WhatsApp Icon
Hundi Icon

Shri gaayatree bhujanga stotram

 

ushahkaalagamyaamudaatta svaroopaam
akaarapravishtaamudaaraamgabhooshaam |
ajesaadi vamdyaamajaarchaamgabhaajaam
anaupamyaroopaam bhajaamyaadisandhyaam || ~1 ||

sadaa hamsayaanaam sphuradratnavastraam
varaabheeti hastaam khagaamnaayaroopaam |
sphuratsvaadhikaamakshamaalaam cha kumbham
dadhanaamaham bhaavaye poorvasandhyaam || ~2 ||

pravaala prakrshtaamga bhooshojjvalamteem
kireetollasadratnaraajaprabhaataam |
visaaloru bhaasaam kuchaasleshahaaraam
bhaje baalikaam brahmavidyaam vinodaam || ~3 ||

sphurachchandrakaamtaam sarachchandravaktraam
mahaachandrakaamtaadri peenastanaadhyaam |
trisoolaakshahastaam trinetrasya patneem
vrshaaroodhapaadaam bhaje madhyasandhyaam || ~4 ||

shadaadhaararoopaam shadaadhaaragamyaam
shadadhvaatisuddhaam yajurvedaroopaam |
himaadreh sutaam kumda damtaavabhaasaam
mahesaardhadehaam bhaje madhyasandhyaam || ~5 ||

sushumnaamtarasthaam sudhaasevyamaanaa-
-mukaaraamtarasthaam dviteeyasvaroopaam |
sahasraarkarasmi prabhaasatrinetraam
sadaa yauvanaadhyaam bhaje madhyasandhyaam || ~6 ||

sadaasaamagaanaam priyaam syaamalaamgeem
akaaraamtarasthaam karollaasichakraam |
gadaapadmahastaam dhvanatpaamchajanyaam
khagesopavishtaam bhajemaastasandhyaam || ~7 ||

pragalbhasvaroopaam sphuratkamkanaadhyaam
aham lambamaana stanapraamtahaaram |
mahaaneelaratna prabhaakumdalaabhyaam
sphuratsmeravaktraam bhaje turyasandhyaam || ~8 ||

sadaatattvamasyaadi vaakyaikagamyaam
mahaamokshamaargaika paatheyaroopaam |
mahaasiddhavidyaadharaih sevyamaanaam
bhajeఽham bhavottaaraneem turyasandhyaam || ~9 ||

hrdambhojamadhye paraamnaayameede
sukhaaseena sadraajahamsaam manoj~naam |
sadaa hemabhaasaam trayeevidyamadhyaam
bhajaama stuvaamo vadaama smaraamah || ~1~0 ||

sadaa tatpadaistooyamaanaam savitreem
varenyaam mahaabhargaroopaam trinetraam |
sadaa devadevaadi devasya patneem
aham dheemaheetyaadi paadaika jushtaam || ~1~1 ||

anaatham daridram duraachaarayuktam
satham sthoolabuddhim param dharmaheenam |
trisandhyaam japadhyaanaheenam maheseem
param chintayaami praseeda tvameva || ~1~2 ||

iteedam bhujangam pathedyastu bhaktyaa
samaadhaaya chitte sadaa sree bhavaaneem |
trisandhyasvaroopaam trilokaika vamdyaam
sa mukto bhavetsarvapaapairajasram || ~1~3 ||

iti sree gaayatree bhujanga stotram |