WhatsApp Icon
Hundi Icon

Shri rudrachandee stotram

 

dhyaanam –
raktavarnaam mahaadevi lasachchandravibhooshitaam
pattavastrapareedhaanaam svarnaalamkaarabhooshitam |
varaabhayakaraam devim mumdamaalaavibhooshitaam
kotichandrasamaaseenaam vadanaih sobhitaam paraam ||

karaalavadanaam devim kimchijihvaam cha lolitaam
svarnavarnamahaadevahrdayoparisamsthitaam |
akshamaalaadharaam devim japakarmasamaahitaam
vaamchitaarthapradaayineem rudrachandeemaham bhaje ||

sreesankara uvaacha |
chandikaa hrdayam nyasya saranam yah karotyapi |
anamtaphalamaapnoti devi chandeeprasaadatah || ~1 ||

ghorachandee mahaachandee chandamumdavikhamdinee |
chaturvaktraa mahaaveeryaa mahaadevavibhooshitaa || ~2 ||

raktadamtaa varaarohaa mahishaasuramardinee |
taarinee jananee durgaa chandikaa chandavikramaa || ~3 ||

guhyakaalee jagaddhaatree chandee cha yaamalodbhavaa |
smasaanavaasinee devi ghorachandee bhayaanakaa || ~4 ||

shivaa ghoraa rudrachandee mahesee ganabhooshitaa |
jaahnavee paramaa krishnaa mahaatripurasumdaree || ~5 ||

sreevidyaa paramaavidyaa chandikaa vairimardinee |
durgaa durgashivaa ghoraa chandahastaa prachandikaa || ~6 ||

maahesee bagalaa devi bhairavee chandavikramaa |
pramathairbhooshitaa krishnaa chaamumdaa mumdamardinee || ~7 ||

ranakhamdaa chandraghamtaa rane raamavarapradaa |
maaranee bhadrakaalee cha shivaa ghorabhayaanakaa || ~8 ||

vishnupriyaa mahaamaayaa namdagopagrhodbhavaa |
mangalaa jananee chandee mahaakruddhaa bhayamkaree || ~9 ||

vimalaa bhairavee nidraa jaatiroopaa manoharaa |
trshnaa nidraa kshudhaa maayaa saktirmaayaamanoharaa || ~1~0 ||

tasyai devyai namo yaa vai sarvaroopena samsthitaa |
namastasyai namastasyai namastasyai namo namah || ~1~1 ||

imaam chandee jagaddhaatreem braahmanastu sadaa pathet |
naanyastu sampatheddevi pathane brahmahaa bhavet || ~1~2 ||

yah srnoti dharaayaam cha muchyate sarvapaatakaih |
brahmahatyaa cha gohatyaa streevadhodbhavapaatakam || ~1~3 ||

svasroogamanapaapam cha kanyaagamanapaatakam |
tatsarvam paatakam durge maaturgamanapaatakam || ~1~4 ||

sutastreegamanam chaiva yadyatpaapam prajaayate |
paradaarakrtam paapam tat kshanaadeva nasyati || ~1~5 ||

janmajanmaamtaraatpaapaadguruhatyaadipaatakaat |
muchyate muchyate devi gurupatneesusamgamaat || ~1~6 ||

manasaa vachasaa paapam yatpaapam brahmahimsane |
mithyaajanyam cha yatpaapam tatpaapam nasyati kshanaat || ~1~7 ||

sravanam pathanam chaiva yah karoti dharaatale |
sa dhanyascha krtaarthascha raajaa raajaadhipo bhavet || ~1~8 ||

ravivaare yadaa chandee pathedaagamasammataam |
navaavrttiphalam tasya jaayate naatra samsayah || ~1~9 ||

somavaare yadaa chandee pathedyastu samaahitah |
sahasraavrttipaathasya phalam jaaneehi suvrata || ~2~0 ||

kujavaare jagaddhaatreem pathedaagamasammataam |
sataavrttiphalam tasya budhe lakshaphalam dhruvam || ~2~1 ||

gurau yadi mahaamaaye lakshayugmaphalam dhruvam |
sukre devi jagaddhaatri chandeepaathena saamkaree || ~2~2 ||

j~neyam tulyaphalam durge yadi chandeesamaahitah |
sanivaare jagaddhaatri kotyaavrttiphalam dhruvam || ~2~3 ||

ata eva mahesaani yo vai chandee samabhyaset |
sa sadyascha krtaarthah syaadraajaraajaadhipo bhavet || ~2~4 ||

aarogyam vijayam saukhyam vastraratnapravaalakam |
pathanaachchravanaachchaiva jaayate naatra samsayah || ~2~5 ||

dhanam dhaanyam pravaalam cha vastram ratnavibhooshanam |
chandeesravanamaatrena kuryaatsarvam mahesvaree || ~2~6 ||

yah karishyatvavij~naaya rudrayaamalachandikaam |
paapairetaih samaayukto rauravam narakam vrajet || ~2~7 ||

asraddhayaa cha kurvamti te cha paatakino naraah |
rauravam narakam kumdam krmikumdam malasya vai || ~2~8 ||

sukrasya kumdam streekumdam yaamti te hyachirena vai |
tatah pitrganaih saardham vishthaayaam jaayate krmih || ~2~9 ||

srnu devi mahaamaaye chandeepaatham karoti yah |
gamgaayaam chaiva yatpunyam kaasyaam visvesvaraagratah || ~3~0 ||

prayaage mumdane chaiva haridvaare harergrhe |
tasya punyam bhaveddevi satyam durge rame sive || ~3~1 ||

