WhatsApp Icon
Hundi Icon

Shri durgaa stotram (yudhishthira krtam)

 

viraatanagaram ramyam gachchamaano yudhishthirah |
astuvanmanasaa devim durgaam tribhuvanesvareem || ~1 ||

yasodaagarbhasambhootaam naaraayanavarapriyaam |
namdagopakule jaataam mangalyaam kulavardhineem || ~2 ||

kamsavidraavanakareemasuraanaam kshayamkareem |
silaatatavinikshiptaamaakaasam prati gaamineem || ~3 ||

vaasudevasya bhagineem divyamaalyavibhooshitaam |
divyaambaradharaam devim khadgakhetakadhaarineem || ~4 ||

bhaaraavatarane punye ye smaramti sadaashivaam |
taan vai taarayate paapaat pamke gaamiva durbalaam || ~5 ||

stotum prachakrame bhooyo vividhaih stotrasambhavaih |
aamamtrya darsanaakaamkshee raajaa devim sahaanujah || ~6 ||

namoఽstu varade krishne kumaari brahmachaarini |
baalaarkasadrsaakaare poornachandranibhaanane || ~7 ||

chaturbhuje chaturvaktre peenasronipayodhare |
mayoorapichchavalaye keyooraamgadadhaarini || ~8 ||

bhaasi devi yathaa padmaa naaraayanaparigrahah |
svaroopam brahmacharyam cha visadam tava khechari || ~9 ||

krishnachchavisamaa krishnaa sankarshanasamaananaa |
bibhratee vipulau baahoo sakradhvajasamuchchrayau || ~1~0 ||

paatree cha pamkajee ghamtee streevisuddhaa cha yaa bhuvi |
paasam dhanurmahaachakram vividhaanyaayudhaani cha || ~1~1 ||

kumdalaabhyaam supoornaabhyaam karnaabhyaam cha vibhooshitaa |
chandravispardhinaa devi mukhena tvam viraajase || ~1~2 ||

mukutena vichitrena kesabamdhena sobhinaa |
bhujangaabhogavaasena sronisootrena raajataa || ~1~3 ||

vibhraajase chaabaddhena bhogeneveha mamdarah |
dhvajena sikhipichchaanaamuchchritena viraajase || ~1~4 ||

kaumaaram vratamaasthaaya tridivam paavitam tvayaa |
tena tvam stooyase devi tridasaih poojyaseఽpi cha || ~1~5 ||

trailokyarakshanaarthaaya mahishaasuranaasini |
prasannaa me surasreshthe dayaam kuru shivaa bhava || ~1~6 ||

jayaa tvam vijayaa chaiva samgraame cha jayapradaa |
mamaapi vijayam dehi varadaa tvam cha saampratam || ~1~7 ||

vimdhye chaiva nagasreshthe tava sthaanam hi saasvatam |
kaali kaali mahaakaali seedhumaamsapasupriye || ~1~8 ||

krtaanuyaatraa bhootaistvam varadaa kaamachaarinee |
bhaaraavataare ye cha tvaam samsmarishyamti maanavaah || ~1~9 ||

pranamamti cha ye tvaam hi prabhaate tu naraa bhuvi |
na teshaam durlabham kimchit putrato dhanatoఽpi vaa || ~2~0 ||

durgaat taarayase durge tat tvam durgaa smrtaa janaih |
kaamtaareshvavasannaanaam magnaanaam cha mahaarnave |
dasyubhirvaa niruddhaanaam tvam gatih paramaa nrnaam || ~2~1 ||

jalapratarane chaiva kaamtaareshvataveeshu cha |
ye smaramti mahaadevi na cha seedamti te naraah || ~2~2 ||

tvam keertih sreerdhrtih siddhirhreervidyaa samtatirmatih |
sandhyaa raatrih prabhaa nidraa jyotsnaa kaamtih kshamaa dayaa || ~2~3 ||

nrnaam cha bamdhanam moham putranaasam dhanakshayam |
vyaadhim mrtyum bhayam chaiva poojitaa naasayishyasi || ~2~4 ||

soఽham raajyaatparibhrashtah saranam tvaam prapannavaan |
pranatascha yathaa moordhnaa tava devi suresvari || ~2~5 ||

traahi maam padmapatraakshi satye satyaa bhavasva nah |
saranam bhava me durge saranye bhaktavatsale || ~2~6 ||

evam stutaa hi saa devi darsayaamaasa paamdavam |
upagamya tu raajaanaamidam vachanamabraveet || ~2~7 ||

devyuvaacha |
srnu raajan mahaabaaho madeeyam vachanam prabho |
bhavishyatyachiraadeva samgraame vijayastava || ~2~8 ||

mama prasaadaannirjitya hatvaa kauravavaahineem |
raajyam nishkamtakam krtvaa bhokshyase medineem punah || ~2~9 ||

bhaatrrbhih sahito raajan preetim praapsyasi pushkalaam |
matprasaadaachcha te saukhyamaarogyam cha bhavishyati || ~3~0 ||

ye cha samkeertayishyamti loke vigatakalmashaah |
teshaam tushtaa pradaasyaami raajyamaayurvapuh sutam || ~3~1 ||

pravaase nagare chaapi samgraame satrusamkate |
atavyaam durgakaamtaare saagare gahane girau || ~3~2 ||

ye smarishyamti maam raajan yathaaఽham bhavataa smrtaa |
na teshaam durlabham kimchidasmilloke bhavishyati || ~3~3 ||

idam stotravaram bhaktyaa srnuyaadvaa patheta vaa |
tasya sarvaani kaaryaani siddhim yaasyamti paamdavaah || ~3~4 ||

matprasaadaachcha vah sarvaanviraatanagare sthitaan |
na praj~naasyamti kuravo naraa vaa tannivaasinah || ~3~5 ||

ityuktvaa varadaa devi yudhishthiramarimdamam |
rakshaam krtvaa cha paamdoonaam tatraivaamtaradheeyata || ~3~6 ||

iti sreemanmahaabhaarate viraataparvani ashtamoఽdhyaaye yudhishthira krta sree durgaa stotram |