WhatsApp Icon
Hundi Icon

Shri tripurabhairavee kavacham

 

 

sreepaarvatyuvaacha –

devadeva mahaadeva sarvasaastravisaarada |

krpaam kuru jagannaatha dharmaj~nosi mahaamate || ~1 ||

 

bhairavee yaa puraa proktaa vidyaa tripurapoorvikaa |

tasyaastu kavacham divyam mahyam kathaya tattvatah || ~2 ||

 

tasyaastu vachanam srutvaa jagaada jagadeesvarah |

adbhutam kavacham devyaa bhairavyaa divyaroopi vai || ~3 ||

 

eesvara uvaacha –

kathayaami mahaavidyaakavacham sarvadurlabham |

srnushva tvam cha vidhinaa srutvaa gopyam tavaapi tat || ~4 ||

 

yasyaah prasaadaatsakalam bibharmi bhuvanatrayam |

yasyaah sarvam samutpannam yasyaamadyaapi tishthati || ~5 ||

 

maataa pitaa jagaddhanyaa jagadbrahmasvaroopinee |

siddhidaatree cha siddhaassyaadasiddhaa dushtajamtushu || ~6 ||

 

sarvabhootapriyamkaree sarvabhootasvaroopinee | [*hitamkartree*]

kakaaree paatu maam devi kaaminee kaamadaayinee || ~7 ||

 

ekaaree paatu maam devi moolaadhaarasvaroopinee |

eekaaree paatu maam devi bhoorisarvasukhapradaa || ~8 ||

 

lakaaree paatu maam devi imdraaneevaravallabhaa |

hreemkaaree paatu maam devi sarvadaa sambhusumdaree || ~9 ||

 

etairvarnairmahaamaayaa saambhavee paatu mastakam |

kakaaree paatu maam devi sarvaanee haragehinee || ~1~0 ||

 

makaaree paatu maam devi sarvapaapapranaasinee |

kakaaree paatu maam devi kaamaroopadharaa sadaa || ~1~1 ||

 

kaakaaree paatu maam devi sambaraaripriyaa sadaa |

pakaaree paatu maam devi dharaadharaniroopadhrk || ~1~2 ||

 

hreemkaaree paatu maam devi aakaaraardhasareerinee |

etairvarnairmahaamaayaa kaamaraahupriyaaఽvatu || ~1~3 ||

 

makaarah paatu maam devi saavitree sarvadaayinee |

kakaarah paatu sarvatra kalaambaa sarvaroopinee || ~1~4 ||

 

lakaarah paatu maam devi lakshmeeh sarvasulakshanaa |

om hreem maam paatu sarvatra devi tribhuvanesvaree || ~1~5 ||

 

etairvarnairmahaamaayaa paatu saktisvaroopinee |

vaagbhavaa mastakam paatu vadanam kaamaraajitaa || ~1~6 ||

 

saktisvaroopinee paatu hrdayam yamtrasiddhidaa |

sumdaree sarvadaa paatu sumdaree parirakshatu || ~1~7 ||

 

raktavarnaa sadaa paatu sumdaree sarvadaayinee |

naanaalamkaarasamyuktaa sumdaree paatu sarvadaa || ~1~8 ||

 

sarvaamgasumdaree paatu sarvatra shivadaayinee |

jagadaahlaadajananee sambhuroopaa cha maam sadaa || ~1~9 ||

 

sarvamantramayee paatu sarvasaubhaagyadaayinee |

sarvalakshmeemayee devi paramaanamdadaayinee || ~2~0 ||

 

paatu maam sarvadaa devi naanaasamkhanidhih shivaa |

paatu padmanidhirdevi sarvadaa shivadaayinee || ~2~1 ||

 

paatu maam dakshinaamoorti rshih sarvatra mastake |

pamktischandah svaroopaa tu mukhe paatu suresvaree || ~2~2 ||

 

gamdhaashtakaatmikaa paatu hrdayam sankaree sadaa |

sarvasammohinee paatu paatu samkshobhinee sadaa || ~2~3 ||

 

sarvasiddhipradaa paatu sarvaakarshanakaarinee |

kshobhinee sarvadaa paatu vasinee sarvadaavatu || ~2~4 ||

 

aakarshinee sadaa paatu sadaa sammohinee tathaa |

ratidevi sadaa paatu bhagaamgaa sarvadaavatu || ~2~5 ||

 

