WhatsApp Icon
Hundi Icon

Shri bhuvanesvaree kavacham (trailokyamangalam)

 

devyuvaacha |

devesa bhuvanesvaryaa yaa yaa vidyaah prakaasitaah |

srutaaschaadhigataah sarvaah srotumichchaami saampratam || ~1 ||

 

trailokyamangalam naama kavacham yatpuroditam |

kathayasva mahaadeva mama preetikaram param || ~2 ||

 

eesvara uvaacha |

srnu paarvati vakshyaami saavadhaanaavadhaaraya |

trailokyamangalam naama kavacham mantravigraham || ~3 ||

 

siddhavidyaamayam devi sarvaisvaryapradaayakam |

pathanaaddhaaranaanmartyastrailokyaisvaryabhaagbhavet || ~4 ||

 

[ trailokyamangalasyaasya kavachasya rshisshivah |

chando viraat jagaddhaatree devataa bhuvanesvaree |

dharmaarthakaamamoksheshu viniyogah prakeertitah || ]

 

hreem beejam me sirah paatu bhuvanesee lalaatakam |

aim paatu dakshanetram me hreem paatu vaamalochanam || ~1 ||

 

sreem paatu dakshakarnam me trivarnaakhyaa mahesvaree | [trivarnaatmaa]

vaamakarnam sadaa paatu aim ghraanam paatu me sadaa || ~2 ||

 

hreem paatu vadanam devi aim paatu rasanaam mama |

vaakputam cha trivarnaatmaa kamtham paatu paraambikaa || ~3 ||

 

sreem skandhau paatu niyatam hreem bhujau paatu sarvadaa |

kleem karau triputaa paatu tripuraisvaryadaayinee || ~4 || [triputesaani]

 

om paatu hrdayam hreem me madhyadesam sadaaఽvatu |

kraum paatu naabhidesam me tryaksharee bhuvanesvaree || ~5 ||

 

sarvabeejapradaa prshtham paatu sarvavasankaree |

hreem paatu guhyadesam me namo bhagavatee katim || ~6 ||

 

maahesvaree sadaa paatu sakthinee jaanuyugmakam |

annapoornaa sadaa paatu svaahaa paatu padadvayam || ~7 ||

 

saptadasaaksharee paayaadannapoornaatmikaa paraa |

taaram maayaa ramaakaamah shodasaarnaa tatah param || ~8 ||

 

sirahsthaa sarvadaa paatu vimsatyarnaatmikaa paraa |

taaram durgeyugam rakshet svaaheti cha dasaaksharee || ~9 ||

 

jayadurgaa ghanasyaamaa paatu maam sarvato mudaa |

maayaabeejaadikaa chaishaa dasaarnaa cha paraa tathaa || ~1~0 ||

 

uttaptakaamchanaabhaasaa jayadurgaaఽఽnaneఽvatu |

taaram hreem dum cha durgaayai namoఽshtaarnaatmikaa paraa || ~1~1 ||

 

samkhachakradhanurbaanadharaa maam dakshineఽvatu |

mahishaamardinee svaahaa vasuvarnaatmikaa paraa || ~1~2 ||

 

nairrtyaam sarvadaa paatu mahishaasuranaasinee |

maayaa padmaavatee svaahaa saptaarnaa parikeertitaa || ~1~3 ||

 

padmaavatee padmasamsthaa paschime maam sadaaఽvatu |

paasaamkusapute maaye hreem paramesvari svaahaa || ~1~4 ||

 

trayodasaarnaa taaraadyaa asvaarudhaaఽnaleఽvatu |

sarasvatee panchasare nityaklinne madadrave || ~1~5 ||

 

svaahaaravyaksharee vidyaa maamuttare sadaaఽvatu |

taaram maayaa tu kavacham khe rakshetsatatam vadhooh || ~1~6 ||

 

hroom ksham hreem phat mahaavidyaa dvaadasaarnaakhilapradaa |

tvaritaashtaahibhih paayaachchivakone sadaa cha maam || ~1~7 ||

 

aim kleem sauh satatam baalaa moordhadese tatoఽvatu |

bimdvamtaa bhairavee baalaa bhoomau cha maam sadaaఽvatu || ~1~8 ||

 

iti te kathitam punyam trailokyamangalam param |

saaram saarataram punyam mahaavidyaughavigraham || ~1~9 ||

 

asyaapi pathanaatsadyah kuberoఽpi dhanesvarah |

imdraadyaah sakalaa devaah pathanaaddhaaranaadyatah || ~2~0 ||

 

sarvasiddheesvaraah samtah sarvaisvaryamavaapnuyuh |

pushpaamjalyashtakam datvaa moolenaiva pathetsakrt || ~2~1 ||

 

samvatsarakrtaayaastu poojaayaah phalamaapnuyaat |

preetimanyoఽnyatah krtvaa kamalaa nischalaa grhe || ~2~2 ||

 

vaanee cha nivasedvaktre satyam satyam na samsayah |

yo dhaarayati punyaatmaa trailokyamangalaabhidham || ~2~3 ||

 

kavacham paramam punyam soఽpi punyavataam varah |

sarvaisvaryayuto bhootvaa trailokyavijayee bhavet || ~2~4 ||

 

purusho dakshine baahau naaree vaamabhuje tathaa |

bahuputravatee bhootvaa vamdhyaapi labhate sutam || ~2~5 ||

 

brahmaastraadeeni sastraani naiva krmtamti tam janam |

etatkavachamaj~naatvaa yo japedbhuvanesvareem |

daaridryam paramam praapya soఽchiraanmrtyumaapnuyaat || ~2~6 ||

 

iti sreerudrayaamale tamtre devisvara samvaade trailokyamangalam naama bhuvanesvareekavacham samaaptam |