WhatsApp Icon
Hundi Icon

Shri sarvamangalaa stotram

 

brahmovaacha |
durge siveఽbhaye maaye naaraayani sanaatani |
jaye me mangalam dehi namaste sarvamangale || ~1 ||

daityanaasaarthavachano dakaarah parikeertitah |
ukaaro vighnanaasaarthavaachako vedasammatah || ~2 ||

repho rogaghnavachano gascha paapaghnavaachakah |
bhayasatrughnavachanaschaaఽఽkaarah parikeertitah || ~3 ||

smrtyuktismaranaadyasyaa ete nasyamti nischitam |
ato durgaa hareh saktirharinaa parikeertitaa || ~4 ||

vipattivaachako durgaschaaఽఽkaaro naasavaachakah |
durgam nasyati yaa nityam saa cha durgaa prakeertitaa || ~5 ||

durgo daityemdravachanoఽpyaakaaro naasavaachakah |
tam nanaasa puraa tena budhairdurgaa prakeertitaa || ~6 ||

sascha kalyaanavachana ikaarotkrshtavaachakah |
samoohavaachakaschaiva vaakaaro daatrvaachakah || ~7 ||

sreyah samghotkrshtadaatree shivaa tena prakeertitaa |
shivaraasirmoortimatee shivaa tena prakeertitaa || ~8 ||

sivo hi mokshavachanaschaaఽఽkaaro daatrvaachakah |
svayam nirvaanadaatree yaa saa shivaa parikeertitaa || ~9 ||

abhayo bhayanaasoktaschaaఽఽkaaro daatrvaachakah |
pradadaatyabhayam sadyah saaఽbhayaa parikeertitaa || ~1~0 ||

raajasreevachano maascha yaascha praapanavaachakah |
taam praapayati yaa nityam saa maayaa parikeertitaa || ~1~1 ||

maascha mokshaarthavachano yaascha praapanavaachakah |
tam praapayati yaa sadyah saa maayaa parikeertitaa || ~1~2 ||

naaraayanaardhaamgabhootaa tena tulyaa cha tejasaa |
sadaa tasya sareerasthaa tena naaraayanee smrtaa || ~1~3 ||

nirgunasya cha nityasya vaachakascha sanaatanah |
sadaa nityaa nirgunaa yaa keertitaa saa sanaatanee || ~1~4 ||

jayah kalyaanavachano hyaakaaro daatrvaachakah |
jayam dadaati yaa nityam saa jayaa parikeertitaa || ~1~5 ||

sarvamangalasabdascha sampoornaisvaryavaachakah |
aakaaro daatrvachanastaddaatree sarvamangalaa || ~1~6 ||

naamaashtakamidam saaram naamaarthasahasamyutam |
naaraayanena yaddattam brahmane naabhipamkaje || ~1~7 ||

tasmai dattvaa nidritascha babhoova jagataam patih |
madhukaitabhau durdaamtau brahmaanam hamtumudyatau || ~1~8 ||

stotrenaanena sa brahmaa stutim natvaa chakaara ha |
saakshaat stutaa tadaa durgaa brahmane kavacham dadau || ~1~9 ||

iti sreebrahmavaivarte mahaapuraane sreekrishnajanmakhamde saptavimsoఽdhyaaye brahmakrta sarvamangalaa stotram |