WhatsApp Icon
Hundi Icon

Shri durgaashtottarasatanaama stotram – 1

 

 eesvara uvaacha |
satanaama pravakshyaami srnushva kamalaanane |
yasya prasaadamaatrena durgaa preetaa sadaa bhavet || ~1 ||

satee saadhvee bhavapreetaa bhavaanee bhavamochanee |
aaryaa durgaa jayaa aadyaa trinetraa sooladhaarinee || ~2 ||

pinaakadhaarinee chitraa chandraghamtaa mahaatapaa |
manobuddhirahamkaaraa chittaroopaa chitaa chitih || ~3 ||

sarvamantramayee satyaa satyaanamdasvaroopinee |
anamtaa bhaavinee bhaavyaa bhavaa bhavyaa sadaagatih || ~4 ||

sambhupatnee devamaataa chintaa ratnapriyaa sadaa |
sarvavidyaa dakshakanyaa dakshayaj~navinaasinee || ~5 ||

aparnaa chaiva parnaa cha paatalaa paatalaavatee |
pattaambarapareedhaanaa kalamamjeeraramjinee || ~6 ||

ameyaa vikramaa krooraa sumdaree surasumdaree |
vanadurgaa cha maatamgee matamgamunipoojitaa || ~7 ||

braahmee maahesvaree chaimdree kaumaaree vaishnavee tathaa |
chaamumdaa chaiva vaaraahee lakshmeescha purushaakrtih || ~8 ||

vimalotkarshinee j~naanakriyaa satyaa cha vaakpradaa |
bahulaa bahulapremaa sarvavaahanavaahanaa || ~9 ||

nisumbhasumbhahananee mahishaasuramardinee |
madhukaitabhahamtree cha chandamumdavinaasinee || ~1~0 ||

sarvaasuravinaasaa cha sarvadaanavaghaatinee |
sarvasaastramayee vidyaa sarvaastradhaarinee tathaa || ~1~1 ||

anekasastrahastaa cha anekaastravidhaarinee |
kumaaree chaiva kanyaa cha kaumaaree yuvatee yatih || ~1~2 ||

apraudhaa chaiva praudhaa cha vrddhamaataa balapradaa |
sraddhaa saamtirdhrtih kaamtirlakshmeerjaatih smrtirdayaa || ~1~3 ||

tushtih pushtischitirbhraamtirmaataa kshuchchetanaa matih |
vishnumaayaa cha nidraa cha chaayaa kaamaprapooranee || ~1~4 ||

ya idam cha pathet stotram durgaanaamasataashtakam |
naasaadhyam vidyate devi trishu lokeshu paarvati || ~1~5 ||

dhanam dhaanyam sutan jaayaam hayam hastinameva cha |
chaturvargam tathaa chaamte labhenmuktim cha saasvateem || ~1~6 ||

kumaareeh poojayitvaa tu dhyaatvaa devim suresvareem |
poojayetparayaa bhaktyaa pathennaamasataashtakam || ~1~7 ||

tasya siddhirbhaveddevi sarvaih suravarairapi |
raajaano daasataam yaamti raajyasriyamavaapnuyaat || ~1~8 ||

gorochanaalaktakakumkumena simdoorakarpooramadhutrayena |
vilikhya yamtram vidhinaa vidhij~no bhavetsadaa dhaarayataa puraarih || ~1~9 ||

bhaumaavaasyaa nisaabhaage chandre satabhishaam gate |
vilikhya prapathet stotram sa bhavet sampadaam padam || ~2~0 ||

iti sreevisvasaaratamtre sree durgaashtottarasatanaama stotram |