WhatsApp Icon
Hundi Icon

Shri durgaa chandrakalaa stutih

 

vedhohareesvarastutyaam vihartreem vimdhyabhoodhare |
harapraanesvareem vamde hamtreem vibudhavidvishaam || ~1 ||

abhyarthanena saraseeruhasambhavasya
tyaktvoditaa bhagavadakshipidhaanaleelaam |
visvesvaree vipadapaakarane purastaat
maataa mamaastu madhukaitabhayornihamtree || ~2 ||

praa~mnirjareshu nihatairnijasaktilesaih
ekeebhavadbhiruditaaఽkhilalokaguptyai |
sampannasastranikaraa cha tadaayudhasthaih
maataa mamaastu mahishaamtakaree purastaat || ~3 ||

praaleyasailatanayaa tanukaamtisampat
kosoditaa kuvalayachchavichaarudehaa |
naaraayanee namadabheepsitakalpavallee
supreetimaavahatu sumbhanisumbhahamtree || ~4 ||

visvesvareeti mahishaamtakareeti yasyaah
naaraayaneetyapi cha naamabhiramkitaani |
sooktaani pamkajabhuvaa cha surarshibhischa
drshtaani paavakamukhaischa shivaam bhaje taam || ~5 ||

utpattidaityahananastavanaatmakaani
samrakshakaanyakhilabhootahitaaya yasyaah |
sooktaanyaseshanigamaamtavidah pathamti
taam visvamaataramajasramabhishtaveemi || ~6 ||

ye vaiprachittapunarutthitasumbhamukhyaih
durbhikshaghorasamayena cha kaaritaasu |
aavishkrtaastrijagadaartishu roopabhedaah
tairambikaa samabhirakshatu maam vipadbhyah || ~7 ||

sooktam yadeeyamaravimdabhavaadi drshtam
aavartya devyanuid surathah samaadhih |
dvaavapyavaapaturabheeshtamananyalabhyam
taamaadidevataruneem pranamaami moordhnaa || ~8 ||

maahishmateetanubhavam cha rurum cha hamtum
aavishkrtairnijarasaadavataarabhedaih |
ashtaadasaahatanavaahatakotisamkhyaih
ambaa sadaa samabhirakshatu maam vipadbhyah || ~9 ||

etachcharitramakhilam likhitam hi yasyaah
sampoojitam sadana eva nivesitam vaa |
durgam cha taarayati dustaramapyasesham
sreyah prayachchati cha sarvamumaam bhaje taam || ~1~0 ||

yatpoojanastutinamaskrtibhirbhavamti
preetaah pitaamaharamesaharaastrayoఽpi |
teshaamapi svakagunairdadatee vapoomshi
taameesvarasya taruneem saranam prapadye || ~1~1 ||

kaamtaaramadhyadrdhalagnatayaaఽvasannaah
magnaascha vaaridhijale ripubhischa ruddhaah |
yasyaah prapadya charanau vipadastaramti
saa me sadaaఽstu hrdi sarvajagatsavitree || ~1~2 ||

bamdhe vadhe mahati mrtyubhaye prasakte
vittakshaye cha vividhe ya mahopataape |
yatpaadapoojanamiha pratikaaramaahuh
saa me samastajananee saranam bhavaanee || ~1~3 ||

baanaasuraprahitapannagabamdhamokshah
tadbaahudarpadalanaadushayaa cha yogah |
praadyumninaa drutamalabhyata yatprasaadaat
saa me shivaa sakalamapyasubham kshinotu || ~1~4 ||

paapah pulastyatanayah punarutthito maam
adyaapi hartumayamaagata ityudeetam |
yatsevanena bhayamimdirayaaఽvadhootam
taamaadidevataruneem saranam gatoఽsmi || ~1~5 ||

yaddhyaanajam sukhamavaapyamanamtapunyaih
saakshaattamachyuta parigrahamaasvavaapuh |
gopaamganaah kila yadarchanapunyamaatraah
saa me sadaa bhagavatee bhavatu prasannaa || ~1~6 ||

raatrim prapadya iti mantravidah prapannaan
udbodhya mrtyuvadhimanyaphalaih pralobhya |
buddhvaa cha tadvimukhataam pratanam nayamteem
aakaasamaadijananeem jagataam bhaje taam || ~1~7 ||

desakaaleshu dushteshu durgaachandrakalaastutih |
sandhyayoranusandheyaa sarvaapadvinivrttaye || ~1~8 ||

iti sreemadapayyadeekshitavirachitaa durgaachandrakalaastutih ||