WhatsApp Icon
Hundi Icon

Shri bagalaamukhee kavacham

 

 

kailaasaachalamadhyagam puravaham saamtam trinetram shivam

vaamasthaa kavacham pranamya girijaa bhootipradam prchchati |

devi sreebagalaamukhee ripukulaaranyaagniroopaa cha yaa

tasyaaschaapavimukta mantrasahitam preetyaaఽdhunaa broohi maam || ~1 ||

 

sreesankara uvaacha |

devi sreebhavavallabhe srnu mahaamantram vibhootipradam

devyaa varmayutam samastasukhadam saamraajyadam muktidam |

taaram rudravadhoom virimchimahilaa vishnupriyaa kaamayu-

-kkaamte sreebagalaanane mama ripoonnaasaaya yugmamtviti || ~2 ||

 

aisvaryaani id cha dehi yugalam seeghram manovaamchitam

kaaryam saadhaya yugmayukchivavadhoo vahnipriyaamto manuh |

kamsaarestanayam cha beejamaparaasaktischa vaanee tathaa

keelam sreemiti bhairavarshisahitam chando viraat samyutam || ~3 ||

 

sveshtaarthasya parasya vetti nitaraam kaaryasya sampraaptaye

naanaasaadhyamahaagadasya niyatannaasaaya veeryaaptaye |

dhyaatvaa sreebagalaananaamanuvaram japtvaa sahasraakhyakam

deerghaih shatkayutaischa rudramahilaabeejairvinyaasyaamgake || ~4 ||

 

dhyaanam |

sauvarnaasanasamsthitaam trinayanaam peetaamsukolaasineem

hemaabhaamgaruchim sasaamkamukutaam srakchampakasragyutaam |

hastairmadgarapaasabaddharasanaam sambibhrateem bhooshana-

-vyaaptaamgeem bagalaamukheem trijagataam samstambhineem chintaye || ~5 ||

 

viniyogah |

om asya sreebagalaamukhee brahmaastramantra kavachasya bhairava rshih viraat chandah sreebagalaamukhee devataa kleem beejam aim saktih sreem keelakam mama parasya cha manobhilashiteshtakaaryasiddhaye viniyogah |

 

rshyaadinyaasah |

bhairava rshaye namah sirasi |

viraat chandase namah mukhe |

sree bagalaamukhee devataayai namah hrdi |

kleem beejaaya namah guhye |

aim saktaye namah paadayoh |

sreem keelakaaya namah sarvaamge |

 

karanyaasah |

om hraam amgushthaabhyaam namah |

om hreem tarjaneebhyaam namah |

om hroom madhyamaabhyaam namah |

om hraim anaamikaabhyaam namah |

om hraum kanishthikaabhyaam namah |

om hrah karatalakaraprshthaabhyaam namah |

 

amganyaasah |

om hraam hrdayaaya namah |

om hreem sirase svaahaa |

om hroom sikhaayai vashat |

om hraim kavachaaya hum |

om hraum netratrayaaya vaushat |

om hrah astraaya phat |

bhoorbhuvassuvaromiti digbamdhah |

 

mamtroddhaarah |

om hreem aim sreem kleem sreebagalaanane mama ripoonnaasaya naasaya mamaisvaryaani dehi dehi seeghram manovaamchitakaaryam saadhayah saadhayah hreem svaahaa |

 

kavacham |

siro me paatu om hreem aim sreem kleem paatu lalaatakam |

sambodhanaid paatu netre sreebagalaanane || ~1 ||

 

srutau mama ripum paatu naasikaannaasaya dvayam |

paatu gamdau sadaa maamaisvaryaanyam tam tu mastakam || ~2 ||

 

dehi dvamdvam sadaa jihvaam paatu seeghram vacho mama |

kamthadesam manah paatu vaamchitam baahumoolakam || ~3 ||

 

kaaryam saadhaya dvamdvamtu karau paatu sadaa mama |

maayaayuktaa tathaa svaahaa hrdayam paatu sarvadaa || ~4 ||

 

ashtaadhikachatvaarimsaddandaadhyaa bagalaamukhee |

rakshaam karotu sarvatra grheఽranye sadaa mama || ~5 ||

 

brahmaastraakhyo manuh paatu sarvaamge sarvasandhishu |

mantraraajah sadaa rakshaam karotu mama sarvadaa || ~6 ||

 

om hreem paatu naabhidesam katim me bagalaaఽvatu |

mukhee varnadvayam paatu lingam me mushkayugmakam || ~7 ||

 

jaanunee sarvadushtaanaam paatu me varnapanchakam |

vaacham mukham tathaa id shadvarnaa paramesvaree || ~8 ||

 

jamghaayugme sadaa paatu bagalaa ripumohinee |

stambhayeti id prshtham paatu varnatrayam mama || ~9 ||

 

jihvaam varnadvayam paatu gulphau me keelayeti cha |

paadordhvam sarvadaa paatu buddhim paadatale mama || ~1~0 ||

 

