WhatsApp Icon
Hundi Icon

Shri tripuraasumdari vedapaada stavah

 

 

vedapaadastavam vakshye devyaah priyachikeershayaa |

yathaamati matim devastanno damtih prachodayaat || ~1 ||

 

akimchitkarakarmabhyah pratyaahrtya krpaavasaat |

subrahmanyah stutaavasyaam tannah shanmukhah prachodayaat || ~2 ||

 

akaaraadikshakaaraamtavarnaavayavasaalinee |

veenaapustakahastaavyaatprano devi sarasvatee || ~3 ||

 

yaa varnapadavaakyaarthagadyapadyasvaroopinee |

vaachi nartayatu kshipram medhaam devi sarasvatee || ~4 ||

 

upaasyamaanaa vipremdraih sandhyaasu cha tisrshvapi |

sadyah praseeda me maatah sandhyaavidye sarasvatee || ~5 ||

 

mamdaa nimdaalolupaaham svabhaavaa-

-detatstotram pooryate kim mayeti |

maa te bheetirhe mate tvaadrsaanaa-

-meshaa netree raadhasaa soonrtaanaam || ~6 ||

 

taramgabhrukuteekotibhamgyaa tarjayate jaraam |

sudhaamayaaya subhraaya simdhoonaam pataye namah || ~7 ||

 

tasya madhye manidveepah kalpakaaraamabhooshitah |

astu me lalitaavaasah svastidaa abhayamkarah || ~8 ||

 

kadambamamjareeniryadvaaruneepaaranonmadaih |

dvirephairvarnaneeyaaya vanaanaam pataye namah || ~9 ||

 

tatra vapraavalee leelaa gaganollamghigopuram |

maatah kautoohalam dadyaatsagmhaaryam nagaram tava || ~1~0 ||

 

makaramdajhareemajjanmilimdakulasamkulaam |

mahaapadmaataveem vamde yasasaa sampareevrtaam || ~1~1 ||

 

tatraiva chintaamanidhoranaarchibhi-

-rvinirmitam ropitaratnasrmgam |

bhaje bhavaaneebhavanaavatamsa-

-maadityavarnam tamasah parastaat || ~1~2 ||

 

munibhih svaatmalaabhaaya yachchakram hrdi sevyate |

tatra pasyaami buddhyaa tadakshare parame vyoman || ~1~3 ||

 

panchabrahmamayo mamchastatra yo bimdumadhyagah |

tava kaamesi vaasoఽyamaayushmamtam karotu maam || ~1~4 ||

 

naanaaratnaguluchchaaleekaamtikimmeelitodaram |

vimrsaami vitaanam teఽtislakshnamatilomasam || ~1~5 ||

 

paryamkatalpopari darsaneeyam

sabaanachaapaamkusapaasapaanim |

aseshabhooshaaramaneeyameede

trilochanam neelakamtham prasaamtam || ~1~6 ||

 

jataarunam chandrakalaalalaamam

udvelalaavanyakalaabhiraamam |

kaamesvaram kaamasaraasanaamkam

samastasaakshim tamasah parastaat || ~1~7 ||

 

tatra kaamesavaamaamke khelamteemalikumtalaam |

sachchidaanamdalahareem mahaalakshmeemupaasmahe || ~1~8 ||

 

chaarugorochanaapamkajambaalitaghanastaneem |

namaami tvaamaham lokamaataram padmamaalineem || ~1~9 ||

 

sive namannirjarakumjaraasura-

-pratolikaamaulimareechiveechibhih |

idam tava kshaalanajaatasaubhagam

charanam no loke sudhitaam dadhaatu || ~2~0 ||

 

kalpasyaadau kaaranesaanapi tree-

-nsrashtum devi treengunaanaadadhaanaam |

seve nityam sreyase bhooyase tvaa-

-majaamekaam lohitasuklakrishnaam || ~2~1 ||

 

kesodbhootairadbhutaamodapoorai-

-raasaabrmdam saamdramaapoorayamteem |

tvaamaanamya tvatprasaadaatsvayambhoo-

-rasmaanmaayee srjate visvametat || ~2~2 ||

 

ardhonmeeladyauvanoddaamadarpaam

divyaakalpairarpayamteem mayookhaan |

devi dhyaatvaa tvaam puraa kaitabhaari-

-rvisvam bibharti bhuvanasya naabhih || ~2~3 ||

 

