WhatsApp Icon
Hundi Icon

Shri gaayatri kavacham 1

 

yaaj~navalkya uvaacha |
svaamin sarvajagannaatha samsayoఽsti mahaanmama |
chatuhshashtikalaanaam cha paatakaanaam cha tadvada || ~1 ||

muchyate kena punyena brahmaroopam katham bhavet |
dehascha devataaroopo mantraroopo viseshatah |
kramatah srotumichchaami kavacham vidhipoorvakam || ~2 ||

brahmovaacha |
asya sreegaayatreekavachasya brahmavishnurudraa rshayah, rgyajuhsaamaatharvaani chandaamsi, parabrahmasvaroopinee gaayatree devataa, bhoorbeejam, bhuvah saktih, svah keelakam, sreegaayatreepreetyarthe jape viniyogah ||

rshyaadinyaasah –
om brahmavishnurudra rshibhyo namah sirasi |
rgyajuhsaamaatharvachchandobhyo namah mukhe |
parabrahmasvaroopinee gaayatreedevataayai namah hrdi |
bhooh beejaaya namah guhye |
bhuvah saktaye namah paadayoh |
svah keelakaaya namah naabhau |
viniyogaaya namah sarvaamge |
karanyaasah –
om bhoorbhuvah svah tatsavituriti amgushthaabhyaam namah |
om bhoorbhuvah svah varenyamiti tarjaneebhyaam namah |
om bhoorbhuvah svah bhargo devasyeti madhyamaabhyaam namah |
om bhoorbhuvah svah dheemaheeti anaamikaabhyaam namah |
om bhoorbhuvah svah dhiyo yo nah iti kanishthikaabhyaam namah |
om bhoorbhuvah svah prachodayaaditi karatala karaprshthaabhyaam namah ||
amganyaasah –
om bhoorbhuvah svah tatsavituriti hrdayaaya namah |
om bhoorbhuvah svah varenyamiti sirase svaahaa |
om bhoorbhuvah svah bhargo devasyeti sikhaayai vashat |
om bhoorbhuvah svah dheemaheeti kavachaaya hum |
om bhoorbhuvah svah dhiyo yo nah iti netratrayaaya vaushat |
om bhoorbhuvah svah prachodayaaditi astraaya phat ||

praarthanaa –
varnaastraam kumdikaahastaam suddhanirmalajyotisheem |
sarvatattvamayeem vamde gaayatreem vedamaataram ||

atha dhyaanam –
muktaavidrumahemaneeladhavalachchaayairmukhaistreekshanai-
-ryuktaamimdunibaddharatnamukutaam tattvaarthavarnaatmikaam |
gaayatreem varadaabhayaamkusakasaam soolam kapaalam gunam
samkham chakramathaaravimdayugalam hastairvahamteem bhaje ||

atha kavacham –
om gaayatree poorvatah paatu saavitree paatu dakshine |
brahmavidyaa cha me paschaaduttare maam sarasvatee || ~1 ||

paavakeem me disam rakshetpaavakojjvalasaalinee |
yaatudhaaneem disam rakshedyaatudhaanaganaardinee || ~2 ||

paavamaaneem disam rakshetpavamaanavilaasinee |
disam raudreemavatu me rudraanee rudraroopinee || ~3 ||

oordhvam brahmaanee me rakshedadhastaadvaishnavee tathaa |
evam dasa diso rakshet sarvato bhuvanesvaree || ~4 ||

brahmaastrasmaranaadeva vaachaam siddhih prajaayate |
brahmadandascha me paatu sarvasastraastrabhakshakah || ~5 ||

brahmaseershastathaa paatu satroonaam vadhakaarakah |
sapta vyaahrtayah paamtu sarvadaa bimdusamyutah || ~6 ||

vedamaataa cha maam paatu sarahasyaa sadaivataa |
devisooktam sadaa paatu sahasraaksharadevataa || ~7 ||

chatuhshashtikalaa vidyaa divyaadyaa paatu devataa |
beejasaktischa me paatu paatu vikramadevataa || ~8 ||

tatid paatu me paadau jamghe me savituh padam |
varenyam katidesam tu naabhim bhargastathaiva cha || ~9 ||

devasya me tu hrdayam dheemaheeti galam tathaa |
dhiyo me paatu jihvaayaam yah id paatu lochane || ~1~0 ||

lalaate nah id paatu moordhaanam me prachodayaat |
tadvarnah paatu moordhaanam sakaarah paatu phaalakam || ~1~1 ||

chakshushee me vikaarastu srotram rakshettu kaarakah |
naasaapute vakaaro me rekaarastu kapolayoh || ~1~2 ||

nikaarastvadharoshthe cha yakaarastoordhva oshthake |
aasyamadhye bhakaarastu rgokaarastu kapolayoh || ~1~3 ||

dekaarah kamthadese cha vakaarah skandhadesayoh |
syakaaro dakshinam hastam dheekaaro vaamahastakam || ~1~4 ||

makaaro hrdayam raksheddhikaaro jatharam tathaa |
dhikaaro naabhidesam tu yokaarastu katidvayam || ~1~5 ||

guhyam rakshatu yokaara ooroo me nah padaaksharam |
prakaaro jaanunee rakshechchokaaro jamghadesayoh || ~1~6 ||

dakaaro gulphadesam tu yaatkaarah paadayugmakam |
jaatavedeti gaayatree tryambaketi dasaaksharaa || ~1~7 ||