maahesvaree sadaa paatu kaumaaree sarvadaavatu |

sarvaahlaadanakaaree maam paatu sarvavasankaree || ~2~6 ||

 

kshemamkaree sadaa paatu sarvaamgam sumdaree tathaa |

sarvaamgam yuvatee sarvam sarvasaubhaagyadaayinee || ~2~7 ||

 

vaagdevi sarvadaa paatu vaanee maam sarvadaavatu |

vasinee sarvadaa paatu mahaasiddhipradaavatu || ~2~8 ||

 

sarvavidraavinee paatu gananaathaa sadaavatu |

durgaadevi sadaa paatu vatukah sarvadaavatu || ~2~9 ||

 

kshetrapaalah sadaa paatu paatu chaaఽparasaamtidaa |

anamtah sarvadaa paatu varaahah sarvadaavatu || ~3~0 ||

 

prthivee sarvadaa paatu svarnasimhaasanastathaa |

raktaamrtascha satatam paatu maam sarvakaalatah || ~3~1 ||

 

sudhaarnavah sadaa paatu kalpavrkshah sadaavatu |

svetachchatram sadaa paatu ratnadeepah sadaavatu || ~3~2 ||

 

satatam namdanodyaanam paatu maam sarvasiddhaye |

dikpaalaah sarvadaa paamtu dvamdvaughaah sakalaastathaa || ~3~3 ||

 

vaahanaani sadaa paamtu sarvadaaఽstraani paamtu maam |

sastraani sarvadaa paamtu yoginyah paamtu sarvadaa || ~3~4 ||

 

siddhaah paamtu sadaa devi sarvasiddhipradaavatu |

sarvaamgasumdaree devi sarvadaavatu maam tathaa || ~3~5 ||

 

aanamdaroopinee devi chitsvaroopaa chidaatmikaa |

sarvadaa sumdaree paatu sumdaree bhavasumdaree || ~3~6 ||

 

prthagdevaalaye ghore samkate durgame girau |

aranye praamtare vaaఽpi paatu maam sumdaree sadaa || ~3~7 ||

 

idam kavachamityuktam mamtroddhaarascha paarvati |

yah pathetprayato bhootvaa trisandhyam niyatah suchih || ~3~8 ||

 

tasya sarvaarthasiddhih syaadyadyanmanasi vartate |

gorochanaakumkumena raktachandanakena vaa || ~3~9 ||

 

svayambhookusumaissuklaih bhoomiputre sanau sure |

smasaane praamtare vaapi soonyaagaare shivaalaye || ~4~0 ||

 

svasaktyaa gurunaa yamtram poojayitvaa kumaarikaam |

tanmanum poojayitvaa cha gurupamktim tathaiva cha || ~4~1 ||

 

devyai balim nivedyaatha naramaarjaarasookaraih |

nakulairmahishairmeshaih poojayitvaa vidhaanatah || ~4~2 ||

 

dhrtvaa suvarnamadhyastham kamthe vaa dakshine bhuje |

sutithau subhanakshatre suryasyodayane tathaa || ~4~3 ||

 

dhaarayitvaa cha kavacham sarvasiddhim labhennarah |

kavachasya cha maahaatmyam naaham varshasatairapi || ~4~4 ||

 

saknomi tu mahesaani vaktum tasya phalam tu yat |

na durbhikshaphalam tatra na satroh peedanam tathaa || ~4~5 ||

 

sarvavighnaprasamanam sarvavyaadhivinaasanam |

sarvarakshaakaram jamtoschaturvargaphalapradam || ~4~6 ||

 

yatra kutra na vaktavyam na daatavyam kadaachana |

mantrapraapya vidhaanena poojayetsatatam sudheeh || ~4~7 ||

 

tatraapi durlabham manye kavacham devaroopinam |

guroh prasaadamaasaadya vidyaam praapya sugopitaam || ~4~8 ||

 

tatraapi kavacham divyam durlabham bhuvanatraye |

slokam vaa stavamekam vaa yah pathetprayatah suchih || ~4~9 ||

 

tasya sarvaarthasiddhih syaachchamkarena prabhaashitam |

gururdevo harah saakshaatpatnee tasya cha paarvatee || ~5~0 ||

 

abhedena yajedyastu tasya siddhiradooratah || ~5~1 ||

 

iti sreerudrayaamale bhairavabhairaveesamvaade sree tripurabhairavee kavacham ||