WhatsApp Icon
Hundi Icon

yaj~nopaveetadhaarana vidhih

 

harih om | Shri Ganeshaaya namah | sree gurubhyo namah |

suklaambaradharam vishnum sashivarnam chaturbhujam |
prasannavadanam dhyaayetsarva vighnopasaamtaye ||

aachamya –
om kesavaaya svaahaa |
om naaraayanaaya svaahaa |
om maadhavaaya svaahaa |
om govimdaaya namah | om vishnave namah |
om madhusoodanaaya namah | om trivikramaaya namah |
om vaamanaaya namah | om sreedharaaya namah |
om hrsheekesaaya namah | om padmanaabhaaya namah |
om daamodaraaya namah | om sankarshanaaya namah |
om vaasudevaaya namah | om pradyumnaaya namah |
om aniruddhaaya namah | om purushottamaaya namah |
om athokshajaaya namah | om naarasimhaaya namah |
om achyutaaya namah | om janaardanaaya namah |
om upemdraaya namah | om haraye namah |
om sree krishnaaya namah |

praanaayaamam –
om bhooh | om bhuvah | om suvah | om mahah |
om janah | om tapah | om satyam |
om tatsaviturvarenyam bhargo devasya dheemahi dhiyo yo nah prachodayaat |
omaapo jyotee rasomrtam brahma bhoorbhuvassuvarom |

samkalpam –
mama upaatta samasta duritakshaya dvaaraa sree paramesvaramuddisya sree paramesvara preetyartham subhaabhyaam subhe sobhane muhoorte sree mahaavishnoraaj~nayaa pravartamaanasya adya brahmanah dviteeya paraarthe svetavaraaha kalpe vaivasvata manvamtare kaliyuge prathamapaade jamboodveepe bhaaratavarshe bharatakhamde meroh dakshina digbhaage* sreesailasya …… pradese ……, …… nadyoh madhya pradese sobhana grhe samasta devataa braahmana aachaarya harihara guru charana sannidhau asmin vartamane vyaavaharika chaamdramaanena sree …….. (*~1) naama samvatsare …… ayane(*~2) …… rtau (*~3) …… maase(*~4) …… pakshe (*~5) …… tithau (*~6) …… vaasare (*~7) …… nakshatre (*~8) …… yoge (*~9) …… karana (*~1~0) evam guna viseshana visishtaayaam subhatithau sreemaan …… gotrasya …… naamadheyasya mama srauta smaarta nitya naimittika kaamya karmaanushthaana yogyataa siddhyartham brahmatejoఽbhivrddhyartham (nootana) yaj~nopaveeta dhaaranam karishye ||

yaj~nopaveeta jalaabhimantranam –
aapo hishthaa mayobhuvastaa na oorje dadhaatana | maheranaaya chakshase |
yo va: shivatamo rasastasya bhaajayate ha na: | usateeriva maatarah |
tasmaa ara~mgamaamavo yasya kshayaaya jinvatha | aapo janayathaa cha nah |

navatamtu devataahvaanam –
omkaaram prathamatamtau aavaahayaami |
agnim dviteeyatamtau aavaahayaami |
sarpam (naagaan) trteeyatamtau aavaahayaami |
somam chaturthatamtau aavaahayaami |
pitrun panchamatamtau aavaahayaami |
prajaapatim shashtatamtau aavaahayaami |
vaayum saptamatamtau aavaahayaami |
suryam ashtamatamtau aavaahayaami |
visvedevaan navamatamtau aavaahayaami |

brahmadaivatyam rgvedam prathama dorake aavaahayaami |
vishnudaivatyam yajurvedam dviteeya dorake aavaahayaami |
rudradaivatyam saamavedam trteeyadorake aavaahayaami |

brahmaadevaanaa”o padaveeh kaveenaamrshirvipraanaam mahisho mrgaanaa”m |
syeno grdhraanaag svadhitirvanaanaago soma: pavitramatyeti rebhann ||
om brahmaadevaanaamiti brahmane namah – prathamagramthau brahmaanamaavaahayaami |

idam vishnurvichakrame tredhaa nidadhepadam |
samoodhamasyapaagm sure |
om idam vishnuriti vishnave namah – dviteeyagramthau vishnumaavaahayaami |

kadrudraaya prachetase meedhushtamaaya tavyase |
vochema santamagm hrde |
om kadrudraayamiti rudraaya namah – trteeyagramthau rudramaavaahayaami |

