipatyam labhate narah sa

kimasti bhoomyaam srnu kaalakaali || ~2~5 ||

 

tvadeeya beejatrayamaatareta-

-jjapamti siddhaastu vimuktihetoh |

tadeva maatastavapaadapadmaa

bhavamti siddhischa dinatrayeఽpi || ~2~6 ||

 

tvadeeya koorchadvayajaapakatvaa-

-tsuraasurebhyoఽpi bhavechcha varnah |

dhanitva paamdityamayamti sarve

kim vaa paraan devi paraaparaakhyaa || ~2~7 ||

 

tvadeeya lajjaadvaya jaapakatvaa-

-dbhavenmahesaani chaturthasiddhih |

tvadeeya satsiddhi varaprasaadaa-

-ttavaadhipatyam labhate naresah || ~2~8 ||

 

tatah svanaamnah srnu maatareta-

-tphalam chaturvarga vadamti samtah |

beejatrayam vai punarapyupaasya

suraadhipatyam labhate muneemdrah || ~2~9 ||

 

punastathaa koorchayugam japamti

namamti siddhaa narasimharoopaa |

tatoఽpi lajjaadvayajaapakatvaa

labhamti siddhim manaso janaaste || ~3~0 ||

 

tripanchaare chakre janani satatam siddhi sahitaam |

vichinvan samchinvan paramamamrtam dakshina padam || ~3~1 ||

 

sadaakaalee dhyaatvaa vidhi vihita poojaaparikaraa |

na teshaam samsaare vibhavaparibhamgapramathane || ~3~2 ||

 

tvam sreestvameesvaree kaalee tvam hreestvam cha karaalikaa |

lajjaa lakshmeeh satee gauree nityaachintyaa chitih kriyaa || ~3~3 ||

 

akulyaadyaischitte prachayapadapadyaih padayutaih

sadaa japtvaa stutvaa japati hrdi mantram manuvidaa |

na teshaam samsaare vibhavaparibhamgapramathane

kshanam chittam devi prabhavati viruddhe parikaram || ~3~4 ||

 

trayastrimsaih slokairyadi japati mantram stavati cha

namachchaitaanetaan paramamrtakalpam sukhakaram |

bhavet siddhi suddhau jagati sirasaa tvatpadayugam

pranamyam prakaamyam varasurajanaih poojyavitatim || ~3~5 ||

 

iti sree kaalee krama stavah |