WhatsApp Icon
Hundi Icon

Shri durgaa aaryaa stavam

 

vaisampaayana uvaacha |
aaryaastavam pravakshyaami yathoktamrshibhih puraa |
naaraayaneem namasyaami devim tribhuvanesvareem || ~1 ||

tvam hi siddhirdhrtih keertih sreervidyaa sannatirmatih |
sandhyaa raatrih prabhaa nidraa kaalaraatristathaiva cha || ~2 ||

aaryaa kaatyaayanee devi kausikee brahmachaarinee |
jananee siddhasenasya ugrachaaree mahaabalaa || ~3 ||

jayaa cha vijayaa chaiva pushtistushtih kshamaa dayaa |
jyeshthaa yamasya bhaginee neelakauseyavaasinee || ~4 ||

bahuroopaa viroopaa cha anekavidhichaarinee |
viroopaakshee visaalaakshee bhaktaanaam parirakshinee || ~5 ||

parvataagreshu ghoreshu nadeeshu cha guhaasu cha |
vaasaste cha mahaadevi vaneshoopavaneshu cha || ~6 ||

sabarairbarbaraischaiva pulimdaischa supoojitaa |
mayoorapichchadhvajinee lokaan kramasi sarvasah || ~7 ||

kukutaischaagalairmeshaih simhairvyaaghraih samaakulaa |
ghamtaaninaadabahulaa vimdhyavaasinyabhisrutaa || ~8 ||

trisoolee pattisadharaa suryachandrapataakinee |
navamee krishnapakshasya suklasyaikaadasee tathaa || ~9 ||

bhaginee baladevasya rajanee kalahapriyaa |
aavaasah sarvabhootaanaam nishthaa cha paramaa gatih || ~1~0 ||

namdagopasutaa chaiva devaanaam vijayaavahaa |
cheeravaasaah suvaasaascha raudree sandhyaacharee nisaa || ~1~1 ||

prakeernakesee mrtyuscha suraamaamsabalipriyaa |
lakshmeeralakshmeeroopena daanavaanaam vadhaaya cha || ~1~2 ||

saavitree chaapi devaanaam maataa mantraganasya cha |
kanyaanaam brahmacharyaa tvam saubhaagyam pramadaasu cha || ~1~3 ||

amtarvedee cha yaj~naanaamrtvijaam chaiva dakshinaa |
karshakaanaam cha seeteti bhootaanaam dharaneeti cha || ~1~4 ||

siddhih saamyaatrikaanaam tu velaa tvam saagarasya cha || |
yakshaanaam prathamaa yakshee naagaanaam suraseti cha || ~1~5 ||

brahmavaadinyatho deekshaa sobhaa cha paramaa tathaa |
jyotishaam tvam prabhaa devi nakshatraanaam cha rohinee || ~1~6 ||

raajadvaareshu teertheshu nadeenaam samgameshu cha |
poornaa cha poornimaa chandre krttivaasaa iti smrtaa || ~1~7 ||

sarasvatee cha vaalmeeke smrtirdvaipaayane tathaa |
rsheenaam dharmabuddhistu devaanaam maanasee tathaa || ~1~8 ||

suraa devi tu bhooteshu stooyase tvam svakarmabhih |
imdrasya chaarudrshtistvam sahasranayaneti cha || ~1~9 ||

taapasaanaam cha devi tvamaranee chaagnihotrinaam |
kshudhaa cha sarvabhootaanaam trptistvam daivateshu cha || ~2~0 ||

svaahaa trptirdhrtirmedhaa vasoonaam tvam vasoomatee |
aasaa tvam maanushaanaam cha pushtischa krtakarmanaam || ~2~1 ||

disascha vidisaschaiva tathaa hyagnisikhaa prabhaa |
sakunee pootanaa tvam cha revatee cha sudaarunaa || ~2~2 ||

nidraapi sarvabhootaanaam mohinee kshatriyaa tathaa |
vidyaanaam brahmavidyaa tvamomkaaroఽtha vashat tathaa || ~2~3 ||

naareenaam paarvateem cha tvaam pauraaneemrshayo viduh |
arumdhatee cha saadhveenaam prajaapativacho yathaa || ~2~4 ||

paryaayanaamabhirdivyairimdraanee cheti visrutaa |
tvayaa vyaaptamidam sarvam jagat sthaavarajamgamam || ~2~5 ||

samgraameshu cha sarveshu agniprajvaliteshu cha |
nadeeteereshu chaureshu kaamtaareshu bhayeshu cha || ~2~6 ||

pravaase raajabamdhe cha satroonaam cha pramardane |
prayaanaadyeshu sarveshu tvam hi rakshaa na samsayah || ~2~7 ||

tvayi me hadayam devi tvayi chittam manastvayi |
raksha maam sarvapaapebhyah prasaadam kartumarhasi || ~2~8 ||

imam yah sustavam divyamiti vyaasaprakalpitam |
yah pathet praatarutthaaya suchih prayatamaanasah || ~2~9 ||

tribhirmaasaih kaamkshitam cha phalam vai samprayachchasi |
shadbhirmaasairvarishtham tu varamekam prayachchasi || ~3~0 ||

architaa tu tribhirmaasairdivyam chakshuh prayachchasi |
samvatsarena siddhim tu yathaakaamam prayachchasi || ~3~1 ||

satyam brahma cha divyam cha dvaipaayanavacho yathaa |
nrnaam bamdham vadham ghoram putranaasam dhanakshayam || ~3~2 ||

vyaadhimrtyubhayam chaiva poojitaa samayishyasi |
bhavishyasi mahaabhaage varadaa kaamaroopinee || ~3~3 ||

mohayitvaa cha tam kamsamekaa tvam bhokshyase jagat |
ahamapyaatmano vrttim vidhaasye goshu gopavat || ~3~4 ||

svavrddhyarthamaham chaiva karishye kamsagopataam |
evam taam sa samaadisya gatomtardhaanameesvarah || ~3~5 ||

saa chaapi tam namaskrtya tathaastviti cha nischitaa |
yaschaitatpathate stotram srnuyaadvaapyabheekshnasah |
sarvaarthasiddhim labhate naro naastyatra samsayah || ~3~6 ||

iti sreemahaabhaarate khilabhaage harivamse vishnuparvani trteeyoఽdhyaaye aaryaa stavam ||