yaj~nopaveeta shodasopachaara pooja –
om pranavaadyaavaahita devataabhyo namah – dhyaayaami |
om pranavaadyaavaahita devataabhyo namah – aavaahayaami |
om pranavaadyaavaahita devataabhyo namah – paadyam samarpayaami |
om pranavaadyaavaahita devataabhyo namah – arghyam samarpayaami |
om pranavaadyaavaahita devataabhyo namah – aachamaneeyam samarpayaami |
om pranavaadyaavaahita devataabhyo namah – snaanam samarpayaami |
om pranavaadyaavaahita devataabhyo namah – vastrayugmam samarpayaami |
om pranavaadyaavaahita devataabhyo namah – yaj~nopaveetam samarpayaami |
om pranavaadyaavaahita devataabhyo namah – gamdham samarpayaami |
om pranavaadyaavaahita devataabhyo namah – pushpaani samarpayaami |
om pranavaadyaavaahita devataabhyo namah – dhoopamaaghraapayaami |
om pranavaadyaavaahita devataabhyo namah – deepam darsayaami |
om pranavaadyaavaahita devataabhyo namah – naivedyam samarpayaami |
om pranavaadyaavaahita devataabhyo namah – taamboolam samarpayaami |
om pranavaadyaavaahita devataabhyo namah – karpooraneeraajanam samarpayaami |
om pranavaadyaavaahita devataabhyo namah – mantrapushpam samarpayaami |
om pranavaadyaavaahita devataabhyo namah – aatmapradakshina namaskaaraan samarpayaami |

suryanaaraayana darsanam – 
om udyannadya mitramahah aarohannuttaraao divao |
hrdrogam mama surya harimaanao cha naasaya |
sukeshu me harimaanao ropanaakaasu dadhmasi |
adho haridraveshu me harimaanao nidadhmasi |
udagaadayamaadityo visvena sahasaa saha |
dvishamtao mahyao raodhayan mo aham dvishate ratham ||

udu tyam jaatavedasam devam vahanti ketava: |
drse visvaaya suryam ||

yaj~nopaveetam suryaaya darsayitvaa |

dhaaranam – 

aachamya (che.) ||

poorvokta evam guna viseshana visishtaayaam subha tithau mama srauta smaarta nitya naimittika karmaanushthaana yogyataa siddhyartham (nootana) yaj~nopaveeta dhaaranam karishye ||

asya sree yaj~nopaveetamiti mantrasya parameshthee rshih, parabrahma paramaatmaa devataa, trishtup chandah, yaj~nopaveetadhaarane viniyogah ||

om yaj~nopaveetam paramao pavitram
prajaapateryatsahajao purastaa”t |
aayushyamagryao prati muocha subhram
yaj~nopaveetam balamastu teja: ||

aachamya (che.) ||

(grhasthulaku maatrame)
poorvokta evam guna viseshana visishtaayaam subha tithau mama udvaahaanamtara (gaarhasthya) karmaanushthaana (yogyataa) siddhyartham dviteeya yaj~nopaveeta dhaaranam karishye ||

om yaj~nopaveetam paramao pavitram
prajaapateryatsahajao purastaa”t |
aayushyamagryao prati muocha subhram
yaj~nopaveetam balamastu teja: ||

(grhasthulaku maatrame)
aachamya (che.) ||
poorvokta evam guna viseshana visishtaayaam subha tithau uttareeyaartham trteeya yaj~nopaveetadhaaranam karishye ||

om yaj~nopaveetam paramao pavitram
prajaapateryatsahajao purastaa”t |
aayushyamagryao prati muocha subhram
yaj~nopaveetam balamastu teja: ||

aachamya (che.) ||

poorvokta evam guna viseshana visishtaayaam subha tithau nootana yaj~nopaveete mantra siddhyartham yathaasakti gaayatree mantrajapam karishye ||

gaayatree dhyaanamu ||
muktaa vidruma hema neela dhavalachchaayairmukhaistreekshanaih
yuktaamindu nibaddha ratnamakutaam tattvaartha varnaatmikaam |
gaayatreem varadaabhayaa~mkusa kasaassubhramkapaalam gadaam
samkham chakramathaaravindayugalam hastairvahanteem bhaje ||

gaayatree japam (che.) ||

om bhoorbhuvassuva: | tatsaviturvare”nyam | bhargo devasya dheemahi |
dhiyo yona: prachodayaa”t ||

aachamya (che.) ||

visarjanam –
poorvokta evam guna viseshana visishtaayaam subha tithau jeernayaj~nopaveeta visarjanam karishye |

upaveetam chinnatamtum jeernam kasmaladooshitam |
visrjaami yaso brahmavarcho deerghaayurastu me ||

etaavaddina paryamtam brahmatvam dhaaritam mayaa |
jeernatvaat tvat parityaago gachcha sootra yathaa sukham ||

yaj~nopaveetam yadi jeernavamtam
vedaamta nityam parabrahma satyam |
aayushyamagryam pratimumcha subhram
yaj~nopaveetam visrjastutejah ||

iti jeerna yaj~nopaveetam visrjet |
samudram gachchasvaahaaఽntariksham gachchasvaahaa ||

aachamya (che.) ||

om tatsat brahmaarpanamastu ||