WhatsApp Icon
Hundi Icon

prachanda chandikaa stavaraajah (sree chinnamastaa stotram)

 

aanamdayitri paramesvari vedagarbhe

maatah puramdarapuraamtaralabdhanetre |

lakshmeemaseshajagataam paribhaavayamtah

samto bhajamti bhavateem dhanadesalabdhyai || ~1 ||

 

lajjaanugaam vimalavidrumakaamtikaamtaam

kaamtaanuraagarasikaah paramesvari tvaam |

ye bhaavayamti manasaa manujaasta ete

seemamtineebhiranisam paribhaavyamaanaah || ~2 ||

 

maayaamayeem nikhilapaatakakotikoota-

-vidraavineem bhrsamasamsayino bhajamti |

tvaam padmasumdaratanum tarunaarunaasyaam

paasaamkusaabhayavaraadyakaraam varaastraih || ~3 ||

 

te tarkakarkasadhiyah srutisaastrasilpai-

-schandoఽbhisobhitamukhaah sakalaagamaj~naah |

sarvaj~nalabdhavibhavaah kumudemduvarnaam

ye vaagbhave cha bhavateem paribhaavayamti || ~4 ||

 

vajrapanunnahrdayaa samayadruhaste

vairochane madanamamdiragaasyamaatah |

maayaadvayaanugatavigrahabhooshitaaఽsi

divyaastravahnivanitaanugataaఽsi dhanye || ~5 ||

 

vrttatrayaashtadalavahnipurahsarasya

maartamdamamdalagataam paribhaavayamti |

ye vahnikootasadrseem manipoorakaamta-

-ste kaalakamtakavidambanachamchavah syuh || ~6 ||

 

kaalaagarubhramarachandanakumdagola-

-khamdairanamgamadanodbhavamaadaneebhih |

simdoorakumkumapateerahimairvidhaaya

sanmamdalam tadupareeha yajenmrdaaneem || ~7 ||

 

chamchattadinmihirakotikaraam vichelaa-

-mudyatkabamdharudhiraam dvibhujaam trinetraam |

vaame vikeernakachaseershakare pare taa-

-meede param paramakartrikayaa sametaam || ~8 ||

 

kaamesvaraamganilayaam kalayaa sudhaamso-

-rvibhraajamaanahrdayaamapare smaramti |

suptaahiraajasadrseem paramesvarasthaam

tvaamadriraajatanaye cha samaanamaanaah || ~9 ||

 

lingatrayoparigataamapi vahnichakra-

-peethaanugaam sarasijaasanasannivishtaam |

suptaam prabodhya bhavateem manujaa gurookta-

-humkaaravaayuvasibhirmanasaa bhajamti || ~1~0 ||

subhraasi saamtikakathaasu tathaiva peetaa

stambhe riporatha cha subhrataraasi maatah |

uchchaataneఽpyasitakarmasukarmani tvam

samsevyase sphatikakaamtiranamtachaare || ~1~1 ||

 

tvaamutpalairmadhuyutairmadhunopaneetai-

-rgavyaih payovilulitaih satameva kumde |

saajyaischa toshayati yah purushastrisandhyam

shanmaasato bhavati sakrasamo hi bhoomau || ~1~2 ||

 

jaagratsvapannapi sive tava mantraraaja-

-mevam vichintayati yo manasaa vidhij~nah |

samsaarasaagarasamrddharane vahitram

chitram na bhootajananeఽpi jagatsu pumsah || ~1~3 ||

 

iyam vidyaa vamdyaa hariharavirimchiprabhrtibhih

puraaraateramtah puramidamagamyam pasujanaih |

sudhaamamdaanamdaih pasupatisamaanavyasanibhih

sudhaasevyaih sadbhirgurucharanasamsaarachaturaih || ~1~4 ||

 

kumde vaa mamdale vaa suchiratha manunaa bhaavayatyeva mamtree

samsthaapyochchairjuhoti prasavasuphaladaih padmapaalaasakaanaam |

haimam ksheeraistilairvaam samadhukakusumairmaalateebamdhujaatee-

-svetairabdham sakaanaamapi varasamidhaa sampade sarvasiddhyai || ~1~5 ||

 

amdhah saajyam samaamsam dadhiyutamathavaa yoఽnvaham yaamineenaam

madhye devyai dadaati prabhavati grhagaa sreeramushyaavakhamdaa |

aajyam maamsam saraktam tilayutamathavaa tamdulam paayasam vaa

hutvaa maamsam trisandhyam sa bhavati manujo bhootibhirbhootanaathah || ~1~6 ||

 

idam devyaah stotram pathati manujo yastrisamayam

suchirbhootvaa visve bhavati dhanado vaasavasamah |

vasaa bhoopaah kaamtaa nikhilaripuhamtuh suraganaa

bhavamtyuchchairvaacho yadiha nanu maasaistribhirapi || ~1~7 ||

 

iti sreesankaraachaaryavirachitah prachandachandikaastavaraajah samaaptah ||