WhatsApp Icon
Hundi Icon

panchastavi – 5. sakalajananeestavah

 

ajaanamto yaamti kshayamavasamanyonyakalahai-
-ramee maayaagramthau tava pariluthamtah samayinah |
jaganmaatarjanmajvarabhayatamah kaumudi vayam
namaste kurvaanaah saranamupayaamo bhagavateem || ~1 ||

vachastarkaagamyasvarasaparamaanamdavibhava-
-prabodhaakaaraaya dyutitulitaneelotpalaruche |
shivaadyaaraadhyaaya stanabharavinamraaya satatam
namastasmai kasmaichana bhavatu mugdhaaya mahase || ~2 ||

anaadyamtaabhedapranayarasikaapi pranayinee
shivasyaaseeryattvam parinayavidhau devi grhinee |
savitree bhootaanaamapi yadudabhooh sailatanayaa
tadetatsamsaarapranayanamahaanaatakamukham || ~3 ||

bruvamtyeke tattvam bhagavati sadanye vidurasa-
-tpare maatah praahustava sadasadanye sukavayah |
pare naitatsarvam samabhidadhate devi sudhiya-
-stadetattvanmaayaavilasitamasesham nanu sive || ~4 ||

luthadgumjaahaarastanabharanamanmadhyalatikaa-
-mudamchaddharmaambhah kanagunitavaktraambujarucham |
shivam paarthatraanapravanamrgayaakaaragunitam
shivaamanvagyaamteem saranamahamanvemi sabareem || ~5 ||

mithah kesaakesiprathananidhanaastarkaghatanaah
bahusraddhaabhaktipranativishayaah saastravidhayah |
praseeda pratyaksheebhava girisute dehi saranam
niraalambam chetah pariluthati paariplavamidam || ~6 ||

sunaam vaa vahnervaa khagaparishado vaa yadasanam
kadaa kena kveti kvachidapi na kaschitkalayati |
amushminvisvaasam vijahihi mamaahnaaya vapushi
prapadyethaaschetah sakalajananeemeva saranam || ~7 ||

tatitkotijyotirdyutidalitashadgramthigahanam
pravishtam svaadhaaram punarapi sudhaavrshtivapushaa |
kimapyashtaavimsatkiranasakaleebhootamanisam
bhaje dhaama syaamam kuchabharanatam barbarakacham || ~8 ||

chatushpatraamtah shaddalaputabhagaamtastrivalaya-
-sphuradvidyudvahnidyumaniniyutaabhadyutilate |
shadasram bhittvaadau dasadalamatha dvaadasadalam
kalaasram cha dvyasram gatavati namaste girisute || ~9 ||

kulam kechitpraahurvapurakulamanye tava budhaah
pare tatsambhedam samabhidadhate kaulamapare |
chaturnaamapyeshaamupari kimapi praahurapare
mahaamaaye tattvam tava kathamamee nischinumahe || ~1~0 ||

shadadhvaaranyaaneem pralayaravikotipratiruchaa
ruchaa bhasmeekrtya svapadakamalaprahvasirasaam |
vitanvaanah saivam kimapi vapurimdeevararuchih
kuchaabhyaamaanamrastava purushakaaro vijayate || ~1~1 ||

prakaasaanamdaabhyaamaviditachareem madhyapadaveem
pravisyaitaddvamdvam ravisasisamaakhyam kabalayan |
prapadyordhvam naadam layadahanabhasmeekrtakulah
prasaadaatte jamtuh shivamakulamamba pravisati || ~1~2 ||

manushyaastiryamcho maruta iti lokatrayamidam
bhavaambhodhau magnam trigunalahareekotiluthitam |
kataakshaschedyatra kvachana tava maatah karunayaa
sareeree sadyoఽyam vrajati paramaanamdatanutaam || ~1~3 ||

priyamgusyaamaamgeemarunataravaasam kisalayaam
samunmeelanmuktaaphalavahalanepathyasubhagaam |
stanadvamdvasphaarastabakanamitaam kalpalatikaam
sakrddhyaayamtastvaam dadhati shivachintaamanipadam || ~1~4 ||

shadaadhaaraavartairaparimitamamtrormipatalaih
lasanmudraaphenairbahuvidhalasaddaivatajhashaih |
kramasrotobhistvam vahasi paranaadaamrtanadee
bhavaani pratyagraa shivachidamrtaabdhipranayinee || ~1~5 ||

maheepaathovahnisvasanaviyadaatmemduravibhi-
-rvapurbhigrastaasairapi tava kiyaanamba mahimaa |
amoonyaalokyamte bhagavati na kutraapyanutamaa-
-mavasthaam praaptaani tvayi tu paramavyomavapushi || ~1~6 ||

kalaamaaj~naam praj~naam samayamanubhootim samarasam
gurum paaramparyam vinayamupadesam shivapadam |
pramaanam nirvaanam prakrtimabhibhootim paraguhaam
vidhim vidyaamaahuh sakalajananeemeva munayah || ~1~7 ||

praleene sabdaughe tadanu virate bimduvibhave
tatastattve chaashtadhvanibhiranapaayinyadhigate |
srite saakte parvanyanukalitachinmaatra gahanaam
svasamvittim yogee rasayati shivaakhyaam bhagavateem || ~1~8 ||

paraanamdaakaaraam niravadhishivaisvaryavapusham
niraakaaraam j~naanaprakrtimaparichchinnakarunaam |
savitreem lokaanaam niratisayadhaamaaspadapadaam
bhavo vaa moksho vaa bhavatu bhavateemeva bhajataam || ~1~9 ||