sarvatah sarvadaa paatu aapojyoteeti shodasee |
idam tu kavacham divyam baadhaasatavinaasakam || ~1~8 ||

chatuhshashtikalaavidyaasakalaisvaryasiddhidam |
japaarambhe cha hrdayam japaamte kavacham pathet || ~1~9 ||

streegobraahmanamitraadidrohaadyakhilapaatakaih |
muchyate sarvapaapebhyah param brahmaadhigachchati || ~2~0 ||

pushpaamjalim cha gaayatryaa moolenaiva pathetsakrt |
satasaahasravarshaanaam poojaayaah phalamaapnuyaat || ~2~1 ||

bhoorjapatre likhitvaitat svakamthe dhaarayedyadi |
sikhaayaam dakshine baahau kamthe vaa dhaarayedbudhah || ~2~2 ||

trailokyam kshobhayetsarvam trailokyam dahati kshanaat |
putravaan dhanavaan sreemaan naanaavidyaanidhirbhavet || ~2~3 ||

brahmaastraadeeni sarvaani tadamgasparsanaattatah |
bhavamti tasya tulyaani kimanyatkathayaami te || ~2~4 ||

abhimamtritagaayatreekavacham maanasam pathet |
tajjalam pibato nityam purascharyaaphalam bhavet || ~2~5 ||

laghusaamaanyakam mantram mahaamantram tathaiva cha |
yo vetti dhaaranaam yumjan jeevanmuktah sa uchyate || ~2~6 ||

saptavyaahrtayo vipra saptaavasthaah prakeertitaah |
saptajeevasataa nityam vyaahrtee agniroopinee || ~2~7 ||

pranave nityayuktasya vyaahrteeshu cha saptasu |
sarveshaameva paapaanaam sankare samupasthite || ~2~8 ||

satam sahasramabhyarchya gaayatree paavanam mahat |
dasasatamashtottarasatam gaayatree paavanam mahat || ~2~9 ||

bhaktimaanyo bhavedviprah sandhyaakarma samaacharet |
kaale kaale tu kartavyam siddhirbhavati naanyathaa || ~3~0 ||

pranavam poorvamuddhrtya bhoorbhuvahsvastathaiva cha |
turyam sahaiva gaayatreejapa evamudaahrtam || ~3~1 ||

tureeyapaadamutsrjya gaayatreem cha japeddvijah |
sa moodho narakam yaati kaalasootramadhogatih || ~3~2 ||

mantraadau jananam proktam mantraamte mrtasootakam |
ubhayordoshanirmuktam gaayatree saphalaa bhavet || ~3~3 ||

mantraadau paasabeejam cha mantraamte kusabeejakam |
mantramadhye tu yaa maayaa gaayatree saphalaa bhavet || ~3~4 ||

vaachikam tvekameva syaadupaamsu satamuchyate |
sahasram maanasam proktam trividham japalakshanam || ~3~5 ||

akshamaalaam cha mudraam cha gurorapi na darsayet |
japam chaakshasvaroopenaanaamikaamadhyaparvani || ~3~6 ||

anaamaa madhyayaa heenaa kanishthaadikramena tu |
tarjaneemoolaparyamtam gaayatreejapalakshanam || ~3~7 ||

parvabhistu japedevamanyatra niyamah smrtah |
gaayatryaa vedamoolatvaadvedah parvasu geeyate || ~3~8 ||

dasabhirjanmajanitam satenaiva puraa krtam |
triyugam tu sahasraani gaayatree hamti kilbisham || ~3~9 ||

praatah kaaleshu kartavyam siddhim vipro ya ichchati |
naadaalaye samaadhischa sandhyaayaam samupaasate || ~4~0 ||

amgulyagrena yajjaptam yajjaptam merulamghane |
asamkhyayaa cha yajjaptam tajjaptam nishphalam bhavet || ~4~1 ||

vinaa vastram prakurveeta gaayatree nishphalaa bhavet |
vastrapuchcham na jaanaati vrthaa tasya parisramah || ~4~2 ||

gaayatreem tu parityajya anyamantramupaasate |
siddhaannam cha parityajya bhikshaamatati durmatih || ~4~3 ||

rshischando devataakhyaa beejasaktischa keelakam |
viniyogam na jaanaati gaayatree nishphalaa bhavet || ~4~4 ||

varnamudraa dhyaanapadamaavaahanavisarjanam |
deepam chakram na jaanaati gaayatree nishphalaa bhavet || ~4~5 ||

saktinyaasastathaa sthaanam mantrasambodhanam param |
trividham yo na jaanaati gaayatree nishphalaa bhavet || ~4~6 ||

panchopachaarakaamschaiva homadravyam tathaiva cha |
panchaamgam cha vinaa nityam gaayatree nishphalaa bhavet || ~4~7 ||

mantrasiddhirbhavejjaatu visvaamitrena bhaashitam |
vyaaso vaachaspatim jeevastutaa devi tapah smrtau || ~4~8 ||

devi japtaa sahasram saa hyupapaatakanaasinee |
lakshajaapye tathaa tachcha mahaapaatakanaasinee || ~4~9 ||

kotijaapyena raajemdra yadichchati tadaapnuyaat |
na deyam parasishyebhyo hyabhaktebhyo viseshatah |
sishyebhyo bhaktiyuktebhyo hyanyathaa mrtyumaapnuyaat || ~5~0 ||

iti sreemadvasishthasamhitaayaam sree gaayatree kavacham |