WhatsApp Icon
Hundi Icon

Shri baalaa hrdayam

 

asya sreebaalaadevyaa hrdayamahaamantrasya, sadaashivah rshih, anushtupchandah, baalaatripurasumdaree devataa, mama baalaatripurasumdaree devataa preetyarthe jape viniyogah |

 

dhyaanam |

vamde devim shivaam baalaam bhaasvanmamdalamadhyagaam |

chamchachchandraananaam taptachaameekarasamaprabhaam || ~1 ||

 

nrtyatkhamjananetrasya lochanaatyamtavallabhaam |

madhyabhaage lasatkaamchee manimuktaavinirmitaam || ~2 ||

 

padavinyastahamsaaleem sukanaasaaviraajitaam |

karisumdoruyugalaam mattakokilanihsvanaam || ~3 ||

 

pustakam japamaalaam cha varadaaఽbhayapaanineem |

kumaareevesasobhaadhyaam kumaareevrmdamamditaam || ~4 ||

 

vidrumaadharasobhaadhyaam vidrumaalinakhaalikaam |

kvanatkaamcheem kalaanaathasamaanaruchiraananaam || ~5 ||

 

mrnaalabaahulatikaam naanaaratnaviraajitaam |

karapadmasamaanaabhaam paadapadmaviraajitaam || ~6 ||

 

chaaruchaampeyavasanaam devadevanamaskrtaam |

chandanemduviliptaamgeem romaraajeevichitritaam || ~7 ||

 

tilapushpasamaanaabhaam naasaaratnasamanvitaam |

gajagamdanitambaabhaam rambhaajamghaaviraajitaam || ~8 ||

 

haravishnumahemdraadyaih poojyasreepaadapamkajaam |

kalyaaneem kamalaam kaaleem kumchikaam kamalesvareem || ~9 ||

 

paavaneem paramaam saktim pavitraam paavaneem shivaam |

bhavaaneem bhavapaasaghneem bheetihaam bhuvanesvareem || ~1~0 ||

 

bhavaaneem bhavasaktim cha bherumdaam mumdamaalineem |

jalamdharagiryutsamgaam poornagiryanuraagineem || ~1~1 ||

 

kaamaroopaam cha kaamaakhyaam devikotakrtaalayaam |

omkaarapeethanilayaam mahaamaayaam mahesvareem || ~1~2 ||

 

visvesvareem cha madhuraam naanaaroopaakrtaapureem |

aim kleem sauh tryaksharaam baalaam tadvilomaam kumaarikaam || ~1~3 ||

 

hauh aim hamsah namo devi tripuraam jeevabhairaveem |

naarado yasya devarshih mahaasaamtiphalapradaam || ~1~4 ||

 

om namo sreemahaalakshmyai lakshmeem tripurabhairaveem |

om hreem joom sah praanagramthih dvidhaargakavachadvayam || ~1~5 ||

 

iyam samjeevinee devi mrtaan jeevatvadaayinee |

phreh phram na pha la va ra yoom srom srom amrtamaavadet || ~1~6 ||

 

sraavaya sraavaya tathaa vreem vreem mrityunjayaabhidhaa |

om namo prathamaabhaashya kaaleebeejam dvidhaa pathet || ~1~7 ||

 

koorchadvayam tathaa maayaa aagaamipadamaavadet |

mrtyum chimdi tathaa bhimdi mahaamrtyumjayo bhavet || ~1~8 ||

 

tava sabdam mamaabhaashya khadgena cha vidaaraya |

dvidhaa bhaashya mahesaani tadamte vahnisumdaree || ~1~9 ||

 

iyam devi mahaavidyaa aagaami kaalavamchinee |

praatardeepadalaakaaram vaagbhavam rasanaatale || ~2~0 ||

 

vichintya prajapettachcha mahaakavirbhaveddhruvam |

madhyaahne kaamaraajaakhyam japaakusumasannibham || ~2~1 ||

 

vichintya hrdi madhye tu tachcha mantram japetpriye |

dharmaarthakaamamokshaanaam bhaajano jaayate dhruvam || ~2~2 ||

 

taarteeyam chandrasamkaasam saayamkaale vichintya cha |

prajapettatra devesi jaayate madanopamah || ~2~3 ||

 

vaagbhavam kaamaraajam tu taarteeyam vahnivallabhaam |

ayutam prajapennityam aagaamee kaalo vamchyate || ~2~4 ||

 

trikonam chakramaalikhya maayaayuktam mahesvari |

tasyopari likhetpadmam maatrkaa mantragarbhitam || ~2~5 ||

 

tasyopari samaasteerya chaasanam raktavarnakam |

tasyopari viseddevi saadhakah praa~mmukho nisi || ~2~6 ||

 

kramena prajapedvarnaan vaagaadi niyatah suchih |

mamdalatritaye devi praapyate siddhiruttamaa || ~2~7 ||

 

navayonyaatmakam chakram poojayechchaastravartmanaa |

prajapeddvyakshareem baalaam sarvasiddheesvaro bhavet || ~2~8 ||

 

yam yam chintayate kaamam tam tam praapnoti sarvasah |

idam tu hrdayam devi tavaagre kathitam mayaa || ~2~9 ||

 

mama bhaagyam cha sarvasvam brahmaadeenaam cha durlabham |

gopaneeyam tvayaa bhadre svayoniriva paarvati || ~3~0 ||

 

sataavartena devesi maanushee vasamaapnuyaat |

sahasraavartanaaddevi devaa vai vasamaapnuyuh || ~3~1 ||

 

lakshamaavartanaaddevi sunaaseerah svakaasanaat |

kshanaachchyavati tatra vai kim punah kshudrajamtavah || ~3~2 ||

 

tasmaatsarvaprayatnena j~naatvaa devi japenmanum |

sarvasiddhimavaapnoti sarvadaa sukhavaanbhavet || ~3~3 ||

 

iti jaalasambaramahaatamtre sree baalaa hrdayam |