kalhaarasreemamjareepumjareetim

dhikkurvamteemamba te paatalimnaa |

moortim dhyaatvaa saasvateem bhootimaaya-

-nnimdro raajaa jagato ya eese || ~2~4 ||

 

devataamtaramantraughajapasreephalabhootayaa |

jaapakastava devyamte vidyayaa vimdateఽmrtam || ~2~5 ||

 

pumskokilakalakvaanakomalaalaapasaalini |

bhadraani kuru me maatarduritaani paraasuva || ~2~6 ||

 

amtevaasinnasti chette mumukshaa

vakshye yuktim muktasarvaishanah san |

sadbhyah saakshaatsumdareem j~naptiroopaam

sraddhaabhaktidhyaanayogaadavehi || ~2~7 ||

 

shodhaanyaasaadidevaischa sevitaa chakramadhyagaa |

kaamesamahishee bhooyah shodasee sarma yachchatu || ~2~8 ||

 

saamto daamto desikemdram pranamya

tasyaadesaattaarakam mantratattvam |

jaaneete chedamba dhanyah samaanam

naatah param veditavyam hi kimchit || ~2~9 ||

 

tvameva kaaranam kaaryam kriyaa j~naanam tvameva cha |

tvaamamba na vinaa kimchittvayi sarvam pratishthitam || ~3~0 ||

 

paraagamadreemdrasute tavaamghri-

-sarojayoramba dadhaami moordhnaa |

alamkrtam vedavadhoosirobhi-

-ryato jaato bhuvanaani visvaa || ~3~1 ||

 

dushtaandaityaanhamtukaamaam maharsheen

sishtaananyaanpaatukaamaam karaabjaih |

ashtaabhistvaam saayudhairbhaasamaanaam

durgaam devigm saranamaham prapadye || ~3~2 ||

 

devi sarvaanavadyaamgi tvaamanaadrtya ye kriyaah |

kurvamti nishphalaasteshaamadugdhaa iva dhenavah || ~3~3 ||

 

naaham manye daivatam maanyamanya-

-ttvatpaadaabjaadambike kumbhajaadyaah |

ye dhyaataaro bhaktisamsuddhachittaah

paraamrtaatparimuchyamti sarve || ~3~4 ||

 

kurvaanoఽpi duraarambhaamstava naamaani saambhavi |

prajapanneti maayaamtamati mrtyum taraamyaham || ~3~5 ||

 

kalyaani tvam kumdahaasaprakaasai-

-ramtardhvaamtam naasayamtee kshanena |

hamtaasmaakam dhyaayataam tvatpadaabja-

-muchchatishtha mahate saubhagaaya || ~3~6 ||

 

titeershayaa bhavaambhodherhayagreevaadayah puraa |

apramattaa bhavatpoojaam suvidvaamso vitenire || ~3~7 ||

 

madvasyaa ye duraachaaraa ye cha sanmaargagaaminah |

bhavatyaah krpayaa sarve suvaryamtu yajamaanaah || ~3~8 ||

 

sreechakrasthaam saasvataisvaryadaatreem

paumdram chaapam pushpabaanaandadhaanaam |

bamdhookaabhaam bhaavayaami trinetraam

taamagnivarnaam tapasaa jvalamteem || ~3~9 ||

 

bhavaani tava paadaabjanirnejanapavitrataah |

bhavaamayaprasaamtyai tvaamapo yaachaami bheshajam || ~4~0 ||

 

chidaanamdasudhaambhodhestavaanamdalavoఽsti yah |

kaaranesaistribhih saakam tadvisvamupajeevati || ~4~1 ||

 

no vaa yaagairnaiva poortaadikrtyai-

-rno vaa japyairno mahadbhistapobhih |

no vaa yogaih klesakrdbhih sumedhaa

nichaayyemaam saamtimatyamtameti || ~4~2 ||

 

praatah paahi mahaavidye madhyaahne tu mrdapriye |

saayam paahi jagadvamdye punarnah paahi visvatah || ~4~3 ||

 

bamdhookaabhairbhaanubhirbhaasayamtee

visvam sasvattumgapeenastanaardhaa |

laavanyaabdheh sumdari tvam prasaadaa-

-daayuh prajaagm rayimasmaasu dhehi || ~4~4 ||

 