jagatkaaye krtvaa tadapi hrdaye tachcha purushe
pumaamsam bimdustham tadapi viyadaakhye cha gahane |
tadetadj~naanaakhye tadapi paramaanamdagahane
mahaavyomaakaare tvadanubhavaseelo vijayate || ~2~0 ||

vidhe vedye vidye vividhasamaye vedagulike
vichitre visvaadye vinayasulabhe vedajanani |
shivaj~ne soolasthe shivapadavadaanye shivanidhe
sive maatarmahyam tvayi vitara bhaktim nirupamaam || ~2~1 ||

vidhermumdam hrtvaa yadakuruta paatram karatale
harim soolaprotam yadagamayadamsaabharanataam |
alamchakre kamtham yadapi garalenaamba girisah
shivasthaayaah saktestadidamakhilam te vilasitam || ~2~2 ||

virimchyaakhyaa maatah srjasi harisamj~naa tvamavasi
trilokeem rudraakhyaa harasi vidadhaaseesvaradasaam |
bhavamtee naadaakhyaa viharasi cha paasaughadalanee
tvamevaikaaఽnekaa bhavasi krtibhedairgirisute || ~2~3 ||

muneenaam chetobhih pramrditakashaayairapi manaa-
-gasakyam samsprashtum chakitachakitairamba satatam |
sruteenaam moordhaanah prakrtikathinaah komalatare
katham te vimdamte padakisalaye paarvati padam || ~2~4 ||

tatidvalleem nityaamamrtasaritam paararahitaam
malotteernaam jyotsnaam prakrtimagunagramthigahanaam |
giraam dooraam vidyaamavinatakuchaam visvajananee-
-maparyamtaam lakshmeemabhidadhati samto bhagavateem || ~2~5 ||

sareeram kshityambhah prabhrtirachitam kevalamachit
sukham duhkham chaayam kalayati pumaamschetana iti |
sphutam jaanaanoఽpi prabhavati na dehee rahayitum
sareeraahamkaaram tava samayabaahyo girisute || ~2~6 ||

pitaa maataa bhraataa suhrdanucharah sadma grhinee
vapuh kshetram mitram dhanamapi yadaa maam vijahati |
tadaa me bhimdaanaa sapadi bhayamohaamdhatamasam
mahaajyotsne maatarbhava karunayaa sannidhikaree || ~2~7 ||

sutaa dakshasyaadau kila sakalamaatastvamudabhooh
sadosham tam hitvaa tadanu giriraajasya duhitaa |
anaadyamtaa sambhoraprthagapi saktirbhagavatee
vivaahaajjaayaaseetyahaha charitam vetti tava kah || ~2~8 ||

kanaastvaddeepteenaam ravisasikrsaanuprabhrtayah
param brahma kshudram tava niyatamaanamdakanikaa |
shivaadi kshityamtam trivalayatanoh sarvamudare
tavaaste bhaktasya sphurasi hrdi chitram bhagavati || ~2~9 ||

purah paschaadamtarbahiraparimeyam parimitam
param sthoolam sookshmam sakalamakulam guhyamaguham |
daveeyo nedeeyah sadasaditi visvam bhagavatee
sadaa pasyamtyaakhyaam vahasi bhuvanakshobhajananeem || ~3~0 ||

pravisya tvanmaargam sahajadayayaa desikadrsaa
shadadhvadhvaamtaughachchiduragananaateetakarunaam |
paraamaaj~naakaaraam sapadi shivayamteem shivatanum
svamaatmaanam dhanyaaschiramupalabhamte bhagavateem || ~3~1 ||

mayookhaah pooshneeva jvalana iva taddeeptikanikaah
payodhau kallolaah pratihatamahimneeva prshatah |
udetyodetyaamba tvayi saha nijaih saattvikagunai-
-rbhajamte tattvaughaah prasamamanukalpam paravasaah || ~3~2 ||

vidhurvishnurbrahmaa prakrtiranuraatmaa dinakarah
svabhaavo jainemdrah sugatamuniraakaasamalinah |
shivah saktischeti srutivishayataam taamupagataam
vikalpairebhistvaamabhidadhati samto bhagavateem || ~3~3 ||

shivastvam saktistvam tvamasi samayaa tvam samayinee
tvamaatmaa tvam deekshaa tvamayamanimaadirgunaganah |
avidyaa tvam vidyaa tvamasi nikhilam tvam kimaparam
prthaktattvam tvatto bhagavati na veekshaamaha ime || ~3~4 ||

tvayaasau jaaneete rachayati bhavatyaiva satatam
tvayaivechchatyamba tvamasi nikhilaa yasya tanavah |
jagatsaamyam sambhorvahasi paramavyomavapushah
tathaapyardham bhootvaa viharasi shivasyeti kimidam || ~3~5 ||

asamkhyaih praacheenairjanani jananaih karmavilayaa-
-tsakrjjanmanyamte guruvapushamaasaadya girisam |
avaapyaaj~naam saiveem shivatanumapi tvaam viditavaa-
-nnayeyam tvatpoojaastutivirachanenaiva divasaan || ~3~6 ||

yatshatpatram kamalamuditam tasya yaa karnikaakhyaa
yonistasyaah prathitamudare yattadomkaarapeetham |
tasyaapyamtah kuchabharanataam kumdaleeti prasiddhaam
syaamaakaaraam sakalajananeem samtatam bhaavayaami || ~3~7 ||

bhuvi payasi krsaanau maarute khe sasaamke
savitari yajamaaneఽpyashtadhaa saktirekaa |
vahasi kuchabharaabhyaam yaavanamraapi visvam
sakalajanani saa tvam paahi maamityavaachyam || ~3~8 ||

iti sreekaalidaasa virachita panchastavyaam panchamah sakalajananeestavah |