WhatsApp Icon
Hundi Icon

Shri bagalaamukhee stotram 2

 

asya sreebagalaamukheemahaamantrasya – naarado bhagavaan rshih – atijagateechandah – sree bagalaamukhee devataa – laam beejam im saktih – lam keelakam-mama doorasthaanaam sameepasthaanaam gati mati vaaktsambhanaarthe jape viniyogah

 

om hreem amgushthaabhyaam namah

bagalaamukhee tarjaneebhyaam namah

sarvadushtaanaam madhyamaabhyaam namah

vaacham mukham id stambhaya anaamikaabhyaam namah

jihvaam keelaya buddhim vinaasaya kanishthikaabhyaam namah

hreem om svaahaa karatalakaraprshtaabhyaam namah

 

om hreem hrdayaaya namah

bagalaamukhee sirase svaahaa

sarvadushtaanaam sikhaayai vashat

vaacham mukham id stambhaya kavachaa hum

jihvaam keelaya buddhim vinaasaya netratrayaaya vaushat

hreem om svaahaa astraaya phat

bhoorbhuvassuvaromiti digbamdhah |

 

dhyaanam |

 

peetaambaraam trinetraam cha dvibhujaam dahanojvalaam |

silaaparvatahastaam cha ripukampaam mahotkataam || ~1 ||

 

gambheeraam cha madonmattaam svarnakaamtisamaprabhaam |

vairinirdalanaarthaaya smarettaam bagalaamukheem || ~2 ||

 

chaturbhujaam trinayanaam kamalaasanasamsthitaam |

dakshine mudgaram paasam vaame jihvaam cha vajrakam || ~3 ||

 

peetaambaradharaam saamdraam drdhapeenayodharaam |

vairivaaktsambhineem devim smaraami bagalaamukheem || ~4 ||

 

hemakumdalabhooshaamgeem seetachandraardhasekhareem |

peetabhooshanabhooshaadhyaam svarnasimhaasanesthitaam || ~5 ||

 

trisooladhaarineemambaam sarvasaubhaagyadaayineem |

sarvasrmgaaraveshaadhyaam bhajettaam bagalaamukheem || ~6 ||

 

madhye sudhaabdhimanimamtapa ratna vedyaam

simhaasanoparigataam paripeetavarnaam |

peetaambaraabharanamaalyavibhooshitaamgeem

devim namaami dhrta mudgaravairi jihvaam || ~7 ||

 

chalatkanakakumdalollasitachaarugamdasthalaam

lasatkanakachampaka dyutimadardhemdu bimbaamchitaam |

sadaahitavipakshakaam dalitavairi jihvaamchalaam

namaami bagalaamukheem dheemataam vaa~mmanasstambhineem || ~8 ||

 

peeyoosho dadhimadhyachaaru vilasadratnojvale mamtape

yaasimhaasana maulipaatitaripu pretaasanaadhyaasineem |

svarnaabhaam karapeeditaarirasanaam bhraamyadgadaam bibhrateem

yastvaam pasyati tasya yaamti vilayam sadyohi sarvaapadah || ~9 ||

 

devi tvachcharanaambujaarchanakrte yah peetapushpaamjalim

mudraam vaamakare nidhaaya cha punarmamtree manoj~naakshareem |

peethadhyaanaparopi kumbhakavasaadbeejam smaretpraarthitam

tasyaa mitrachayasya samsadi mukha stambho bhavettatkshanaat || ~1~0 ||

 

(om hreem bagalaamukhi sarvadushtaanaam vaacham mukham id stambhaya jihvaam keelaya buddhim vinaasaya hreem om svaahaa)

 

mantrastaavadayam vipakshadalane stotram pavitram cha te

yamtramvaadini yamtrinam trijagataam jaitram sa chitram cha tat |

sreemaatarbagaleti naama lalitam yasyaasti jamtormukhe

tannaamasmaranena vaagbhavamukha stambhobhavettatkshanaat || ~1~1 ||

 

dushtastambhanamugravighnasamanam daaridryavidraavanam

bhoobhrttsambhanakaaranam mrgadrsaam chetassamaakarshanam |

saubhaagyaikaniketanam mama drsaam kaarunyapoornekshane

mrtyormaaranamaavirastu purato maatastvadeeyam vapuh || ~1~2 ||

 

samkhyaagre choradanda praharanasamaye bamdhane vairimadhye

vidyaavaade vivaade prakatitanrpatau yuddhakaale nisaayaam |

vasye cha stambhane vaa ripuvadhasamaye praanabaadhe rane vaa

gachchamteeshtam trikaalam tava pathanamidam kaarayedaasu dheerah || ~1~3 ||

 

maatarbhamjaya madvipakshavadanam jihvaam cha samkeelaya

braahmeem mudraya mudrayaasudhishanaamamghryorgatim stambhaya |

satroon choornaya choornayaasu gadayaa gauraamgi peetaambare

vighnaugham bagale hara pratidinam kaumaari vaamekshane || ~1~4 ||

 