trigayaayaam trikaasyaam vai yachcha punyam samutthitam |
tachcha punyam tachcha punyam tachcha punyam na samsayah || ~3~2 ||

anyachcha –
bhavaanee cha bhavaanee cha bhavaanee chochyate budhaih |
bhakaarastu bhakaarastu bhakaarah kevalah shivah || ~3~3 ||

vaanee chaiva jagaddhaatree varaarohe bhakaarakah |
pretavaddevi visvesi bhakaarah pretavatsadaa || ~3~4 ||

aarogyam cha jayam punyam naatah sukhavivardhanam |
dhanam putra jaraarogyam kushtham galitanaasanam || ~3~5 ||

ardhaamgarogaanmuchyeta dadrurogaachcha paarvati |
satyam satyam jagaddhaatri mahaamaaye sive sive || ~3~6 ||

chande chandi mahaaraave chandikaa vyaadhinaasinee |
mamde dine mahesaani viseshaphaladaayinee || ~3~7 ||

sarvaduhkhaadimuchyate bhaktyaa chandee srnoti yah |
braahmano hitakaaree cha pathenniyatamaanasah || ~3~8 ||

mangalam mangalam j~neyam mangalam jayamangalam |
bhaveddhi putrapautraischa kanyaadaasaadibhiryutah || ~3~9 ||

tattvaj~naanena nidhanakaale nirvaanamaapnuyaat |
manidaanodbhavam punyam tulaahiranyake tathaa || ~4~0 ||

chandeesravanamaatrena pathanaadbraahmanoఽpi cha |
nirvaanameti devesi mahaasvastyayane hitah || ~4~1 ||

sarvatra vijayam yaati sravanaadgrahadoshatah |
muchyate cha jagaddhaatri raajaraajaadhipo bhavet || ~4~2 ||

mahaachandee shivaa ghoraa mahaabheemaa bhayaanakaa |
kaamchanee kamalaa vidyaa mahaarogavimardinee || ~4~3 ||

guhyachandee ghorachandee chandee trailokyadurlabhaa |
devaanaam durlabhaa chandee rudrayaamalasammataa || ~4~4 ||

aprakaasyaa mahaadevi priyaa raavanamardinee |
matsyapriyaa maamsarataa matsyamaamsabalipriyaa || ~4~5 ||

madamattaa mahaanityaa bhootapramathasamgataa |
mahaabhaagaa mahaaraamaa dhaanyadaa dhanaratnadaa || ~4~6 ||

vastradaa maniraajyaadisadaavishayavardhinee |
muktidaa sarvadaa chandee mahaapattivinaasinee || ~4~7 ||

imaam hi chandeem pathate manushyah
srnoti bhaktyaa paramaam shivasya |
chandeem dharanyaamatipunyayuktaam
sa vai na gachchetparamamdiram kila || ~4~8 ||

japyam manoratham durge tanoti dharaneetale |
rudrachandeeprasaadena kim na siddhyati bhootale || ~4~9 ||

anyachcha –
rudradhyeyaa rudraroopaa rudraanee rudravallabhaa |
rudrasaktee rudraroopaa rudraananasamanvitaa || ~5~0 ||

shivachandee mahaachandee shivapretaganaanvitaa |
bhairavee paramaa vidyaa mahaavidyaa cha shodasee || ~5~1 ||

sumdaree paramaa poojyaa mahaatripurasumdaree |
guhyakaalee bhadrakaalee mahaakaalavimardinee || ~5~2 ||

krishnaa trshnaa svaroopaa saa jaganmohanakaarinee |
atimaatraa mahaalajjaa sarvamangaladaayini || ~5~3 ||

ghoratamdree bheemaroopaa bheemaa devi manoharaa |
mangalaa bagalaa siddhidaayinee sarvadaa shivaa || ~5~4 ||

smrtiroopaa keertiroopaa yogendrairapi sevitaa |
bhayaanakaa mahaadevi bhayaduhkhavinaasinee || ~5~5 ||

chandikaa saktihastaa cha kaumaaree sarvakaamadaa |
vaaraahee cha varaahaasyaa imdraanee sakrapoojitaa || ~5~6 ||

maahesvaree mahesasya mahesaganabhooshitaa |
chaamumdaa naarasimhee cha nrsimharipumardinee || ~5~7 ||

sarvasatruprasamanee sarvaarogyapradaayinee |
iti satyam mahaadevi satyam satyam vadaamyaham || ~5~8 ||

naiva soko naiva rogo naiva duhkham bhayam tathaa |
aarogyam mangalam nityam karoti subhamangalam || ~5~9 ||

mahesaani varaarohe braveemi sadidam vachah |
abhaktaaya na daatavyam mama praanaadhikam subham || ~6~0 ||

tava bhaktyaa prasaamtaaya shivavishnupriyaaya cha |
dadyaatkadaachiddevesi satyam satyam mahesvari || ~6~1 ||

anamtaphalamaapnoti shivachandeeprasaadatah |
asvamedham vaajapeyam raajasooyasataani cha || ~6~2 ||

tushtaascha pitaro devaastathaa cha sarvadevataah |
durgeyam mrnmayee j~naanam rudrayaamalapustakam || ~6~3 ||

mantramaksharasamj~naanam karotyapi naraadhamah |
ata eva mahesaani kim vakshye tava sannidhau || ~6~4 ||

lambodaraadhikaschandeepathanaachchravanaattu yah |
tattvamasyaadivaakyena muktimaapnoti durlabhaam || ~6~5 ||

iti sreerudrayaamale devisvarasamvaade sree rudrachandee stotram