karnaakarnaya me tattvam yaa chichchaktiriteeryate |

trirvadaami mumukshoonaam saa kaashthaa saa paraa gatih || ~4~5 ||

 

vaagdeviti tvaam vadamtyamba kechi-

-llakshmeergaureetyevamanyeఽpyusamti |

sasvanmaatah pratyagadvaitaroopaam

samsamti kechinnivido janaah || ~4~6 ||

 

laliteti sudhaapooramaadhureechoramambike |

tava naamaasti yattena jihvaa me madhumattamaa || ~4~7 ||

 

ye sampannaah saadhanaistaischatturbhih

susrooshaabhirdesikam preenayamti |

samyagvidvaan suddhasattvaamtaraanaam

teshaamevaitaam brahmavidyaam vadeta || ~4~8 ||

 

abhichaaraadibhih krtyaam yah prerayati mayyume |

tava humkaarasamtrastaa pratyakkartaaramrchchatu || ~4~9 ||

 

jagatpavitri maamikaamapaaharaasu durjaraam |

praseeda me dayaadhune prasastimamba nah skrdhi || ~5~0 ||

 

kadambaarunamambaayaa roopam chintaya chitta me |

mumcha paapeeyaseem nishthaam maa grdhah kasya sviddhanam || ~5~1 ||

 

bhamdabhamdanaleelaayaam raktachandanapamkilah |

amkusastava tam hanyaadyascha no dvishate janah || ~5~2 ||

 

re re chitta tvam vrdhaa sokasimdhau

majjasyamtarvachmyupaayam vimuktyai |

devyaah paadau poojayaikaaksharena

tatte id samgrahena braveemyom || ~5~3 ||

 

chamchadbaalaatapajyotsnaakalaamamdalasaaline |

aikshavaaya namo maatarbaahubhyaam tava dhanvane || ~5~4 ||

 

taamevaadyaam brahmavidyaamupaase

moortairvedaih stooyamaanaam bhavaaneem |

hamta svaatmatvena yaam muktikaamo

matvaa dheero harshasokau jahaati || ~5~5 ||

 

saranam karavaanyamba charanam tava sumdari |

sape tvatpaadukaabhyaam me naanyah pamthaa ayanaaya || ~5~6 ||

 

ratnachchatraischaamarairdarpanaadyai-

-schakresaaneem sarvadopaacharamtyah |

yoginyoఽnyaah saktayaschaanimaadyaa

yooyam paatah svastibhih sadaa nah || ~5~7 ||

 

daridram maam vijaaneehi sarvaj~naasi yatah sive |

dooreekrtyaasu duritamathaa no vardhayaa rayim || ~5~8 ||

 

mahesvari mahaamantrakootatrayakalebare |

kaadividyaaksharasrenimusamtastvaa havaamahe || ~5~9 ||

 

moolaadhaaraadoordhvamamtascharamteem

bhittvaa gramtheenmoordhni niryatsudhaardraam |

pasyamtastvaam ye cha trptim labhamte

teshaam saamtih saasvatee netareshaam || ~6~0 ||

 

mahyam druhyamti ye maatastvaddhyaanaasaktachetase |

taanamba saayakairebhirava brahmadvisho jahi || ~6~1 ||

 

tvadbhaktaanaamamba saamtaishanaanaam

brahmishthaanaam drshtipaatena pootah |

paapeeyaanapyaavrtah svarvadhoobhih

sokaatigo modate svargaloke || ~6~2 ||

 

samtu vidyaa jagatyasminsamsaarabhramahetavah |

bhajeఽham tvaam yayaa vidvaanvidyayaamrtamasnute || ~6~3 ||

 

vidvanmukhyairvidrumaabham visaala-

-sroneesimjanmekhalaakimkineekam |

chandrottamsam chinmayam vastu kimchi-

-dviddhi tvametannihitam guhaayaam || ~6~4 ||

 

na vismaraami chinmoortimikshukodandasaalineem |

munayah sanakapreshthaastaamaahuh paramaam gatim || ~6~5 ||

 

chakshuhpremkhatpremakaarunyadhaaraam

hamsajyotsnaapoorahrshyachchakoraam |

yaamaaslishyanmodate devadevah

saa no devi suhavaa sarma yachchatu || ~6~6 ||

 

mumcha vamchakataam chitta paamaram chaapi daivatam |

grhaana padamambaayaa etadaalambanam param || ~6~7 ||

 

