WhatsApp Icon
Hundi Icon

Shri bagalaamukhee hrdayam

 

om asya sreebagalaamukheehrdayamaalaamantrasya naaradarshih anushtupchandah  sreebagalaamukhee devataa hleem beejam  kleem saktih  aim keelakam sree bagalaamukhee prasaada siddhyarthe jape viniyogah ||

 

atha nyaasah |

om naaradarshaye namah sirasi |

om anushtup chandase namah mukhe |

om sreebagalaamukhee devataayai namah hrdaye |

om hleem beejaaya namah guhye |

om kleem saktaye namah paadayoh |

om aim keelakaaya namah sarvaamge |

 

karanyaasah |

om hleem amgushthaabhyaam namah |

om kleem tarjaneebhyaam namah |

om aim madhyamaabhyaam namah |

om hleem anaamikaabhyaam namah |

om kleem kanishthikaabhyaam namah |

om aim karatalakaraprshthaabhyaam namah |

 

amganyaasah |

om hleem hrdayaaya namah |

om kleem sirase svaahaa |

om aim sikhaayai vashat |

om hleem kavachaaya hum |

om kleem netratrayaaya vaushat |

om aim astraaya phat |

om hleem kleem aim bhoorbhuvassuvaromiti digbamdhah ||

 

dhyaanam |

peetaambaraam peetamaalyaam peetaabharanabhooshitaam |

peetakamjapadadvamdvaam bagalaam chintayeఽnisam ||

 

iti dhyaatvaa panchamudrayaa sampoojya ||

 

peetasamkhagadaahaste peetachandanacharchite |

bagale me varam dehi satrusamghavidaarinee ||

 

sampraarthya ||

 

om hleem kleem aim bagalaamukhyai gadaadhaarinyai pretaasanaadhyaasinyai svaahaa ||

 

iti mantram japitvaa punah poorvavaddhrdayaadi shadamganyaasam krtvaa

stotram pathet ||

 

karanyaasah |

om hleem amgushthaabhyaam namah |

om kleem tarjaneebhyaam namah |

om aim madhyamaabhyaam namah |

om hleem anaamikaabhyaam namah |

om kleem kanishthikaabhyaam namah |

om aim karatala karaprshthaabhyaam namah |

 

amganyaasah |

om hleem hrdayaaya namah |

om kleem sirase svaahaa |

om aim sikhaayai vashat |

om hleem kavachaaya hum |

om kleem netratrayaaya vaushat |

om aim astraayaphat |

om hleem kleem aim bhoorbhuvassuvaromiti digvimokah ||

 

vamdeఽham bagalaam devim peetabhooshanabhooshitaam |

tejoroopamayeem devim peetatejassvaroopineem || ~1 ||

 

gadaabhramanaabhinnaabhraam bhrukuteebheeshanaananaam |

bheeshayamteem bheemasatroon bhaje bhaktasya bhavyadaam || ~2 ||

 

poornachandrasamaanaasyaam peetagamdhaanulepanaam |

peetaambarapareedhaanaam pavitraamaasrayaamyaham || ~3 ||

 

paalayamteemanupalam prasameekshyaavaneetale |

peetaachaararataam bhaktaam taam bhavaaneem bhajaamyaham || ~4 ||

 

peetapadmapadadvamdvaam champakaaranyavaasineem |

peetaavatamsaam paramaam vamde padmajavamditaam || ~5 ||

 

lasachchaarusimjatsumamjeerapaadaam

chalatsvarnakarnaavatamsaamchitaasyaam |

valatpeetachandraananaam chandravamdyaam

bhaje padmajaadeedyasatpaadapadmaam || ~6 ||

 

supeetaabhayaamaalayaa pootamantram

param te japamto jayam sallabhamte |

rane raagaroshaaplutaanaam ripoonaam

vivaade balaadvairakrddhaatamaatah || ~7 ||

 

bharatpeetabhaasvatprabhaahaskaraabhaam

gadaagamjitaamitragarvaam garishthaam |

gareeyo gunaagaara gaatraam gunaadhyaam

ganeshaadigamyaam sraye nirgunaadhyaam || ~8 ||

 