maatarbhairavi bhadrakaali vijaye vaaraahi visvaasraye

sreenitye bagale mahesi samaye raame suraame rame |

maatamgi tripure paraatparatare svargaapavargaprade

vamdeham saranaagatosmikrpayaa visvesvaree traahi maam || ~1~5 ||

 

tvam vidyaa paramaa trilokajananee vyoshaananam chedinee

yoshaakarshanakaarinee cha sumahaabamdhaikasambhedinee |

dushtochchaatanakaarinee ripumanassamdohasamdaayinee

jihvaakeelanabhairavee vijayate brahmaastrasaaraayanee || ~1~6 ||

 

yah krtam japasamkhyaanaam chintitam paramesvaree |

satroonaam buddhinaasaaya grhaana madanugrahaat || ~1~7 ||

 

vaidooryahaaraparisobhitahemamaalaam

madhyetipeena kuchayordhrtapeetavastraam |

vyaaghraadhiroodha paripoorita ratnasobhaam

nityam smaraami bagalaam ripuvaktra keelaam || ~1~8 ||

 

ekaagra maanaso bhootvaa stoshyatyambaam susobhanaam |

rajanyaa rachitaam maalaam kare dhrtvaa japechchuchih || ~1~9 ||

 

vaame paanau tu paasam cha tasyaadhastaaddhrdham subham |

dakshe kareఽkshasootram cha adhahpadmam cha dhaarineem || ~2~0 ||

 

chaamumde chandikoshtre hutavahadayite syaamale sreebhujamgee

durge pratyamgiraadye muraripubhaginee bhaargaveevaamanetre |

naanaaroopaprabhede sthitilayajananam paalayadbhargahrdye

visvaadye visvajaitree tripurah bagale visvavamdye tvamekaa || ~2~1 ||

 

chakram khadgam musalamabhayam dakshinaabhischa dorbhih

samkham khetam halamapi cha gadaam bibhrateem vaamadorbhih |

simhaaroodhaamayuganayanaam syaamalaam kamjavaktraam

vamde devim sakalavaradaam panchameem maatrmadhyaam || ~2~2 ||

 

dvaatrimsadaayutayutaischaturashtahastai-

rashtottaraissatakaraischa sahasrahastaih |

sarvaayudhairayuta baahubhiranvitaam taam

devim bhajaami bagalaam rasanaagrahastaam || ~2~3 ||

 

sarvatassubhakaraam dvibhujaam taam

kambuhema navakumdala karnaam |

satrunirdalanakaaranakopaam

chintayaami bagalaam hrdayaabje || ~2~4 ||

 

jihvaagramaadaaya karena devim

vaamena satroon paripeedayamteem |

gadaabhighaatena cha dakshinena

peetaambaraadhyaam dvibhujaam namaami || ~2~5 ||

 

vamde vaarijalochanaam vasukaraam peetaambaraadambaraam

peetaambhoruhasamsthitaam trinayanaam peetaamgaraagojjvalaam |

sabdabrahmamayeem mahaakavijayeem trailokyasammohaneem

vidyutkoti nibhaam prasanna bagalaam pratyarthivaaktsambhineem || ~2~6 ||

 

duhkhena vaa yadi sukhena cha vaa tvadeeyam

stutvaaఽtha naamabagale samupaiti vasyam |

nischitya satrumabalam vijayam tvadamghri

padmaarchakasya bhavateeti kimatra chitram || ~2~7 ||

 

vimohitajagattrayaam vasagataavanavallabhaam

bhajaami bagalaamukheem bhavasukhaikasandhaayineem |

geham naatati garvitah pranamati streesamgamo mokshati

dveshee mitrati paapakrtsukrtati kshmaavallabhodhaavati || ~2~8 ||

 

mrtyurvaidhrtidooshanam sugunati tvatpaadasamsevanaat

tvaam vamde bhavabheetibhamjanakareem gaureem gireesapriyaam |

nityam yastu manoharam stavamidam divyam pathetsaadaram

dhrtvaa yantramidam tathaiva samare baahvoh kare vaa gale || ~2~9 ||

 

raajaano varayoshitothakarinassarvaamrgemdraa vasaah

stotrairyaamti vimohitaa ripuganaa lakshmeeh sthiraa siddhayah |

nirnidre bagale samudranilaye raudryaadi vaa~mmudrike

bhadre rudramanohare tribhuvanatraane daridraapahe || ~3~0 ||

 

sadratnaakara bhoomigojvala karee nistamdri chaamdraanane

neehaaraadrisute nisargasarale vidye suraadye namah |

devi tasya niraamayaatmajamukhaanyaayoomshi dadyaadidam

ye nityam prajapanti bhakti bharitaastebhyasstavam nischitam || ~3~1 ||

 

noonam sreyo vasyamaarogyataam cha praaptassarvam bhootale saadhakastu |

bhaktyaa nityam stotrametatpathanvai vidyaam keertim vamsavrddhim cha vindet || ~3~2 ||

 

iti sreerudrayaamale sreebagalaamukheestotram ||