kaa me bheetih kaa kshatih kim duraapam

kaamesaamkottumgaparyamkasamsthaam |

tattvaateetaamachyutaanamdadaatreem

devimaham nirrtim vamdamaanah || ~6~8 ||

 

chintaamanimayottamsakaamtikamchukitaanane |

lalite tvaam sakrnnatvaa na bibheti kutaschana || ~6~9 ||

 

taarunyottumgitakuche laavanyollaasitekshane |

tavaaj~nayaiva kaamaadyaa maasmaanpraapannaraatayah || ~7~0 ||

 

aakarnaakrshtakaamaasastrasamjaatam taapamamba me |

aachaamatu kataakshaste parjanyo vrshtimaaniva || ~7~1 ||

 

kurve garvenaapachaaraanapaaraa-

-nadyapyamba tvatpadaabjam tathaapi |

manye dhanye devi vidyaavalambam

maateva putram bibhrtaasvenam || ~7~2 ||

 

yathopaastikshatirna syaattava chakrasya sumdari |

krpayaa kuru kalyaani tathaa me svastiraayushi || ~7~3 ||

 

chakram seve taarakam sarvasidhyai

sreemanmaatah siddhayaschaanimaadyaah |

nityaa mudraa saktayaschaamgadevyo

yasmindevaa adhi visve nisheduh || ~7~4 ||

 

sukumaare sukhaakaare sunetre sookshmamadhyame |

suprasannaa bhava sive sumrdeekaa sarasvatee || ~7~5 ||

 

vidyudvalleekamdaleem kalpayamteem

moortim sphoortyaa pamkajam dhaarayamteem |

dhyaayanhi tvaam jaayate saarvabhaumo

visvaa aasaah prtanaah samjayamjayan || ~7~6 ||

 

avij~naaya paraam saktimaatmabhootaam mahesvareem |

aho patamti nirayeshveke chaatmahano janaah || ~7~7 ||

 

simdooraabhaih sumdarairamsubrmdai-

-rlaakshaalakshmyaam majjayamteem jagamti |

herambaamba tvaam hrdaa lambate ya-

-stasmai visah svayamevaanamamte || ~7~8 ||

 

tava tattvam vimrsataam pratyagadvaitalakshanam |

chidaanamdaghanaadanyanneha naanaasti kimchana || ~7~9 ||

 

kamthaatkumdalineem neetvaa sahasraaram sive tava |

na punarjaayate garbhe sumedhaa amrtokshitah || ~8~0 ||

 

tvatpaadukaanusandhaanapraaptasarvaatmataadrsi |

poornaahamkrtimatyasminna karma lipyate nare || ~8~1 ||

 

tavaanugrahanirbhinnahrdayagramthiradrije |

svaatmatvena jaganmatvaa tato na vijugupsate || ~8~2 ||

 

kadaa vasudalopete trikonanavakaanvite |

aavaahayaami chakre tvaam suryaabhaam sriyamaisvareem || ~8~3 ||

 

hreemityekam taavakam vaachakaarnam

yajjihvaagre devi jaagarti kimchit |

ko vaayam syaatkaamakaamastrilokyaam

sarveఽsmai devaah balimaavahamti || ~8~4 ||

 

naakastreenaam kinnareenaam nrpaanaa-

-mapyaakarshee chetasaa chintaneeyam |

tvatpaanistham kumkumaabham sive yam

dvishmastasminprati mumchaami paasam || ~8~5 ||

 

noonam simhaasanesvaryaastavaaj~naam sirasaa vahan |

bhayena pavamaanoఽyam sarvaa disoఽnuvidhaavati || ~8~6 ||

 

trikalaadhyaam trihrllekhaam dvihamsasvarabhooshitaam |

yo japatyamba te vidyaam soఽksharah paramah svaraat || ~8~7 ||

 

daaridryaabdhau devi magnoఽpi sasva-

-dvaachaa yaache naahamamba tvadanyam |

tasmaadasmadvaamchitam poorayaita-

-dushaa saa naktaa sudugheva dhenuh || ~8~8 ||

 

yo vaa yadyatkaamanaakrshtachittah

stutvopaaste devi te chakravidyaam |

kalyaanaanaamaalayah kaalayogaa-

-ttam tam lokam jayate taamscha kaamaan || ~8~9 ||

 

saadhakah satatam kuryaadaikyam sreechakradehayoh |

tathaa devyaatmanoraikyametaavadanusaasanam || ~9~0 ||

 

