WhatsApp Icon
Hundi Icon

Shri gaayatree stotram – 2

 

naarada uvaacha |
bhaktaanukampin sarvaj~na hrdayam paapanaasanam |
gaayatryaah kathitam tasmaadgaayatryaah stotrameeraya || ~1 ||

sreenaaraayana uvaacha |
aadisakte jaganmaatarbhaktaanugrahakaarini |
sarvatra vyaapikeఽnamte sreesandhye te naamoఽstu te || ~2 ||

tvameva sandhyaa gaayatree saavitree cha sarasvatee |
braahmee cha vaishnavee raudree raktaa svetaa sitetaraa || ~3 ||

praatarbaalaa cha madhyaahne yauvanasthaa bhavetpunah |
vrddhaa saayam bhagavatee chintyate munibhih sadaa || ~4 ||

hamsasthaa garudaaroodhaa tathaa vrshabhavaahanee |
rgvedaadhyaayinee bhoomau drsyate yaa tapasvibhih || ~5 ||

yajurvedam pathamtee cha amtarikshe viraajate |
saa saamagaapi sarveshu bhraamyamaanaa tathaa bhuvi || ~6 ||

rudralokam gataa tvam hi vishnulokanivaasinee |
tvameva braahmano lokeఽmartyaanugrahakaarinee || ~7 ||

saptarshipreetijananee maayaa bahuvarapradaa |
shivayoh karanetrotthaa hyasrusvedasamudbhavaa || ~8 ||

aanamdajananee durgaa dasadhaa paripathyate |
varenyaa varadaa chaiva varishthaa varavarninee || ~9 ||

garishthaa cha varaarhaa cha varaarohaa cha saptamee |
neelagamgaa tathaa sandhyaa sarvadaa bhogamokshadaa || ~1~0 ||

bhaageerathee martyaloke paataale bhogavatyapi |
trilokavaahinee devi sthaanatrayanivaasinee || ~1~1 ||

bhoorlokasthaa tvamevaaఽsi dharitree lokadhaarinee |
bhuvo loke vaayusaktih svarloke tejasaam nidhih || ~1~2 ||

maharloke mahaasiddhirjanaloke janetyapi |
tapasvinee tapoloke satyaloke tu satyavaak || ~1~3 ||

kamalaa vishnuloke cha gaayatree brahmalokadaa |
rudraloke sthitaa gauree haraardhaamganivaasinee || ~1~4 ||

ahamo mahataschaiva prakrtistvam hi geeyase |
saamyavasthaatmikaa tvam hi sabalabrahmaroopinee || ~1~5 ||

tatah paraaఽparaasakti paramaa tvam hi geeyase |
ichchaasaktih kriyaasaktirj~naanasaktistrisaktidaa || ~1~6 ||

gamgaa cha yamunaa chaiva vipaasaa cha sarasvatee |
surayoordevikaa simdhurnarmaderaavatee tathaa || ~1~7 ||

godaavaree satadrooscha kaaveree devalokagaa |
kausikee chandrabhaagaa cha vitastaa cha sarasvatee || ~1~8 ||

gamdakee taapinee toyaa gomatee vetravatyapi |
idaa cha pimgalaa chaiva sushumnaa cha trteeyakaa || ~1~9 ||

gaamdhaaree hastijihvaa cha pooshaapooshaa tathaiva cha |
alambusaa kuhooschaiva samkhinee praanavaahinee || ~2~0 ||

naadee cha tvam sareerasthaa geeyase praaktanairbudhaih |
hrtpadmasthaa praanasaktih kamthasthaa svapnanaayikaa || ~2~1 ||

taalusthaa tvam sadaadhaaraa bimdusthaa bimdumaalinee |
moole tu kumdalee saktirvyaapinee kesamoolagaa || ~2~2 ||

sikhaamadhyaasanaa tvam hi sikhaagre tu manonmanee |
kimanyadbahunoktena yatkimchijjagateetraye || ~2~3 ||

tatsarvam tvam mahaadevi sriye sandhye namoఽstu te |
iteedam keertitam stotram sandhyaayaam bahupunyadam || ~2~4 ||

mahaapaapaprasamanam mahaasiddhividhaayakam |
ya idam keertayet stotram sandhyaakaale samaahitah || ~2~5 ||

aputrah praapnuyaat putram dhanaarthee dhanamaapnuyaat |
sarvateerthatapodaanayaj~nayogaphalam labhet || ~2~6 ||

bhogaan bhumktvaa chiram kaalamamte mokshamavaapnuyaat |
tapasvibhih krtam stotram snaanakaale tu yah pathet || ~2~7 ||

yatra kutra jale magnah sandhyaamajjanajam phalam |
labhate naatra samdehah satyam satyam cha naarada || ~2~8 ||

srnuyaadyopi tadbhaktyaa sa tu paapaatpramuchyate |
peeyooshasadrsam vaakyam sandhyoktam naaraderitam || ~2~9 ||

iti sreemaddevibhaagavate mahaapuraane dvaadasaskandhe gaayatreestotram naama panchamoఽdhyaayah ||