WhatsApp Icon
Hundi Icon

Shri devyatharvaseersham

 

om sarve vai devaa devimupatasthuh kaasi tvam mahaadeviti || ~1 ||

saaఽbraveedaham brahmasvaroopinee |
mattah prakrtipurushaatmakam jagat |
soonyam chaasoonyam cha || ~2 ||

ahamaanandaanaanandau |
aham vij~naanaavij~naane |
aham brahmaabrahmani veditavye |
aham panchabhootaanyapanchabhootaani |
ahamakhilam jagat || ~3 ||

vedoఽhamavedoఽham |
vidyaaఽhamavidyaaఽham |
ajaaఽhamanajaaఽham |
adhaschordhvam cha tiryakchaaham || ~4 ||

aham rudrebhirvasubhischaraami |
ahamaadityairuta visvadevaih |
aham mitraavarunaavubhau bibharmi |
ahamindraagnee ahamasvinaavubhau || ~5 ||

aham somam tvashtaaram pooshanam bhagam dadhaami |
aham vishnumurukramam brahmaanamuta prajaapatim dadhaami || ~6 ||

aham dadhaami dravinam havishmate supraavye~3 yajamaanaaya sunvate |
aham raashtree saogamanee vasoonaam chikitushee prathamaa yaj~niyaanaam |
aham suve pitaramasya moordhanmama yonirapsvantah samudre |
ya evam veda | sa devim sampadamaapnoti || ~7 ||

te devaa abruvan –
namo devyai mahaadevyai shivaayai satatam namah |
namah prakrtyai bhadraayai niyataah pranataah sma taam || ~8 ||

taamagnivarnaao tapasaa jvalanteem vairochaneem karmaphaleshu jushtaa”m |
durgaam deveem saranam prapadyaamaheఽsuraannaasayitryai te namah || ~9 ||

(r.ve.~8.~1~0~0.~1~1)
deveem vaachamajanayanta devaastaam visvaroopaah pasavo vadanti |
saa no mandreshamoorjao duhaanaa dhenurvaagasmaanupa sushtutaitu || ~1~0 ||

kaalaraatreem brahmastutaam vaishnaveem skandamaataram |
sarasvateemaditim dakshaduhitaram namaamah paavanaam shivaam || ~1~1 ||

mahaalakshmyai cha vidmahe sarvasaktyai cha dheemahi |
tanno devi prachodayaat || ~1~2 ||

aditirhyajanishta daksha yaa duhitaa tava |
taam devaa anvajaayanta bhadraa amrtabandhavah || ~1~3 ||

kaamo yonih kamalaa vajrapaani-
rguhaa hasaa maatarisvaabhramindrah |
punarguhaa sakalaa maayayaa cha
puroochyaishaa visvamaataadividyom || ~1~4 ||

eshaaఽఽtmasaktih |
eshaa visvamohinee |
paasaamkusadhanurbaanadharaa |
eshaa sreemahaavidyaa |
ya evam veda sa sokam tarati || ~1~5 ||

namaste astu bhagavati maatarasmaanpaahi sarvatah || ~1~6 ||

saishaashtau vasavah |
saishaikaadasa rudraah |
saishaa dvaadasaadityaah |
saishaa visvedevaah somapaa asomapaascha |
saishaa yaatudhaanaa asuraa rakshaamsi pisaachaa yakshaa siddhaah |
saishaa sattvarajastamaamsi |
saishaa brahmavishnurudraroopinee |
saishaa prajaapateendramanavah |
saishaa grahanakshatrajyoteemshi | kalaakaashthaadikaalaroopinee |
taamaham pranaumi nityam |
paapaapahaarineem devim bhuktimuktipradaayineem |
anamtaam vijayaam suddhaam saranyaam shivadaam shivaam || ~1~7 ||

viyadeekaarasamyuktam veetihotrasamanvitam |
ardhendulasitam devyaa beejam sarvaarthasaadhakam || ~1~8 ||

evamekaaksharam brahma yatayah suddhachetasah |
dhyaayanti paramaanandamayaa j~naanaamburaasayah || ~1~9 ||

vaa~mmaayaa brahmasoostasmaat shashtham vaktrasamanvitam |
sooryoఽvaamasrotrabindusamyuktashtaattrteeyakah |
naaraayanena sammisro vaayuschaadharayuktatah |
vichche navaarnakoఽrnah syaanmahadaanandadaayakah || ~2~0 ||

hrtpumdareekamadhyasthaam praatahsuryasamaprabhaam |
paasaamkusadharaam saumyaam varadaabhayahastakaam |
trinetraam raktavasanaam bhaktakaamadughaam bhaje || ~2~1 ||

namaami tvaam mahaadevim mahaabhayavinaasineem |
mahaadurgaprasamaneem mahaakaarunyaroopineem || ~2~2 ||

yasyaah svaroopam brahmaadayo na jaananti tasmaaduchyate aj~neyaa |
yasyaa anto na labhyate tasmaaduchyate anantaa |
yasyaa lakshyam nopalakshyate tasmaaduchyate alakshyaa |
yasyaa jananam nopalabhyate tasmaaduchyate ajaa |
ekaiva sarvatra vartate tasmaaduchyate ekaa |
ekaiva visvaroopinee tasmaaduchyate naikaa |
ata evochyate aj~neyaanantaalakshyaajaikaa naiketi || ~2~3 ||

mantraanaam maatrkaa devi sabdaanaam j~naanaroopinee |
j~naanaanaam chinmayaateetaa soonyaanaam soonyasaakshinee |
yasyaah parataram naasti saishaa durgaa prakeertitaa || ~2~4 ||

taam durgaam durgamaam devim duraachaaravighaatineem |
namaami bhavabheetoఽham samsaaraarnavataarineem || ~2~5 ||

idamatharvaseersham yoఽdheete sa panchaatharvaseershajapaphalamaapnoti |
idamatharvaseershamaj~naatvaa yoఽrchaam sthaapayati |
satalaksham prajaptvaaఽpi soఽrchaasiddhim na vindati |
satamashtottaram chaasya purascharyaavidhih smrtah |
dasavaaram pathedyastu sadyah paapaih pramuchyate |
mahaadurgaani tarati mahaadevyaah prasaadatah | ~2~6 ||

saayamadheeyaano divasakrtam paapam naasayati |
praataradheeyaano raatrikrtam paapam naasayati |
saayam praatah prayumjaano apaapo bhavati |
niseethe tureeyasandhyaayaam japtvaa vaaksiddhirbhavati |
nootanaayaam pratimaayaam japtvaa devataasaannidhyam bhavati |
praanapratishthaayaam japtvaa praanaanaam pratishthaa bhavati |
bhaumaasvinyaam mahaadevisannidhau japtvaa mahaamrtyum tarati |
sa mahaamrtyum tarati |
ya evam veda |
ityupanishat || ~2~7 ||

iti devyatharvaseersham |