WhatsApp Icon
Hundi Icon

parishechanam (bhojana vidhi)

 

~1. aaposanam

om bhoorbhuva: suva: |
tatsaviturvare”nyam | bhargo devasya dheemahi |
dhiyo yona: prachodayaa”t || ~1

deva savitah prasuva || ~2

satyam tvaa rtena parishi~nchaami (praatah)
[rtam tvaa satyena parishi~nchaami (raatri) ] || ~3

amrtopastaranamasi || ~4

praanaaya svaahaa” |
apaanaaya svaahaa” |
vyaanaaya svaahaa” |
udaanaaya svaahaa” |
samaanaaya svaahaa” |
brahmane svaahaa” |
brahmani ma aatmaamrtatvaaya || ~5

~2. uttaraaposanam

amrtaapidhaanamasi || ~1

raurave apunya nilaye padmaarbuda nivaasinaam |
arthinaamudakam dattam akshayyam upatishthatu || ~2

annadaataa sukheebhava || ~3

 

vaddana chestunnappudu –

annapoorne sadaapoorne sa~mkarapraanavallabhe
j~naanavairaagyasiddhyartham bhikshaam dehi cha paarvatee || ~1

aham vaisvaanarobhootvaa praaninaam dehamaasritah |
praanaapaanasamaayuktah pachaamyannam chaturvidham || ~2

brahmaarpanam brahmahavirbrahmaagnau brahmanaahutam |
brahmaiva tena gamtavyam brahmakarmasamaadhinaa || ~3

om saha naavavatu | saha nau bhunaktu |
saha veeryao karavaavahai |
tejasvinaavadheetamastu maa vidvishaavahai” ||
om saanti: saanti: saanti: || ~3

om namah paarvateepataye harahara mahaadeva |

bhojanam taruvaata-

(mahaanaaraayanopanishat ~7~0)
sraddhaayaa”o praane nivisyaamrtagm hutam |
praanamannenaapyaayasva ||
sraddhaayaamapaane nivisyaamrtagm hutam |
apaanamannenaapyaayasva ||
sraddhaayaa”o vyaane nivisyaamrtagm hutam |
vyaanamannenaapyaayasva ||
sraddhaayaamudaane nivisyaamrtagm hutam |
udaanamannenaapyaayasva ||
sraddhaayaagm samaane nivisyaamrtagm hutam |
samaanamannenaapyaayasva ||