hastaambhojaprollasachchaamaraabhyaam

sreevaaneebhyaam paarsvayorveejyamaanaam |

sreesammraaj~ni tvaam sadaalokayeyam

sadaa sadbhih sevyamaanaam nigoodhaam || ~9~1 ||

 

ishtaanishtapraaptivichchittihetuh

stotum vaachaam kluptirityeva manye |

tvadroopam hi svaanubhootyaikavedyam

na chakshushaa grhyate naapi vaachaa || ~9~2 ||

 

harasvaraischaturvargapradam mantram sabimdukam |

devyaa japata vipremdraa anyaa vaacho vimumchatha || ~9~3 ||

 

yaste raakaachandrabimbaasanasthaam

peeyooshaabdhim kalpayamteem mayookhaih |

moortim bhaktyaa dhyaayate hrtsaroje

na tasya rogo na jaraa na mrtyuh || ~9~4 ||

 

tubhyam maataryoఽmjalim moordhni dhatte

maulisrenyaa bhoobhujastam namamti |

yah stauti tvaamamba chidvallivaachaa

tam dheeraasah kavaya unnayamti || ~9~5 ||

 

vairimchoghairvishnurudremdrabrmdai-

-rdurgaakaaleebhairaveesaktisamghaih |

yamtresi tvam vartase stooyamaanaa

na tatra sooryo bhaati na chandrataarakam || ~9~6 ||

 

bhootyai bhavaani tvaam vamde suraah satamakhaadayah |

tvaamaanamya samrddhaah syuraayo dhaamaani divyaani || ~9~7 ||

 

pushpavatpullataatamkaam praataraadityapaatalaam |

yastvaamamtah smaratyamba tasya devaa asanvase || ~9~8 ||

 

vasye vidrumasamkaasaam vidyaayaam visadaprabhaam |

tvaamamba bhaavayedbhootyai suvarnaam hemamaalineem || ~9~9 ||

 

vaamaamkasthaameesiturdeepyamaanaam

bhooshaabrmdairimdurekhaavatamsaam |

yastvaam pasyan samtatam naiva trptah

tasmai cha devi vashadastu tubhyam || ~1~0~0 ||

 

navaneepavaneevaasalaalasottaramaanase |

srmgaaradevate maatah sriyam vaasaya me kule || ~1~0~1 ||

 

bhaktyaabhaktyaa vaapi padyaavasaana-

-srutyaa stutyaa chaitayaa stauti yastvaam |

tasya kshipram tvatprasaadena maatah

satyaah samtu yajamaanasya kaamaah || ~1~0~2 ||

 

baalisena mayaa proktamapi vaatsalyasaalinoh |

aanamdamaadidampatyorimaa vardhamtu vaamgirah || ~1~0~3 ||

 

maadhureesaurabhaavaasachaapasaayakadhaarineem |

devim dhyaayan pathedetatsarvakaamaarthasiddhaye || ~1~0~4 ||

 

stotrametatprajapatastava tripurasumdari |

anudveekshya bhayaaddooram mrtyurdhaavati panchamah || ~1~0~5 ||

 

yah pathati stutimetaam

vidyaavamtam tamamba dhanavamtam |

kuru devi yasasvamtam

varchasvamtam manushyeshu || ~1~0~6 ||

 

ye srnvamti stutimimaam tava devyanasooyakaah |

tebhyo dehi sriyam vidyaamudvarcha uttanoobalam || ~1~0~7 ||

 

tvaamevaaham staumi nityam pranaumi

sreevidyesaam vachmi samchintayaami |

adhyaaste yaa visvamaataa viraajo

hrtpumdareekam virajam visuddham || ~1~0~8 ||

 

sankarena rachitam stavottamam

yah pathejjagati bhaktimaannarah |

tasya siddhiratulaa bhaveddhruvaa

sumdaree cha satatam praseedati || ~1~0~9 ||

 

yatraiva yatraiva mano madeeyam

tatraiva tatraiva tava svaroopam |

yatraiva yatraiva siro madeeyam

tatraiva tatraiva padadvayam te || ~1~1~0 ||

 

iti sreematparamahamsaparivraajakaachaaryasya sreegovimdabhagavatpoojyapaadasishyasya

sreemachchamkarabhagavatah krtau tripurasumdaree vedapaada stavah |