janaa ye japamtyugrabeejam jagatsu

param pratyaham te smaramtah svaroopam |

bhavedvaadinaam vaa~mmukhastambha aadye

jayo jaayate jalpataamaasu teshaam || ~9 ||

 

tava dhyaananishthaa pratishthaatmapraj~naa-

vataam paadapadmaarchane premayuktaah |

prasannaa nrpaah praakrtaah pamditaa vaa

puraanaadigaadhaasutulyaa bhavamti || ~1~0 ||

 

namaamaste maatah kanakakamaneeyaamghri jalajam

baladvidyudvarnaam ghanatimira vidhvamsa karanam |

bhavaabdhau magnaatmottaranakaranam sarvasaranam

prapannaanaam maatarjagati bagale duhkhadamanam || ~1~1 ||

 

jvalajjyotsnaaratnaakaramanivishaktaamkabhavanam

smaraamaste dhaama smaraharahareemdremdu pramukhaih |

ahoraatram praatah pranayanavaneeyam suvisadam

param peetaakaaram parichitamanidveepavasanam || ~1~2 ||

 

vadaamaste maatah srutisukhakaram naama lalitam

lasanmaatraavarnam jagati bagaleti pracharitam |

chalamtastishthamto vayamupavisamtoఽpi sayane

bhajaamo yachchreyo divi duravalabhyam divishadaam || ~1~3 ||

 

padaarchaayaam preetih pratidinamapoorvaa prabhavatu

yathaa te praasannyam pratiphalamapekshyam pranamataam |

analpam tanmaatarbhavati bhrtabhaktyaa bhavatu no

disaatah sadbhaktim bhuvi bhagavataam bhoori bhavadaam || ~1~4 ||

 

mama sakalaripoonaam vaa~mmukhe stambhayaasu

bhagavati ripujihvaam keelaya prasthatulyaam |

vyavasitakhalabuddhim naasayaasu pragalbhaam

mama kuru bahukaaryam satkrpeఽmba praseeda || ~1~5 ||

 

vrajatu mama ripoonaam sadmani pretasamsthaa

karadhrtagadayaa taan ghaatayitvaasu roshaat |

sadhana vasana dhaanyam sadma teshaam pradahya

punarapi bagalaa svasthaanamaayaatu seeghram || ~1~6 ||

 

karadhrtaripu jihvaapeedana vyagrahastaam

punarapi gadayaa taamstaadayamteem sutamtraam |

pranatasuraganaanaam paalikaam peetavastraam

bahubala bagalaam taam peetavastraam namaamah || ~1~7 ||

 

hrdayavachanakaayaih kurvataam bhaktipumjam

prakatita karunaardraam preenateejalpateeti |

dhanamatha bahudhaanyam putrapautraadivrddhih

sakalamapi kimebhyo deyamevam tvavasyam || ~1~8 ||

 

tava charanasarojam sarvadaa sevyamaanam

druhinahariharaadyairdevabrmdaih saranyam |

mrdulamapi saranam te sarmadam soorisevyam

vayamiha karavaamo maataretadvidheyam || ~1~9 ||

 

bagalaahrdayastotramidam bhakti samanvitah |

pathedyo bagalaa tasya prasannaa paathato bhavet || ~2~0 ||

 

peetaadhyaanaparo bhakto yah srnotyavikalpatah |

nishkalmasho bhavenmartyo mrto mokshamavaapnuyaat || ~2~1 ||

 

aasvinasya site pakshe mahaashtamyaam divaanisam |

yastvidam pathate premnaa bagalaa preetimeti sah || ~2~2 ||

 

devyaalaye pathan martyo bagalaam dhyaayateesvareem |

peetavastraavrto yastu tasya nasyamti satravah || ~2~3 ||

 

peetaachaararato nityam peetabhooshaam vichintayan |

bagalaayaah pathennityam hrdayastotramuttamam || ~2~4 ||

 

na kimchid durlabham tasya drsyate jagateetale |

satravo glaanimaayaamti tasya darsanamaatratah || ~2~5 ||

 

iti siddhesvaratamtre uttarakhamde sree bagalaapatale sreebagalaahrdayastotram ||