vinaasaya id paatu paadaamgulyornakhaani me |

hreem beejam sarvadaa paatu buddheemdriyavachaamsi me || ~1~1 ||

 

sarvaamgam pranavah paatu svaahaa romaani meఽvatu |

braahmee poorvadale paatu chaagneyaam vishnuvallabhaa || ~1~2 ||

 

maahesee dakshine paatu chaamumdaa raakshaseఽvatu |

kaumaaree paschime paatu vaayavye chaaparaajitaa || ~1~3 ||

 

vaaraahee chottare paatu naarasimhee siveఽvatu |

oordhvam paatu mahaalakshmeeh paataale saaradaaఽvatu || ~1~4 ||

 

ityashtau saktayah paamtu saayudhaascha savaahanaah |

raajadvaare mahaadurge paatu maam gananaayakah || ~1~5 ||

 

smasaane jalamadhye cha bhairavascha sadaaఽvatu |

dvibhujaa raktavasanaah sarvaabharanabhooshitaah || ~1~6 ||

 

yoginyah sarvadaa paatu mahaaranye sadaa mama |

iti te kathitam devi kavacham paramaadbhutam || ~1~7 ||

 

sreevisvavijayannaama keertisreevijayapradam |

aputro labhate putram dheeram sooram sataayusham || ~1~8 ||

 

nirdhano dhanamaapnoti kavachasyaasya paathatah |

japitvaa mantraraajam tu dhyaatvaa sreebagalaamukheem || ~1~9 ||

 

pathedidam hi kavacham nisaayaam niyamaattu yah |

yadyatkaamayate kaamam saadhyaasaadhye maheetale || ~2~0 ||

 

tattatkaamamavaapnoti saptaraatrena sankaree |

gurum dhyaatvaa suraam peetvaa raatrau saktisamanvitah || ~2~1 ||

 

kavacham yah patheddevi tasyaaఽsaadhyam na kimchana |

yam dhyaatvaa prajapenmantram sahasram kavacham pathet || ~2~2 ||

 

triraatrena vasam yaati mrtyum tam naatra samsayah |

likhitvaa pratimaam satroh sataalena haridrayaa || ~2~3 ||

 

likhitvaa hyadi tam naama tam dhyaatvaa prajapenmanum |

ekavimsaddinam yaavatpratyaham cha sahasrakam || ~2~4 ||

 

japtvaa pathettu kavacham chaturvimsativaarakam |

samstambham jaayate satrornaatra kaaryaa vichaaranaa || ~2~5 ||

 

vivaade vijayam tasya samgraame jayamaapnuyaat |

smasaane cha bhayam naasti kavachasya prabhaavatah || ~2~6 ||

 

navaneetam chaabhimamtrya streenaam dadyaanmahesvari |

vamdhyaayaam jaayate putro vidyaabalasamanvitah || ~2~7 ||

 

smasaanaamgaaramaadaaya bhaume raatrau sanaavatha |

paadodakena sprshtvaa cha likhellohasalaakayaa || ~2~8 ||

 

bhoomau satroh svaroopam cha hrdi naama samaalikhet |

hastam taddhrdaye datvaa kavacham tithivaarakam || ~2~9 ||

 

dhyaatvaa japenmantraraajam navaraatram prayatnatah |

mriyate jvaradaahena dasameఽhni na samsayah || ~3~0 ||

 

bhoorjapatreshvidam stotramashtagamdhena samlikhet |

dhaarayeddakshine baahau naaree vaamabhuje tathaa || ~3~1 ||

 

samgraame jayamaapnoti naaree putravatee bhavet |

brahmaastraadeeni sastraani naiva krmtamti tam janam || ~3~2 ||

 

sampoojya kavacham nityam poojaayaah phalamaalabhet |

brhaspatisamo vaapi vibhave dhanadopamah || ~3~3 ||

 

kaamatulyascha naareenaam satroonaam cha yamopamah |

kavitaalaharee tasya bhavedgamgaapravaahavat || ~3~4 ||

 

gadyapadyamayee vaanee bhaveddeviprasaadatah |

ekaadasasatam yaavatpurascharanamuchyate || ~3~5 ||

 

purascharyaaviheenam tu na chedam phaladaayakam |

na deyam parasishyebhyo dushtebhyascha viseshatah || ~3~6 ||

 

deyam sishyaaya bhaktaaya panchatvam chaaఽnyathaapnuyaat |

idam kavachamaj~naatvaa bhajedyo bagalaamukheem |

satakoti japitvaa tu tasya siddhirna jaayate || ~3~7 ||

 

daaraadhyo manujosya lakshajapatah praapnoti siddhim paraam

vidyaam sreevijayam tathaa suniyatam dheeram cha veeram varam |

brahmaastraakhyamanum vilikhya nitaraam bhoorjeshtagamdhena vai

dhrtvaa raajapuram vrajamti khalu ye daasoఽsti teshaam nrpah || ~3~8 ||

 

iti visvasaaroddhaaratamtre paarvateesvarasamvaade bagalaamukheekavacham sampoornam |